Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṁyutta

Sutta 2

Pokkharaṇī

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave,||
pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññasayojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā.|| ||

Tato puriso kusaggena udakaṁ uddhareyya,||
taṁ kim maññatha bhikkhave katamannūkho bahutaraṁ yaṁ vā kusaggena udakaṁ ubbhataṁ,||
yaṁ vā pokkharaṇiyā udakan" ti?|| ||

"Etad eva bhante,||
bahutaraṁ yad idaṁ pokkharaṇiyā udakaṁ.|| ||

Appamattaṁ kusaggena udakaṁ ubbhataṁ.|| ||

N'eva sati maṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
pokkharaṇiyā udakaṁ upanidhāya kusaggena udakaṁ ubbhatan" ti.|| ||

"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ.|| ||

N'eva satimaṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yad idaṁ satta-k-khattūṁ paramatā.|| ||

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaṁ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||


Contact:
E-mail
Copyright Statement