Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikaya:
Sagatha Vagga

Māra Saṁyutta

Suttas 1-25

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[103]

I. Pathamo-Vagga


 

Sutta 1

Tapo Kammañ ca Suttaṁ

[1.1][pts][bodh][olds][upal][than] Evaṁ me sutaṁ.|| ||

Ekaṁ saṁayaṁ Bhagavā Uruvelāyaṁ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha-mūle pathamābhisambuddho.|| ||

[1.2][pts][bodh][olds] Atha kho Bhagavato raho-gatassa paṭisallīnassa evam cetaso parivitakko udapādi.|| ||

"Mutto vat'amhi tāya dukkara-kārikāya||
sādhu mutto vat'amhi tāya anattha-saṁhitāya dukkara-kārikāya||
sādhu ṭhito sato bodhiṁ samajjhagan" ti.|| ||

[1.3][pts][bodh][olds] Atha kho Māro pāpimā Bhagavato cetasā ceto-parivitakkam aññāya yena Bhagavā ten-upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi.|| ||

"Tapo kammā apakkamma||
yena sujjhanti mānavā||
asuddho maññati suddho||
suddhiMaggam aparaddho" ti.|| ||

[1.4][pts][bodh][olds] Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāhi paccabhāsi:|| ||

"Anattha-sañhitaṁ ñatvā||
yaṁ kiñci aparaṁ tapaṁ||
sabbānatthāvahaṁ hoti||
piyārittam va dhammaniṁ.|| ||

Sīlaṁ samādhi-paññañca||
Maggam bodhāya bhāvayaṁ||
patto-smi paramaṁ suddhiṁ||
nihato tvaṁ asi antakā" ti.|| ||

[1.5][pts][bodh][olds] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 2

Nāgo or Hatthi-Rāja-Vaṇṇa Suttaṁ

[2.1][pts][bodh][olds][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ saṁayaṁ Bhagavā Uruvelāyaṁ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha pathamābhi- [104] sambuddho.|| ||

Tena kho pana samayena Bhagavā ratt-andhakāra-timisāyam ajjhokāse nisinno hoti||
devo ca ekam ekam phusāyati.|| ||

[2.2][pts][bodh][olds] Atha kho Māro pāpimā Bhagavato bhayaṁ chambhitattaṁ lomahaṁsam uppādetu-kāmo mahantaṁ hatthirāja-vaṇṇam abhinimminitvā yena Bhagavā ten-upasaṅkami.|| ||

[2.3][pts][bodh][olds] Seyyathā pi nāma mahā ariṭṭhako maṇi evam assa sīsaṁ hoti||
seyyathā pi nāma suddhaṁ rūpiyam evam assa dantā honti||
seyyathā pi nāma mahatī naṅgalasīsā evam assa soṇḍo hoti.|| ||

[2.4][pts][bodh][olds] Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāya ajjhabhāsi.|| ||

Saṁsāraṁ dīgham addhānam||
vaṇṇaṁ katvā subhāsubham||
alan-te tena pāpima||
nihato tvam asi antakā ti.|| ||

[2.5][pts][bodh][olds] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 3

Subha Suttaṁ

[3.1][pts][bodh][olds][upal] Uruvelāyaṁ viharati.|| ||

[3.2][pts][bodh][olds] Tena kho pana samayena Bhagavā ratt-andhakāra-timisāyaṁ ajjhokāse nisinno hoti devo ca ekam ekaṁ phusāyati.|| ||

[3.3][pts][bodh][olds] Atha kho Māro pāpimā Bhagavato bhayaṁ chambhitattaṁ loma-haṁsam uppādetu-kāmo yena Bhagavā ten-upasaṅkami.|| ||

[3.4][pts][bodh][olds] Upassaṅkamitvā Bhagavato avidūre uccāvacā vaṇṇanibhā upadaṁ-seti subhā c'eva asubhā ca.|| ||

[3.5][pts][bodh][olds] Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māraṁ pāpimantam gāthāhi ajjhabhāsi:|| ||

Saṁsāram dīgham adhānaṁ||
vaṇṇaṁ katvā subhā-subhaṁ||
alan-te tena pāpima||
nihato tvam asi antaka.|| ||

Ye ca kāyena vācāya||
manasā ca susaṁvutā||
na te Māra vasānugā||
na te Mārassa paccagū ti.|| ||

[3.6][pts][bodh][olds] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

[105]

Sutta 4

Paṭhama Māra-Pāsa Suttaṁ

[4.1][pts][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||

Tatra kho Bhagavā bhikkh āmantesi.|| ||

Bhikkhavo-ti.|| ||

Bhadante ti te bhikkh Bhagavato paccassosuṁ.|| ||

[4.2][pts][bodh] Bhagavā etad avoca:.|| ||

Mayhaṁ kho bhikkhave yoniso mana-sikārā||
yoniso samma-p-padhānā||
anuttarā vimutti anuppattā||
anuttarā vimutti sacchi-katā.|| ||

Tumhe pi bhikkhave yoniso mana-sikārā||
yoniso sammapadhānā||
anuttaraṁ vimuttim anupāpuṇātha||
anuttaraṁ vimuttiṁ sacchi-karothā ti.|| ||

[4.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten-upasaṅkami||
upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi.|| ||

Baddho-si māra-pāsena||
ye dibbā ye ca mānusā||
māra-bandhanna-baddhosi||
na me samaṇa mokkhasīti.|| ||

Atha kho Bhagavā Māro ayam pāpimā iti viditvā Māram pāpimantam gāthāya ajjhabhāsi.|| ||

[4.4][pts][bodh] Mutto-ham māra-pāsena||
ye dibbā ye ca mānusā||
mārabandhana-mutto mhi||
nihato tvam asi antakāti.|| ||

[4.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 5

Dutiya Māra-Pāsa Suttam

[5.1][pts][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti!|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

[5.2][pts][bodh] Bhagavā etad avoca:

Mutto'haṁ bhikkhave sabbapāsehi ye dibbā ye ca mānusā,||
Tumhe pi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā,||
caratha bhikkhave cārikaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Mā ekena dve agamettha,||
desetha bhikkhave dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsetha.|| ||

Santi sattā apparajakkha-jātikā||
assavaṇatā [106] dhammassa parihāyanti,||
bhavissanti dhammassa aññātāro.|| ||

Aham pi bhikkhave yena Uruvelā Senāninigamo ten'upasaṅkamissāmi dhamma-desanāyā ti.|| ||

[5.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Baddho-si sabba-pāsehi||
ye dibbā ye ca mānusā,||
Mahā-bandhana-baddho si||
na me samaṇa mokkhasīti.|| ||

[5.4][pts][bodh] Mutto-haṁ sabbapāsehi||
ye dibbā ye ca mānusā,||
Mahā-bandhana-mutto mhi||
nihato tvam asi antakā ti.|| ||

[5.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 6

Sappa Suttaṁ

[6.1][pts][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[6.2][pts][bodh] Tena kho pana samayena Bhagavā rattandhakāra-timisāyaṁ ajjhokāse nisinno hoti,||
devo ca ekam ekaṁ phusāyati.|| ||

[6.3][pts][bodh] Atha kho Māro pāpimā Bhagavato bhayaṁ chambhitattaṁ loma-haṁsaṁ uppādetu-kāmo mahantaṁ sappa-rājavaṇṇaṁ abhinimminitvā yena Bhagavā ten'upasaṅkami.|| ||

[6.4][pts][bodh] seyyathā pi nāma mahatī eka-rukkhikā nāvā,||
evam assa kāyo hoti||
seyyathā pi nāma soṇḍikā kilañjaṁ,||
evam assa phaṇo hoti,||
seyyathā pi nāma kosalikā kaṁsapātī,||
evam assa akkhīni bhavanti,||
seyyathā pi nāma deve ga'aga'āyante vijjullatā niccharanti,||
evam assa mukhato jivhā niccharati,||
seyyathā pi nāma kammāra-gaggariyā dhamamānāya saddo hoti,||
evam assa assāsa-passāsānaṁ saddo hoti.|| ||

[6.5][pts][bodh] Atha kho Bhagavā Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi ajjhabhāsi:

Yo suñña-gehāni sevati||
seyyā so muni atta-saññato,||
vossajja careyya tattha so||
paṭirūpaṁ hi tathāvidhassa taṁ.|| ||

Carakā bahū bheravā bahū||
atho ḍaṁsā siriṁsapā bahū,||
[107] lomam pi na tattha iñjaye||
suññāgāra-gato mahā muni.|| ||

Nabhaṁ phaleyya paṭhavīṁ caleyya||
sabbe pi pāṇā uda santaseyyuṁ,||
sallam pi ce urasi pakappayeyyuṁ||
upadhīsu tāṇaṁ na karonti buddhā ti.|| ||

[6.6][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 7

Suppati Suttaṁ

[7.1][pts][bodh][upal] Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[7.2][pts][bodh] Atha kho Bhagavā bahu-d-eva rattiṁ ajjhokāse caṅkamitvā rattiyā paccūsa-samayaṁ pāde pakkhāletvā vihāraṁ pavisitvā dakkhiṇena passena sīha-seyyaṁ kappesi,||
pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ manasi karitvā.|| ||

[7.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Kiṁ soppasi kiṁ nu suppasi||
kim idaṁ soppasi dubbhago viya,||
'Suññam agāran' ti, soppasi||
kim idaṁ soppasi suriy-uggate ti.|| ||

[7.4][pts][bodh] Yassa jālinī visattikā||
taṇhā n'atthi kuhiñci netave,||
sabbūpadhīnaṁ parikkhayā Buddho||
soppati kiṁ'tav'ettha Mārā ti.|| ||

[7.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 8

Nandati Suttaṁ

[8.1][pts][than][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[8.2][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato santike imaṁ gāthaṁ abhāsi:

Nandati puttehi puttimā||
gomiko gohi tath'eva nandati,||
[108] upadhīhi narassa nandaṇā||
na hi so nandati yo nirupadhīti.|| ||

[8.3][pts][bodh] Socati puttehi puttimā||
gomiko gohi tath'eva socati,||
upadhīhi narassa socanā||
na hi so socati nirūpadhīti.|| ||

[8.4][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 9

Paṭhama Āyu Suttaṁ

[9.1][pts][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[9.2][pts][bodh] Tatra Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

[9.3][pts][bodh] Bhagavā etad avoca:|| ||

Appam idaṁ bhikkhave manussānaṁ āyu,||
gamanīyo samparāyo,||
kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ,||
n'atthi jātassa amaraṇaṁ,||
yo bhikkhave ciraṁ jīvati,||
so vassa-sataṁ appaṁ vā bhiyo ti.|| ||

[9.4][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Dīgham āyu manussānaṁ||
na naṁ hī'e suporiso,||
careyya khīramatto va||
n'atthi maccussa āgamo ti.|| ||

[9.5][pts][bodh] Appam āyu manussānaṁ||
hī'eyya naṁ suporiso,||
careyyāditta-sīso va||
n'atthi maccussa nāgamo ti.|| ||

[9.6][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 10

Dutiya Āyu Suttaṁ

[10.1][pts][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka-nivāpe.|| ||

[10.2][pts][bodh] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:

Appam idaṁ bhikkhave manussānaṁ āyu,||
gamanīyo samparāyo.|| ||

Kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ,||
n'atthi jātassa amaraṇaṁ,||
yo bhikkhave ciraṁ jīvati,||
so vassa-sataṁ appaṁ vā bhiyyo ti.|| ||

[10.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:

[109] Nāccayanti ahorattā||
jīvitaṁ n'uparujjhati,||
Āyu anupariyāti maccānaṁ||
nemī va ratha-kubbaraṁ ti.|| ||

[10.4][pts][bodh] Accayanti ahorattā||
jīvitaṁ uparujjhati,||
Āyu khīyati maccānaṁ||
kunnadīnaṁ va odakan ti.|| ||

[10.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 


II. Rajja Vagga

.

 

Sutta 11

Pāsāṇa Suttaṁ

[11.1][pts][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭa-pabbate.|| ||

[11.2][pts][bodh] Tena kho pana samayena Bhagavā ratt-andhakāra-timisāyaṁ ajjhokāse nisinno hoti,||
devo ca ekam ekaṁ phusāyati.|| ||

[11.3][pts][bodh] Atha kho Māro pāpimā Bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetu-kāmo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato avidūre mahante mahante pāsāṇe padālesi.|| ||

[11.4][pts][bodh] Atha kho Bhagavā Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāya ajjhabhāsi:|| ||

Sa ce pi kevalaṁ sabbaṁ||
Gijjhakūṭa caleyyasi,||
n'eva sammā vimuttānaṁ||
Buddhānaṁ atthi iñjitan ti.|| ||

[11.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 12

Kiṁ nu Sīha Suttaṁ

[12.1][pts][bodh][upal] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṁ deseti.|| ||

[12.2][pts][bodh] [110] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṁ kho Samaṇo Gotamo mahatiyā parisāya parivuto dhammaṁ deseti.|| ||

Yaṁ nūn-ā-haṁ yena Samaṇo Gotamo ten'upasaṅkameyyaṁ vicakkhukammāyā ti.|| ||

[12.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Kiṁ nu sīho va nadasi||
parisāyaṁ visārado,||
paṭimallo hi te atthi||
vijitāvī nu maññasīti.|| ||

[12.4][pts][bodh] Nadanti ve mahāvīrā||
parisāsu visāradā,||
Tathāgatā balappattā||
tiṇṇā loke visattikan ti.|| ||

[12.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 13

Sakalika Suttaṁ

[13.1][pts][than][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Maddakucchismiṁ Migadāye.|| ||

[13.2][pts][bodh] Tena kho pana samayena Bhagavato pādo sakalikāya khato hoti.|| ||

Bhusā sudaṁ Bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā.|| ||

Tāsudaṁ Bhagavā sato sampajāno adhivāseti avihañña-māno.|| ||

Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.|| ||]

[13.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Mandiyā nu sesi udāhu kāveyya-matto||
Atthā nu te sampacurā na santi,||
Eko vivitte sayanāsanamhi||
Niddāmukho kim idaṁ soppasevā ti.|| ||

[13.4][pts][bodh] Na mandiyā sayāmi nāpi kāveyya-matto||
Atthaṁ sameccāham apetasoko,||
Eko vivitte sayanāsanamhi||
Sayām-ahaṁ sabba-bhūtānukampī.|| ||

Yesam pi sallaṁ urasī paviṭṭhaṁ||
Muhuṁ muhuṁ hadayaṁ vedhamānaṁ,||
Te cāpi soppaṁ labhare sasallā||
[111] kasmā ahaṁ na supe vītasallo.|| ||

Jaggaṁ na saṅke na pi bhemi sottuṁ||
Rattindivā nānutapanti māmaṁ,||
Hāniṁ na passāmi kuhiñci loke||
Tasmā supe sabba-bhūtānukampīti.|| ||

[13.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 14

Patirūpa Suttaṁ

[14.1][pts][bodh][upal] Ekaṁ samayaṁ Bhagavā Kosalesu viharati Ekasālāyaṁ brāhmaṇa-gāme.|| ||

Tena kho pana samayena Bhagavā mahatiyā gihiparisāya parivuto dhammaṁ deseti.|| ||

[14.2][pts][bodh] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṁ kho Samaṇo Gotamo mahatiyā gihiparisāya parivuto dhammaṁ deseti.|| ||

Yam nūn-ā-haṁ yena Samaṇo Gotamo ten'upasaṅkameyyaṁ vicakkhukammāyā ti.|| ||

[14.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

N'etaṁ tava paṭirūpaṁ||
yad aññam anusāsasi,||
anurodha-virodhesu||
mā sajjittho tad ācaran ti.|| ||

[14.4][pts][bodh] Hitānukampī sambuddho||
yad aññam anusāsati,||
anurodha-virodhehi||
vippamutto Tathāgato ti.|| ||

[14.5][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 15

Mānasa Suttaṁ

[15.1][pts][bodh][upal] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[15.2][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Antalikkhacaro pāso||
yo-yaṁ carati mānaso,||
tena taṁ bādhayissāmi||
na me samaṇa mokkhasīti.|| ||

[15.3][pts][bodh] Rūpā saddā rasā gandhā||
phoṭṭhabbā ca manoramā,||
Ettha me vigato chando||
nihato tvam asi antakā ti.|| ||

[15.4][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

[112]

Sutta 16

Patta Suttaṁ

[16.1][pts][bodh][upal] Sāvatthiyaṁ viharati.|| ||

Tena kho pana samayena Bhagavā pañcannaṁ upādāna-k-khandhānaṁ upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

[16.2][pts][bodh] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṁ kho Samaṇo Gotamo pañcannaṁ upādāna-k-khandhānaṁ upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū aṭṭhī-katvā manasi katvā sabba-cetasā samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

Yam nūn-ā-haṁ yena Samaṇo Gotamo ten'upasaṅkameyyaṁ vicakkhukammāyā ti.|| ||

[16.3][pts][bodh] Tena kho pana samayena sambahulā pattā ajjhokāse nikkhittā honti.|| ||

[4][pts][bodh] Atha kho Māro pāpimā balivaddavaṇṇaṁ abhinimminitvā yena te pattā ten'upasaṅkami.|| ||

[16.5][pts][bodh] Atha kho aññataro bhikkhu aññataraṁ bhikkhuṁ etad avoca:|| ||

Bhikkhu bhikkhu eso balivaddo patte bhindeyyāti.|| ||

[16.6][pts][bodh] Evaṁ vutte Bhagavā taṁ bhikkhuṁ etad avoca:|| ||

Na so bhikkhu balivaddo||
Māro esa pāpimā,||
tumhākaṁ vicakkhukammāyāgato ti.|| ||

[16.7][pts][bodh] Atha kho Bhagavā Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi ajjhabhāsi:|| ||

Rūpaṁ vedayitaṁ saññaṁ||
viññāṇaṁ yañ ca saṅkhataṁ,||
n'eso ham asmi n'etaṁ me||
evaṁ tattha virajjati.|| ||

Evaṁ virattaṁ khemattaṁ||
sabbasaṁyojanātigaṁ,||
anvesaṁ sabbaṭhānesu||
Māra-senā pi nājjhagā ti.|| ||

[16.8][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 17

Cha-Phass'āyatana Suttaṁ

[17.1][pts][bodh][upal] Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane kūṭā-gāra sālāyaṁ.|| ||

[17.2][pts][bodh] [113] Tena kho pana samayena Bhagavā channaṁ phass'āyatanānaṁ upādāya bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū aṭṭhī-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

[17.3][pts][bodh] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṁ kho Samaṇo Gotamo channaṁ phass'āyatanānaṁ upādāya bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū aṭṭhī-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

Yam nūn-ā-haṁ yena Samaṇo Gotamo ten'upasaṅkameyyaṁ vicakkhukammāyāti.|| ||

[17.4][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṇmitvā Bhagavato avidūre mahantaṁ bhaya-bheravasaddaṁ akāsi.|| ||

Api-sudaṁ paṭhavi maññe udīrayati.|| ||

[17.5][pts][bodh] Atha kho aññataro bhikkhu aññataraṁ bhikkhuṁ etad avoca:|| ||

Bhikkhu bhikkhu esā paṭhavi maññe udīrayatī ti.|| ||

[17.6][pts][bodh] Evaṁ vutte Bhagavā taṁ bhikkhuṁ etad avoca:|| ||

N'esā bhikkhu paṭhavi udīrayati.|| ||

Māro eso pāpimā tumhākaṁ vicakkhukammāya āgato ti.|| ||

[17.7][pts][bodh] Atha kho Bhagavā Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāhi ajjhabhāsi:|| ||

Rūpā saddā rasā gandhā||
phassā dhammā ca kevalā,||
etaṁ lokāmisaṁ ghoraṁ||
ettha loko'dhimucchito.|| ||

Etañ ca samatikkamma||
sato Buddhassa sāvako,||
māradheyyam ati-k-kamma||
ādicco va virocatī ti.|| ||

[17.8][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 18

Piṇḍa Suttaṁ

[18.1][pts][bodh][upal][than] Ekaṁ samayaṁ Bhagavā Magadhesu viharati Pañcasālāyaṁ brāhmaṇa-gāme.|| ||

[18.2] [114] Tena kho pana samayena Pañcasālāyaṁ brāhmaṇa-gāme kumārakānaṁ pāhuṇakāni bhavanti.|| ||

[18.3] Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Pañcasālaṁ brāhmaṇa-gāmaṁ piṇḍāya pāvisi.|| ||

[18.4] Tena kho pana samayena Pañcasāleyyakā brāhmaṇa-gahapatikā Mārena pāpimatā anvāviṭṭhā bhavanti.|| ||

Mā Samaṇo Gotamo piṇḍam alatthā ti.|| ||

[18.5] Atha kho Bhagavā yathā dhotena pattena Pañcasālaṁ brāhmaṇa-gāmaṁ piṇḍāya pāvisi.|| ||

Tathā dhotena pattena paṭikkami.|| ||

[18.6] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||

Api samaṇa piṇḍam alatthā ti?|| ||

[18.7] Tathā nu tvaṁ pāpima akāsi,||
yathā'haṁ piṇḍaṁ na labheyyan ti.|| ||

[18.8] Tena hi bhante Bhagavā dutiyam pi Pañcasālaṁ brāhmaṇa-gāmaṁ pavisatu.|| ||

Tathā'haṁ karissāmi,||
yathā Bhagavā piṇḍaṁ lacchatī ti.|| ||

Apuññaṁ pasavī Māro||
āsajjanaṁ Tathāgataṁ,||
kiṁ nu maññasi pāpima||
na me pāpaṁ vipaccati?|| ||

Susukhaṁ vata jīvāma||
yesaṁ no n'atthi kiñ canaṁ||
pītibhakkhā bhavissāma||
devā Ābhassarā yathā ti.|| ||

[18.9] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 19

Kassaka Suttaṁ

[19.1][bit][pts][than][bodh][upal] Sāvatthi nidānam.|| ||

Tena kho pana samayena Bhagavā bhikkhū nibbāṇa-paṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

[19.2][pts][bodh] [115] Atha kho Mārassa pāpimato etad ahosi:|| ||

Ayaṁ kho Samaṇo Gotamo bhikkhū nibbāṇa-paṭisaṁyuttāya dhammiyā kathāya saṁdasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū aṭṭhi-katvā manasi katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

Yam nūn-ā-haṁ yena Samaṇo Gotamo ten'upasaṅkameyyaṁ vicakkhukammāyā ti.|| ||

[19.3][pts][bodh] Atha kho Māro pāpimā kassaka-vaṇṇaṁ abhinimminitvā mahantaṁ naṅgalaṁ khandhe karitvā dīghaṁ pācanayaṭṭhiṁ gahetvā haṭa-haṭa-keso sāṇasāṭī-nivattho kaddama makkhitehi pādehi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||

[19.4][pts][bodh] Api samaṇa balivadde addasā ti.|| ||

[5][pts][bodh] Kim pana pāpima te balivaddehī ti?

[19.6][pts][bodh] Mam'eva samaṇa cakkhu,||
mama rūpā,||
mama cakkhu-samphassa-viññāṇ'āyatanaṁ.|| ||

Kuhiṁ me samaṇa gantvā mokkhasi?|| ||

Mam'eva samaṇa sotaṁ,||
mama saddā,||
mama sota-samphassa-viññāṇ'āyatanaṁ.|| ||

Kuhiṁ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa ghāṇaṁ,||
mama gandhā,||
mama ghāṇa-samphassa-viññāṇ'āyatanaṁ.|| ||

Kuhiṁ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa jivhā,||
mama rasā,||
mama jivhā-samphassa-viññāṇ'āyatanaṁ.|| ||

Kuhiṁ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa kāyo,||
mama phoṭṭhabbo,||
mama kāya-samphassa-viññāṇ'āyatanaṁ.|| ||

Kuhiṁ me samaṇa gantvā mokkhasī ti?|| ||

Mam'eva samaṇa mano,||
mama dhammā,||
mama mano-samphassa-viññāṇ'āyatanaṁ.|| ||

Kuhiṁ me samaṇa gantvā mokkhasī ti?|| ||

[19.7][pts][bodh] Tav'eva pāpima cakkhu,||
tava rūpā,||
tava cakkhu-samphassa-viññāṇ'āyatanaṁ.|| ||

Yattha ca kho pāpima n'atthi cakkhu,||
n'atthi rūpā,||
n'atthi cakkhu-samphassa-viññāṇ'āyatanaṁ.|| ||

Agati tava tattha pāpima.|| ||

[19.8][pts][bodh] Tav'eva pāpima sotaṁ,||
tava saddā,||
tava sota-samphassa-viññāṇ'āyatanaṁ.|| ||

Yattha ca kho pāpima n'atthi sotaṁ,||
n'atthi saddā,||
n'atthi sota-samphassa-viññāṇ'āyatanaṁ.|| ||

Agati tava tattha pāpima.|| ||

[19.9][pts][bodh] Tav'eva pāpima ghāṇaṁ,||
tava gandhā,||
tava ghāṇa-samphassa-viññāṇ'āyatanaṁ.|| ||

Yattha ca kho pāpima n'atthi ghāṇaṁ,||
n'atthi gandhā,||
n'atthi ghāṇa-samphassa-viññāṇ'āyatanaṁ.|| ||

Agati tava tattha pāpima.|| ||

[19.10][pts][bodh] [116] Tav'eva pāpima jivhā,||
tava rasā,||
tava jivhā-samphassa-viññāṇ'āyatanaṁ.|| ||

Yattha ca kho pāpima n'atthi jivhā,||
n'atthi rasā,||
n'atthi jivhā-samphassa-viññāṇ'āyatanaṁ.|| ||

Agati tava tattha pāpima.|| ||

[19.11][pts][bodh] Tav'eva pāpima kāyo,||
tava phoṭṭhabbā,||
tava kāya-samphassa-viññāṇ'āyatanaṁ.|| ||

Yattha ca kho pāpima n'atthi kāyo,||
n'atthi phoṭṭhabbā,||
n'atthi kāya-samphassa-viññāṇ'āyatanaṁ.|| ||

Agati tava tattha pāpima.|| ||

[19.12][pts][bodh] Tav'eva pāpima mano,||
tava dhammā,||
tava mano-samphassa-viññāṇ'āyatanaṁ.|| ||

Yattha ca kho pāpima n'atthi mano,||
n'atthi dhammā,||
n'atthi mano-samphassa-viññāṇ'āyatanaṁ.|| ||

Agati tava tattha pāpimāti.|| ||

[19.13][pts][bodh] Yaṁ vadanti mama yidan ti||
ye vadanti maman ti ca,||
ettha ce te mano atthi||
na me samaṇa mokkhasī ti.|| ||

[19.14][pts][bodh] Yaṁ vadanti na taṁ mayhaṁ||
ye vadanti na te ahaṁ,||
evaṁ pāpima jānāhi||
na me Maggam pi dakkhasīti.|| ||

[19.15][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 20

Rajja Suttaṁ

[20.1][pts][bodh][upal] Ekaṁ samayaṁ Bhagavā Kosalesu viharati Himavantapadese arañña-kuṭikāyaṁ.|| ||

[20.2][pts][bodh] Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi.|| ||

Sakkā nu kho rajjaṁ kāretuṁ ahanaṁ aghātayaṁ ajinaṁ ajāpayaṁ asocaṁ asoc'āyaṁ dhammenā ti.|| ||

[20.3][pts][bodh] Atha kho Māro pāpimā Bhagavato cetasā ceto-parivitakkam aññāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||

Kāretu bhante Bhagavā rajjaṁ,||
kāretu Sugato rajjaṁ,||
ahanaṁ aghātayaṁ ajinaṁ ajāpayaṁ asocaṁ asocāpayaṁ dhammenā ti.|| ||

[20.4][pts][bodh] Kim pana tvaṁ pāpima passasi,||
yaṁ maṁ tvaṁ evaṁ vadesi:|| ||

Kāretu bhante Bhagavā rajjaṁ,||
kāretu Sugato rajjaṁ,||
ahanaṁ aghātayaṁ ajinaṁ ajāpayaṁ asocaṁ asocāpayaṁ dhammenā ti.|| ||

[20.5][pts][bodh] Bhagavatā kho bhante cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Ākaṅkha-māno ca pana bhante Bhagavā Himavantaṁ pabba-tarājaṁ suvaṇṇaṁ tvava adhimucceyya||
suvaṇṇañca pabbatassāti.|| ||

[20.6][pts][bodh] [117] Pabbatassa suvaṇṇassa||
jāta-rūpassa kevalo,||
dvittā va nālam ekassa||
iti vidvā samañcare.|| ||

Yo dukkham addakkhi yato nidānaṁ||
kāmesu so jantu kathaṁ nameyya,||
upadhiṁ viditvā saṅgo ti loke||
tass'eva jantu vinayāya sikkhe ti.|| ||

[20.7][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Bhagavā jānāti maṁ Sugato" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 


III. Upari-Pañca Vagga or Māra Vagga


 

Sutta 21

Sambahula Suttaṁ

[21.1][pts][bodh][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Silāvatiyaṁ.|| ||

[21.2][pts][bodh] Tena kho pana samayena sambahulā bhikkhū Bhagavato avidūre appamattā ātāpino pahit'attā viharanti.|| ||

[21.3][pts][bodh] Atha kho Māro pāpimā brāhmaṇa-vaṇṇaṁ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipa-nivattho jiṇṇo gopānasivaṅko ghuru-ghuru-passāsī udumbara-daṇḍaṁ gahetvā yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

Daharā bhavanto pabba-jitā susu kālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu.|| ||

Bhuñjantu bhonto mānusake kāme,||
mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvitthā ti.|| ||

[21.4][pts][bodh] Na kho mayaṁ brāhmaṇa sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāma,||
kālikañ ca kho mayaṁ brāhmaṇa hitvā sandiṭṭhikaṁ anudhāvāma.|| ||

Kālikā hi brāhmaṇa kāmā vuttā Bhagavatā bahu-dukkhā bahupāyāsā ādīnavo ettha bhiyo,||
sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||

[21.5][pts][bodh] [118] Evaṁ vutte Māro pāpimā sīsaṁ okampetvā jivhaṁ nillā'etvā tivisākhaṁ nalāṭena nalāṭikaṁ vuṭṭhāpetvā daṇḍam olubbha pakkāmi.|| ||

[21.6][pts][bodh] Atha kho te bhikkhu yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

[21.7][pts][bodh] Idha mayaṁ bhante Bhagavato avidūre appamattā ātāpino pahit'attā viharāma.|| ||

Atha kho bhante aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipa-nivattho jiṇṇo gopānasivaṅko ghuru-ghuru-passāsī udumbaradaṇḍaṁ gahetvā yena amhe ten'upasaṅkami.|| ||

Upasaṅkamitvā amhe etad avoca:

Daharā bhavanto pabba-jitā susu kālakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu.|| ||

Bhuñjantu bhonto mānusake kāme||
mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvitthā ti.|| ||

[21.8][pts][bodh] Evaṁ vutte mayaṁ bhante taṁ brāhmaṇaṁ etad avocumha:|| ||

Na kho mayaṁ brāhmaṇa sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāma,||
kālikañ ca kho mayaṁ brāhmaṇa hitvā sandiṭṭhikaṁ anudhāvāma.|| ||

Kālikā hi brāhmaṇa kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo,||
sandiṭṭhiko ayaṁ dhammo akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||

[21.9][pts][bodh] Evaṁ vutte bhante so brāhmaṇo sīsaṁ okampetvā jivhaṁ nillā'etvā tivisākhaṁ nalāṭena nalāṭikaṁ vuṭṭhāpetvā daṇḍam olubbha pakkanto ti.|| ||

[21.10][pts][bodh] N'eso bhikkhave brāhmaṇo.||
Māro esa pāpimā,||
tumhākaṁ vicakkhukammāya āgato ti.|| ||

[21.11][pts][bodh] Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||

Yo dukkham addakkhi yato nidānaṁ||
kāmesu so jantu kathaṁ nameyya,||
upadhiṁ viditvā saṅgo ti loke||
tass'eva jantu vinayāya sikkhe ti.|| ||

 

§

[119]

Sutta 22

Samiddhi Suttaṁ

[22.1][pts][bodh][upal] Ekaṁ samayaṁ Bhagavā Sakkesu viharati Silāvatiyaṁ.|| ||

[22.2][pts][bodh] Tena kho pana samayen'āyasmā Samiddhi Bhagavato avidūre appamatto ātāpi pahit'atto viharati.|| ||

[22.3][pts][bodh] Atha kho āyasmato Samiddhissa raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi.|| ||

Lābhā vata me su-laddhaṁ vata me yassa me Satthā arahaṁ Sammā Sambuddho.|| ||

Lābhā vata me su-laddhaṁ vata me yo'haṁ evaṁ svākkhāte Dhamma-Vinaye pabba-jito.|| ||

Lābhā vata me su-laddhaṁ vata me yassa me sabrahma-cārayo sīlavanto kalyāṇa-dhammo ti.|| ||

[22.4][pts][bodh] Atha kho Māro pāpimā āyasmato Samiddhissa cetaso ceto-parivitakkam aññāya||
yen'āyasmā Samiddhi ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Samiddhissa avidūre mahantaṁ bhaya-bheravaṁ saddaṁ akāsi,||
apissudaṁ paṭhavi maññe udīrayatī ti.|| ||

[22.5][pts][bodh] Atha kho āyasmā Samiddhi yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Samiddhi Bhagavantaṁ etad avoca:|| ||

[22.6][pts][bodh] Idh'āhaṁ bhante Bhagavato avidūre appamatto ātāpi pahit'atto viharāmi.|| ||

Tassa mayhaṁ bhante raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

Lābhā vata me,||
su-laddhaṁ vata me,||
yassa me Satthā arahaṁ Sammā Sambuddho.|| ||

Lābhā vata me,||
su-laddhaṁ vata me,||
yo'haṁ evaṁ svākkhāte Dhamma-Vinaye pabba-jito.|| ||

Lābhā vata me,||
su-laddhaṁ vata me,||
yassa me sabrahma-cārayo sīlavanto kalyāṇa-dhammo ti.|| ||

Tassa mayhaṁ bhante avidūre mahā bhaya-bheravasaddo ahosi,||
apissudaṁ paṭhavi maññe udīrayatī ti.|| ||

[22.7][pts][bodh] N'esā Samiddhi paṭhavi udīrayati.||
Māro eso pāpimā.||
Tuyhaṁ vicakkhukammāya āgato.||
Gaccha tvaṁ Samiddhi tatth'eva appamatto ātāpi pahit'atto viharāhīti.|| ||

[22.8][pts][bodh] Evaṁ bhante ti kho āyasmā Samiddhi Bhagavato paṭi- [120] suṇitvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

[22.9][pts][bodh] Dutiyaṁ pi kho āyasmā Samiddhi tatth'eva appamatto ātāpi pahit'atto vihāsi.|| ||

Dutiyaṁ pi kho āyasmato Samiddhi'ssa raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi.|| ||

Lābhā vata me,||
su-laddhaṁ vata me,||
yassa me Satthā arahaṁ Sammā Sambuddho.|| ||

Lābhā vata me,||
su-laddhaṁ vata me,||
yo'haṁ evaṁ svākkhāte Dhamma-Vinaye pabba-jito.|| ||

Lābhā vata me,||
su-laddhaṁ vata me,||
yassa me sabrahma-cārayo sīlavanto kalyāṇa-dhammo ti.|| ||

Dutiyaṁ pi kho Māro pāpimā āyasmato Samiddhi'ssa cetasā ceto parivitakkam aññāya yen'āyasmā Samiddhi ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmato Samiddhissa avidūre mahantaṁ bhaya-bheravasaddaṁ akāsi,||
apissudaṁ paṭhavi maññe udīrayatī ti.|| ||

[22.10][pts][bodh] Atha kho āyasmā Samiddhi||
Māro ayaṁ pāpimā iti viditvā Māraṁ pāpimantaṁ gāthāya ajjhabhāsi:|| ||

Saddhāyāhaṁ pabba-jito||
agārasmā anagāriyaṁ,||
satipaññā ca me buddhā||
cittañ ca susamāhitaṁ,||
kāmaṁ karassu rūpāni||
n'eva maṁ vyādhayissasī ti.|| ||

[22.11][pts][bodh] Atha kho Māro pāpimā jānāti||
"Maṁ Samiddhi bhikkhū" ti dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 23

Godhika Suttaṁ

[23.1][pts][bodh][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

[23.2][pts][bodh] Tena kho pana samayen'āyasmā Godhiko Isigili-passe viharati Kāḷasilāyaṁ.|| ||

[23.3][pts][bodh] Atha kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṁ ceto-vimuttiṁ phusi.|| ||

Atha kho āyasmā Godhiko tāmhā sāmdhikāya ceto-vimuttiyā parihāyi.|| ||

[23.4][pts][bodh] Dutiyaṁ pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṁ ceto-vimuttiṁ phusi.|| ||

Dutiyaṁ pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.5][pts][bodh] Tatiyam pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṁ ceto-vimuttiṁ phusi.|| ||

Tatiyam pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.6][pts][bodh] Catuttham pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṁ ceto-vimuttiṁ phusi.|| ||

Catuttham pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.7][pts][bodh] [121] Pañcamam pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṁ ceto-vimuttiṁ phusi.|| ||

Pañcamam pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.8][pts][bodh] Chaṭṭham pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṁ ceto-vimuttiṁ phusi.|| ||

Chaṭṭham pi kho āyasmā tamhā sāmādhikāya ceto-vimuttiyā parihāyi.|| ||

[23.9][pts][bodh] Sattamam pi kho āyasmā Godhiko appamatto ātāpī pahit'atto viharanto sāmādhikaṁ ceto-vimuttiṁ phusi.|| ||

[23.10][pts][bodh] Atha kho āyasmato Godhikassa etad ahosi:|| ||

Yāva chaṭṭhaṁ khv'āhaṁ sāmādhikāya ceto-vimuttiyā parihīno,||
yam nūn-ā-haṁ satthaṁ āhareyyan ti.|| ||

[23.11][pts][bodh] Atha kho Māro pāpimā āyasmato Godhikassa cetasā ceto-parivitakkam aññāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāhi ajjhabhāsi:

Mahāvīra mahā-pañña||
iddhiyā yasasā jalaṁ,||
sabbe verabhayātīta||
pāde vandāmi cakkhuma.|| ||

Sāvako te mahāvīra||
maraṇaṁ maraṇābhibhu,||
ākaṅkhati cetayati||
taṁ nisedha jutindhara.|| ||

Kathaṁ hi Bhagavā tuyhaṁ||
sāvako sāsane rato,||
appattamānaso sekho||
kālaṁ kayirā jane sutā ti.|| ||

[23.12][pts][bodh] Tena kho pana samayen'āyasmatā Godhikena satthaṁ āharitaṁ hoti.|| ||

[23.13][pts][bodh] Atha kho Bhagavā Māro pāpimā iti viditvā Māraṁ pāpimattaṁ gāthāya ajjhabhāsi:

Evaṁ hi dhīrā kubbanti||
nāvakaṅkhanti jīvitaṁ,||
samūlaṁ taṇhaṁ abbuyha||
Godhiko parinibbuto ti.|| ||

[23.14][pts][bodh] Atha kho Bhagavā bhikkhū āmantesi:|| ||

Āyāma bhikkhave yena Isigili-passaṁ Kā'asīlā ten'upasaṅkamissāma, yattha Godhikena kula-puttena satthaṁ āharitan ti.|| ||

[23.15][pts][bodh] Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

[23.16][pts][bodh] Atha kho Bhagavā sambahulehi bhikkhūhi saddhiṁ yena Isigili-passaṁ Kāḷasilā ten'upasaṅkami.|| ||

Addasā kho Bhagavā āyasmantaṁ Godhikaṁ dūrato va mañcake vivatta-k-khandhaṁ semānaṁ.|| ||

[23.17][pts][bodh] [122] Tena kho pana samayena dhūmāyitattaṁ timirāyitattaṁ gacchat'eva purimaṁ disaṁ,||
gacchati pacchimaṁ disaṁ,||
gacchati uttaraṁ disaṁ,||
gacchati dakkhiṇaṁ disaṁ,||
gacchati uddhaṁ,||
gacchati adho,||
gacchati anudisaṁ.|| ||

[23.18][pts][bodh] Atha kho Bhagavā bhikkhū āmantesi:|| ||

Passatha no tumhe bhikkhave etaṁ dhūmāyitattaṁ timirāyitattaṁ,||
gacchat'eva purimaṁ disaṁ,||
gacchati pacchimaṁ disaṁ,||
gacchati uttaraṁ disaṁ,||
gacchati dakkhiṇaṁ disaṁ,||
gacchati uddhaṁ,||
gacchati adho,||
gacchati anudisan ti.|| ||

"Evaṁ bhante" ti.|| ||

[23.19][pts][bodh] Eso kho bhikkhave Māro pāpimā Godhikassa kula-puttassa viññāṇaṁ samanvesati,||
kattha Godhikassa kula-puttassa viññāṇaṁ pati-ṭ-ṭhitan ti.|| ||

Appati-ṭ-ṭhitena ca bhikkhave viññāṇena Godhiko kula-putto parinibbuto ti.|| ||

[23.20][pts][bodh] Atha kho Māro pāpimā beluva-paṇḍuvīṇam ādāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Uddhaṁ adho ca tiriyaṁ||
disā-anudisāsvahaṁ,||
anvesaṁ nādhigacchāmi||
Godhiko so kuhiṁ gato ti?|| ||

[23.21][pts][bodh] So dhīro dhitisampanno||
jhāyī jhānarato sadā,||
ahorattaṁ anuyuñjaṁ||
jīvitaṁ anikāmayaṁ.|| ||

Jetvāna maccuno senaṁ||
anāgantvā puna-b-bhavaṁ,||
samūlaṁ taṇham abbuyha||
Godhiko parinibbuto ti.|| ||

[23.22][pts][bodh] Tassa sokaparetassa||
vīṇākacchā abhassatha,||
tato so dummano yakkho||
tatth'ev'antara-dhāyī ti.|| ||

 

§

 

Sutta 24

Satta-Vass'ānubandha Suttaṁ

[24.1][pts][bodh][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Uruvelāyaṁ viharati najjā Nerañjarāya tīre Ajapāla-nigrodhe.|| ||

[24.2][pts][bodh] Tena kho pana samayena Māro pāpimā satta-vassāni Bhagavantaṁ anubaddho hoti otārāpekkho otāraṁ alabha-māno.|| ||

[24.3][pts][bodh] Atha kho Māro pāpimā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:

[123] Sokāvatiṇṇo nu vanasmiṁ jhāyasi||
vittaṁ nu jiṇṇo uda patthayāno,||
āguṁ nu gāmasmiṁ akāsi kiñci||
kasmā janena na karosi sakkhiṁ||
Sakkhī na sampajjati kenaci te ti.|| ||

[24.4][pts][bodh] Sokassa mūlaṁ palikhāya sabbaṁ||
anāgujhāyāmi asocamāno,||
chetvāna sabbaṁ bhavalobha-jappaṁ||
anāsavo jhāyāmi pamattabandhu.|| ||

[24.5][pts][bodh] Yaṁ vadanti mama yidan ti||
ye vadanti maman ti ca,||
ettha ce te mano atthi||
na me samaṇa mokkhasīti.|| ||

[24.6][pts][bodh] Yaṁ vadanti na taṁ mayhaṁ||
ye vadanti na te ahaṁ,||
evaṁ pāpima jānāhi||
na me Maggam pi dakkhasīti.|| ||

[24.7][pts][bodh] Sa ce Maggaṁ anu-Buddhaṁ||
khemaṁ amata-gāminaṁ,||
pehi gaccha tvam ev'eko||
kim aññam anusāsasīti.|| ||

[24.8][pts][bodh] Amaccudheyyam pucchanti||
ye janā pāragāmino||
tes'āhaṁ puṭṭho akkhāmi||
yaṁ sabbantaṁ nirupadhin ti.|| ||

[24.9][pts][bodh] seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī,||
tatra'ssa kakkaṭako.|| ||

Atha kho bhante sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā ni-k-khamitvā yena sā pokkharaṇī ten'upasaṅkameyyuṁ,||
upasaṅkamitvā taṁ kakkaṭakaṁ udakā uddharitvā thale patiṭṭhāpeyyuṁ,||
yaṁ yad eva hi so bhante kakkaṭako a'aṁ abhininnāmeyya,||
taṁ tad eva te kumārakā vā kumārikāyo vā kaṭṭhena vā kaṭalāya vā sañchindeyyuṁ sambhañjeyyuṁ.|| ||

Evaṁ hi so bhante kakkaṭako sabbehi a'ehi sañchinnehi sambhaggehi sampa'ibhaggehi abhabbo taṁ pokkharaṇiṁ puna otarituṁ.|| ||

Seyyathā pi pubbe evam eva kho bhante yāni sūkāyikāni visevitāni vipphanditāni kānici kānici sabbāni Bhagavatā sañchinnāni, sambha- [124] ggāni sampa'ibhaggāni.|| ||

Abhabbo c'idānāhaṁ bhante puna Bhagavantaṁ upasaṅkamituṁ yad idaṁ otārāpekkhoti.|| ||

[24.10][pts][bodh] Atha kho Māro pāpimā Bhagavato santike imā nibbejanīyā gāthāyo abhāsi:

Medavaṇṇañca pāsāṇaṁ||
vāyaso anupariyagā,||
apetthamudu vindema||
api assādanā siyā||
aladdhā tattha assādaṁ||
vāyas'etto apakkame,||
kāko va selam āsajja||
nibbijjāpema Gotamā ti.|| ||

[24.11][pts][bodh] Atha kho Māro pāpimā Bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma Bhagavato avidūre paṭhaviyaṁ pallaṅkena nisīdi tuṇhī bhūto maṅku-bhūto patta-k-khandho adho-mukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṁ vilikhanto.|| ||

 

§

 

Sutta 25

Dhītaro, or Māra-Dhītu Suttaṁ

[25.1][pts][bodh][upal][than] Uruvelāyaṁ-

Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro yena Māro pāpimā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Māraṁ pāpimantaṁ gāthāya ajjhabhāsiṁsu:

Kenāsi dummano tāta||
purisaṁ kaṁ nu socasi?|| ||

Mayaṁ taṁ rāgapāsena||
āraññam iva kuñjaraṁ.|| ||

Bandhitvā ānayissāma||
vasago te bhavissatī ti.|| ||

[25.2][pts][bodh] Arahaṁ Sugato loke||
na rāgena suvānayo,||
Māradheyyam atikkanto||
tasmā socām-ahaṁ bhūsanti.|| ||

[25.3][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Atha kho Bhagavā na manas'ākāsi yathā taṁ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.4][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro eka-m-antaṁ apakkamma evaṁ samacintesuṁ:|| ||

Uccāvacā kho purisānaṁ adhippāyā.|| ||

Yaṁ nūna mayaṁ ekasatam ekasataṁ kumārivaṇṇasataṁ abhinimmineyyāmā ti.|| ||

[25.5][pts][bodh] [125] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro ekasatam ekasataṁ kumārivaṇṇasataṁ anibhimminitvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṁ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.6][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro eka-m-antaṁ apakkamma evaṁ samacintesuṁ:|| ||

Uccāvacā kho purisānaṁ adhippāyā,||
yaṁ nūna mayaṁ ekasatam ekasataṁ avijātavaṇṇasataṁ abhinimmineyyāmā ti.|| ||

[25.7][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro ekasatam ekasataṁ avijātavaṇṇasataṁ abhinimminitvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṁ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.8][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra-dhītaro eka-m-antaṁ apakkamma evaṁ samacintesuṁ:|| ||

Uccāvacā kho purisānaṁ adhippāyā,||
yaṁ nūna mayaṁ ekasatam ekasataṁ sakiṁ vijātavaṇṇasataṁ abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṁ sakiṁ vijātavaṇṇasataṁ abhinimminitvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṁ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.9][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṁ apakkamma evaṁ samacintesuṁ:|| ||

Uccāvacā kho purisānaṁ adhippāyā,||
yaṁ nūna mayaṁ ekasatam ekasataṁ duvijātavaṇṇasatam abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṁ duvijātavaṇṇasatam abhinimminitvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṁ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.10][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṁ apakkamma evaṁ samacintesuṁ:|| ||

Uccāvacā kho purisānaṁ adhippāyā,||
yaṁ nūna mayaṁ ekasatam ekasataṁ majjhimitthivaṇṇasataṁ abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṁ majjhimitthivaṇṇasataṁ abhinimminitvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

Pāde te samaṇa paricāremā ti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṁ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.11][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṁ apakkamma evaṁ samacintesuṁ:|| ||

Uccāvacā kho purisānaṁ adhippāyā,||
yaṁ nūna mayaṁ ekasatam ekasataṁ mahitthivaṇṇasatam abhinimmineyyāmā ti.|| ||

Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro ekasatam ekasataṁ mahitthivaṇṇasataṁ abhinimminitvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avocuṁ:|| ||

Pāde te samaṇa paricāremāti.|| ||

Tam pi Bhagavā na manas'ākāsi yathā taṁ anuttare upadhi-saṅkhaye vimutto.|| ||

[25.12][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro eka-m-antaṁ apakkamma etad avocuṁ:|| ||

Saccaṁ kira no pitā avoca:

"Arahaṁ Sugato loke||
na rāgena suvānayo||
Māradheyyaṁ atikkanto||
tasmā socām-ahaṁ bhūsan" ti.|| ||

[25.13][pts][bodh] Yaṁ hi mayaṁ samaṇaṁ vā brāhmaṇaṁ vā avīta-rāgaṁ iminā upakkamena upakkameyyāma hadayaṁ vāssa phaleyya.|| ||

Uṇhaṁ vā lohitaṁ mukhato uggaccheyya.|| ||

[126] Ummādaṁ vā pāpuṇeyya citta-vikkhepaṁ vā.|| ||

Seyyathā vā pana naḷo harito luto ussussati visussati milāyati,||
evam eva ussusseyya visusseyya milāyeyyā ti.|| ||

[25.14][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā eka-m-antaṁ aṭṭhaṁsu.|| ||

[25.15][pts][bodh] Eka-m-antaṁ ṭhitā kho Taṇhā māradhītā Bhagavantaṁ gāthāya ajjhabhāsi:

Sokāvatiṇṇo nu vanasmiṁ jhāyasi||
cittaṁ nu jiṇṇo uda patthayāno||
āguṁ nu gāmasmim akāsi kiñci||
kasmā janena na karosi sakkhiṁ||
Sakkhī na sampajjati kenaci te ti.|| ||

[25.16][pts][bodh] Atthassa pattiṁ hadayassa santiṁ||
chetvāna senaṁ piyasātarūpaṁ||
ekāhaṁ jhāyaṁ sukham anvabodhiṁ||
tasmā janena na karomi sakkhiṁ||
Sakkhī na sampajjati kenaci me ti.|| ||

[25.17][pts][bodh] Atha kho Arati Māra dhītā Bhagavantaṁ gāthāya ajjhabhāsi:

Kathaṁ vihārī-bahulo dha bhikkhu||
pañcoghatiṇṇo atarīdha chaṭṭhaṁ,||
kathaṁ jhāyiṁ bahulaṁ kāma-saññā||
paribāhirā honti aladdhayo tan ti.|| ||

[25.18][pts][bodh] Pa-s-saddhakāyo su-vimutta-citto||
asaṅkhārāno satimā anoko,||
aññāya dhammaṁ avitakkajhāyī||
na kuppati na sarati ve na thīno.|| ||

Evaṁ vihārī-bahulo dha bhikkhu||
pañcoghatiṇṇo atarīdha chaṭṭhaṁ,||
evaṁ jhāyiṁ bahulaṁ kāma-saññā||
paribāhirā honti aladdhayo tan ti.|| ||

[25.19][pts][bodh] [127] Atha kho Ragā ca Māra dhītā Bhagavato santike imaṁ gāthaṁ abhāsi:

Acchecchi taṇhaṁ gaṇa-Saṅgha-cārī||
addhā carissanti bahū ca sattā,||
Bahūṁ vatāya janataṁ anoko||
acchejja nessati maccurājassa pāran ti.|| ||

[25.20][pts][bodh] Nayanti ve mahāvīrā||
Sad'Dhammena Tathāgatā||
Dhammena nīyamānānaṁ||
kā usūyā vijānatan ti.|| ||

[25.21][pts][bodh] Atha kho Taṇhā ca Arati ca Ragā ca Māra dhītaro yena Māro pāpimā ten'upasaṅkamiṁsu.|| ||

[25.22][pts][bodh] Addasā kho Māro pāpimā Taṇhañ ca Aratiñ ca Ragañ ca Māra dhītaro dūrato va āga-c-chantiyo.|| ||

Disvāna gāthāhi ajjhabhāsi:

Bālā kumudanā'ehi||
pabbataṁ abhimatthatha||
giriṁ nakhena khaṇatha||
ayo dantehi khādatha.|| ||

Selaṁ va siras-ūhacca||
pātāle gādham esatha||
Khāṇuṁva urasāsajja||
nibbijjāpetha Gotamā ti.|| ||

[25.23][pts][bodh] Daddallamānā āgañchuṁ||
Taṇhā ca Aratī Ragā ca||
Tā tattha panudī Satthā||
tulaṁ bhaṭṭhaṁ va Māruto" ti.|| ||

Māra Saṁyuttaṁ Samattaṁ

 


Contact:
E-mail
Copyright Statement