Saṁyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṁyutta
7. Mahā Vagga
Sutta 68
Kosambī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ āyasmā ca Mūsīlo||
āyasmā ca Saviṭṭho||
āyasmā ca Nārado||
āyasmā ca Ānando||
Kosambīyaṁ viharanti Ghositārāme.|| ||
Atha kho āyasmā Saviṭṭho āyasmantaṁ kho Mūsīlaṁ etad avoca:|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
jāti-paccayā jarā-maraṇan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
jāti-paccayā jarā-maraṇan" ti.|| ||
[116] "Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
bhava-paccayā jātī" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
bhava-paccayā jātī" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
upādāna-paccayā bhavo' ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
upādāna-paccayā bhavo" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
taṇhā-paccayā upādānan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
taṇhā-paccayā upādānan" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
vedanā-paccayā taṇhā" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
vedanā-paccayā taṇhā" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
phassa-paccayā vedanā" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
phassa-paccayā vedanā" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saḷāyatana-paccayā phasso" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saḷāyatana-paccayā phasso" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
nāma-rūpa-paccayā saḷāyatanan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
viññāṇa-paccayā nāma-rūpan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saṅkhāra-paccayā viññāṇan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
avijjā-paccayā saṅkhārā" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
avijjā-paccayā saṅkhārā" ti.|| ||
■
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
jāti-nirodhā jarā-maraṇa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
bhava-nirodhā jāti-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
bhava-nirodhā jāti-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
upādāna-nirodhā bhava-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
taṇhā-nirodhā upādāna-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
vedanā-nirodhā taṇhā-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
phassa-nirodhā vedanā-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saḷāyatana-nirodhā phassa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saṅkhāra-nirodhā viññāṇa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saṅkhāra-nirodhā viññāṇa-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
avijjā-nirodhā saṅkhāra-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
"Aññatr'eva āvuso Mūsīla, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
bhava-nirodho nibbāṇan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
bhava-nirodho nibbāṇan" ti.|| ||
■
"Tena hāyasmā Mūsilo arahaṁ khīṇ'āsavo" ti.|| ||
Evaṁ vutte āyasmā Mūsilo tuṇhī ahosi.|| ||
§
Autha kho āyasmā Nārado āyasmantaṁ Saviṭṭhaṁ etad avoca:|| ||
"Sādh'āvuso Saviṭṭha,||
ahame taṁ pañhaṁ labheyyaṁ,||
mame taṁ pañhaṁ puccha.|| ||
Ahaṁ te etaṁ pañhaṁ vyākarissāmī" ti.|| ||
"Labhat'āyasmā Nārado etaṁ pañhaṁ.|| ||
Pucchām ahaṁ āyasmantaṁ Nāradaṁ etaṁ paññaṁ.|| ||
Vyākarotu ca me āyasmā Nārado etaṁ pañhaṁ.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
jāti-paccayā jarā-maraṇan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
jāti-paccayā jarā-maraṇan" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
bhava-paccayā jātī" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
bhava-paccayā jātī" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
upādāna-paccayā bhavo' ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
upādāna-paccayā bhavo" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
taṇhā-paccayā upādānan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
taṇhā-paccayā upādānan" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
vedanā-paccayā taṇhā" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
vedanā-paccayā taṇhā" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
phassa-paccayā vedanā" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
phassa-paccayā vedanā" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saḷāyatana-paccayā phasso" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saḷāyatana-paccayā phasso" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
nāma-rūpa-paccayā saḷāyatanan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
nāma-rūpa-paccayā saḷāyatanan" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
viññāṇa-paccayā nāma-rūpan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
viññāṇa-paccayā nāma-rūpan" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saṅkhāra-paccayā viññāṇan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saṅkhāra-paccayā viññāṇan" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
avijjā-paccayā saṅkhārā" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
avijjā-paccayā saṅkhārā" ti.|| ||
■
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
jāti-nirodhā jarā-maraṇa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
jāti-nirodhā jarā-maraṇa-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
bhava-nirodhā jāti-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
bhava-nirodhā jāti-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
upādāna-nirodhā bhava-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
upādāna-nirodhā bhava-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
taṇhā-nirodhā upādāna-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
vedanā-nirodhā taṇhā-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
vedanā-nirodhā taṇhā-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
phassa-nirodhā vedanā-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
phassa-nirodhā vedanā-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saḷāyatana-nirodhā phassa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saḷāyatana-nirodhā phassa-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
saṅkhāra-nirodhā viññāṇa-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
saṅkhāra-nirodhā viññāṇa-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
avijjā-nirodhā saṅkhāra-nirodho" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
[117] avijjā-nirodhā saṅkhāra-nirodho" ti.|| ||
"Aññatr'eva āvuso Nārada, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā||
atth-ā-yasmato Mūsilassa paccattam eva ñāṇaṁ||
bhava-nirodho nibbāṇan" ti?|| ||
"Aññatr'eva āvuso Saviṭṭha, saddhāya,||
aññatra ruciyā,||
aññatra anussavā,||
aññatra ākāra-parivitakkā,||
aññatra diṭṭhi-nijjhāna-k-khantiyā,||
ahame taṁ jānāmi ahame taṁ passāmi,||
bhava-nirodho nibbāṇan" ti.|| ||
■
"Tena hāyasmā Nārado arahaṁ khīṇ'āsavo" ti?|| ||
[118] "'Bhava-nirodho nibbāṇan' ti kho me āvuso,||
sammapaññāya su-diṭṭhaṁ,||
na c'amhi arahaṁ khīṇ'āsavo.|| ||
Seyyathā pi āvuso,||
kantāramagge udapāno,||
tatra nev'assa rajju na udakavārako.|| ||
Atha puriso āgaccheyya ghamm-ā-bhitatto sammapareto kilanto tasito pipāsito.|| ||
So taṁ udapānaṁ olokeyya.|| ||
Tassa udakanti hi kho ñāṇaṁ assa,||
na ca kāyena phusitvā vihareyya.|| ||
Evam eva kho āvuso,||
bhava-nirodho nibbāṇanti yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ,||
na c'amhi arahaṁ khīṇ'āsavo" ti.|| ||
Evaṁ vutte āyasmā Ānando āyasmantaṁ Saviṭṭhaṁ etad avoca:|| ||
"Evaṁ-vādī tvaṁ āvuso Saviṭṭha,||
āyasmantaṁ Nāradaṁ kiṁ vadesī" ti?|| ||
"Evaṁ vādāhaṁ āvuso Ānanda,||
āyasmantaṁ Nāradaṁ na kiñci vadāmi aññatra kalyāṇā,||
aññatra kusalā" ti.|| ||