Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
7. Mahā Vagga

Sutta 65

Nagara Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[104]

[1][pts][bodh][than][olds] Sāvatthi|| ||

[2] "Pubbe me bhikkhave, sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Kicchaṁ vatāyaṁ loko āpanno jāyati ca||
jīyati ca||
mīyati ca||
cavati ca||
uppajjati ca||
atha ca||
panimassa dukkhassa nissaraṇaṁ na pajānāti jarā-maraṇassa.|| ||

Kudāssu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā' ti?|| ||

 

§

 

[3] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati jarā-maraṇaṁ hoti,||
kiṁpaccayā jarā-maraṇan' ti.|| ||

[4] Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo.|| ||

'Jātiyā kho sati jarā-maraṇaṁ hoti.||
Jāti-paccayā jarā-maraṇan' ti.|| ||

[5] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati jāti hoti.||
Kiṁ paccayā jātī' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Bhavo kho sati jātiyā hoti.||
Bhava-paccayā jātī' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati bhavo hoti.||
Kiṁ paccayā bhavo' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo"|| ||

'Upādāne kho sati bhavo hoti.||
Upādāna-paccayā bhavo' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati upādānaṁ hoti.||
Kiṁ paccayā upādānan' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:

'Taṇhā kho sati upādānaṁ hoti.||
Taṇhā-paccayā upādānan' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati taṇhā hoti.||
Kiṁ paccayā taṇhā' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Vedanā kho sati taṇhā hoti.||
Vedanā-paccayā taṇhā' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati vedanā hoti.||
Kiṁ paccayā vedanā' ti.|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Phasse kho sati vedanā hoti.||
Phassa-paccayā vedanā' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati phasso hoti.||
Kiṁ paccayā phasso' ti.|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Saḷāyatane kho sati phasso hoti.||
saḷāyatana-paccayā phasso' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati saḷāyatanaṁ hoti.||
Kiṁ paccayā saḷāyatanan' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho sati saḷāyatanaṁ hoti.||
Nāma-rūpa-paccayā saḷāyatanan' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati nāma-rūpaṁ hoti.||
Kiṁ paccayā nāma-rūpan' ti?|| ||

[6] Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Viññāṇe kho sati nāma-rūpaṁ hoti.||
Viññāṇa-paccayā nāma-rūpan' ti.|| ||

[7] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati viññāṇaṁ hoti.||
Kim paccayā viññāṇan' ti.|| ||

[8] Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho sati viññāṇaṁ hoti.||
Nāma-rūpa-paccayā viññāṇan' ti.|| ||

[9] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Paccudāvattati kho idaṁ viññāṇaṁ,||
nāma-rūpamhā naparaṁ gacchati.|| ||

Ettāvatā jīyetha vā||
jāyetha vā||
māyetha vā||
cavetha vā||
upapajjetha vā||
yad idaṁ||
nāma-rūpa-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

[105] Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī' ti.|| ||

[10] 'Samudayo, samudayo' ti||
kho me bhikkhave,||
pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

[11] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati jarā-maraṇaṁ na hoti?|| ||

Kissa nirodhā jarā-maraṇa-nirodho' ti?|| ||

[12] Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho' ti.|| ||

[13] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati jāti na hoti.||
Kissa nirodhā jāti-nirodho' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Bhavo kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati bhavo na hoti.||
Kissa nirodhā bhava-nirodho' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho' ti.|| ||

Tassa mayahaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati upādānaṁ na hoti.||
Kissa nirodhā upādāna-nirodho' ti.|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:

'Taṇhā kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati taṇhā na hoti.||
Kissa nirodhā taṇhā-nirodho' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Vedanā kho asati taṇhā na hoti.||
Vedanā-nirodhā taṇhā-nirodho' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu asati vedanā na hoti.||
Kissa nirodhā vedanā-nirodho' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati phasso na hoti.||
Kissa nirodhā phassa-nirodho' ti?|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati saḷāyatanaṁ na hoti.||
Kissa nirodhā saḷāyatana-nirodho' ti.|| ||

Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho' ti.|| ||

Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati nāma-rūpaṁ na hoti.||
Kissa nirodhā nāma-rūpa-nirodho' ti?|| ||

[14] Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho' ti|| ||

[15] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati viññāṇaṁ na hoti.||
Kissa nirodhā viññāṇa-nirodho' ti?|| ||

[16] Tassa mayhaṁ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho asati viññāṇaṁ na hoti,||
nāma-rūpa-nirodhā viññāṇa-nirodho' ti.|| ||

[17] Tassa mayhaṁ bhikkhave, etad ahosi:|| ||

'Adhigato kho myāyaṁ Maggo bodhāya||
yad idaṁ||
nāma-rūpa-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī' ti.|| ||

[18] 'Nirodho, nirodho' ti||
kho me bhikkhave,||
pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

[19] Seyyathā pi, bhikkhave, puriso araññe pavane caramāno||
passeyya purāṇaṁ Maggaṁ||
purāṇañjasaṁ pubbakehi manussehi anuyātaṁ.|| ||

So tam anugaccheyya,||
tam anugacchanto passeyya purāṇaṁ nagaraṁ,||
purāṇaṁ rāja-dhāniṁ [106] pubbakehi manussehi ajjhāvutthaṁ||
ārāma-sampannaṁ||
vana-sampannaṁ||
pokkharaṇi-sampannaṁ||
uddāpavantam ramaṇīyaṁ.|| ||

[20] Atha kho so bhikkhave,||
puriso rañño vā||
rāja-mahā-mattassa vā āroceyya|| ||

'Yagghe bhante, jāneyyāsi||
ahaṁ addasaṁ araññe pavane caramāno purāṇaṁ Maggaṁ purāṇañjasaṁ pubbakehi manussehi anuyātaṁ tam anugacchiṁ.|| ||

Tam anugacchanto addasaṁ purāṇaṁ nagaraṁ,||
purāṇaṁ rāja-dhāniṁ pubbakehi manussehi ajjhāvutthaṁ,||
ārāma-sampannaṁ,||
vana-sampannaṁ,||
pokkharaṇi-sampannaṁ,||
uddāpaṁvantaṁ ramaṇīyaṁ.|| ||

Tam bhante, nagaraṁ māpehī' ti.|| ||

[21] Atha kho bhikkhave, rājā vā rāja-mahā-matto vā||
taṁ nagaraṁ māpeyya,||
tad assa nagaraṁ aparena samayena iddhañ ce'va phītañ ca bāhu-jaññaṁ ākiṇṇa-manussaṁ vuḍḍhiṁ vepulla-p-pattaṁ.|| ||

Evam eva khv'āhaṁ bhikkhave,||
addasaṁ purāṇaṁ Maggaṁ purāṇañjasaṁ pubbakehi Sammā Sambuddhehi anuyātaṁ.|| ||

[22] Katamo ca so bhikkhave, purāṇa-maggo purāṇañjaso pubbakehi Sammā Sambuddhehi anuyāto?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyathī pi:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṁ kho so bhikkhave purāṇa-maggo purāṇañjaso pubbakehi Sammā Sambuddhehi anuyāto.|| ||

Tam anugacchiṁ,||
tam anugacchanto jarā-maraṇaṁ abbhaññāsiṁ,||
jarā-maraṇa samudayaṁ abbhaññāsiṁ,||
jarā-maraṇa-nirodhaṁ abbhaññāsiṁ,||
jarā-maraṇa-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[23] Tam anugacchiṁ,||
tam anugacchanto jātiṁ abbhaññāsiṁ,||
jātisamudayaṁ abbhaññāsiṁ,||
jāti-nirodhaṁ abbhaññāsiṁ,||
jāti-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[24] Tam anugacchiṁ,||
tam anugacchanto bhavaṁ abbhaññāsiṁ,||
bhavasamudayaṁ abbhaññāsiṁ,||
bhava-nirodhaṁ abbhaññāsiṁ,||
bhava-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[25] Tam anugacchiṁ,||
tam anugacchanto, upādānaṁ abbhaññāsiṁ,||
upādānasamudayaṁ abbhaññāsiṁ,||
upādāna-nirodhaṁ abbhaññāsiṁ,||
upādāna-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[26] Tam anugacchiṁ,||
tam anugacchanto taṇhaṁ abbhaññāsiṁ,||
taṇhāsamudayaṁ abbhaññāsiṁ,||
taṇhā-nirodhaṁ abbhaññāsiṁ,||
taṇhā-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[27] Tam anugacchiṁ,||
tam anugacchanto vedanāṁ abbhaññāsiṁ,||
vedanādasamudayaṁ abbhaññāsiṁ,||
vedanā-nirodhaṁ abbhaññāsiṁ,||
vedanā-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[28] Tam anugacchiṁ,||
tam anugacchanto phassaṁ abbhaññāsiṁ,||
phassa-samudayaṁ abbhaññāsiṁ,||
phassa-nirodhaṁ abbhaññāsiṁ,||
phassa-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[29] Tam anugacchiṁ,||
tam anugacchanto saḷāyatanaṁ abbhaññāsiṁ,||
saḷāyatanasamudayaṁ abbhaññāsiṁ,||
saḷāyatana-nirodhaṁ abbhaññāsiṁ,||
saḷāyatana-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[30] Tam anugacchiṁ,||
tam anugacchanto nāma-rūpaṁ abbhaññāsiṁ,||
nāma-rūpa-samudayaṁ abbhaññāsiṁ,||
nāma-rūpa-nirodhaṁ abbhaññāsiṁ,||
nāma-rūpa-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[31] Tam anugacchiṁ,||
tam anugacchanto viññāṇaṁ abbhaññāsiṁ,||
viññāṇa-samudayaṁ abbhaññāsiṁ,||
viññāṇa-nirodhaṁ abbhaññāsiṁ,||
viññāṇa-nirodha-gāminī-paṭipadaṁ aubbhaññāsiṁ.|| ||

[32] Tam anugacchiṁ,||
tam anugacchanto saṅkhāre abbhaññāsiṁ,||
saṅkhārasamudayaṁ abbhaññāsiṁ,||
saṅkhāra-nirodhaṁ abbhaññāsiṁ,||
saṅkhāra-nirodha-gāminī-paṭipadaṁ abbhaññāsiṁ.|| ||

[107] [33] Tad abhiññā ācikkhiṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ.|| ||

Ta-y-idaṁ, bhikkhave, Brahma-cariyaṁ iddhañ c'eva phītañ ca vitthārikaṁ bāhu-jaññaṁ puthubhūtaṁ||
yāva-d-eva manussehi suppakāsitan" ti.|| ||


Contact:
E-mail
Copyright Statement