Saṁyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṁyutta
Sutta 2
Pokkharaṇī
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi, bhikkhave,||
pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññasayojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā.|| ||
Tato puriso kusaggena udakaṁ uddhareyya,||
taṁ kim maññatha bhikkhave katamannūkho bahutaraṁ yaṁ vā kusaggena udakaṁ ubbhataṁ,||
yaṁ vā pokkharaṇiyā udakan" ti?|| ||
"Etad eva bhante,||
bahutaraṁ yad idaṁ pokkharaṇiyā udakaṁ.|| ||
Appamattaṁ kusaggena udakaṁ ubbhataṁ.|| ||
N'eva sati maṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
pokkharaṇiyā udakaṁ upanidhāya kusaggena udakaṁ ubbhatan" ti.|| ||
"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ.|| ||
N'eva satimaṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yad idaṁ satta-k-khattūṁ paramatā.|| ||
Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaṁ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||