Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṁyutta

Sutta 4

Dutiya Sambhejja-Udaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, yatthimā mahā-nadiyo saṁsandanti samenti, seyyath'īdaṁ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū||
Mahī.|| ||

Taṁ udakaṁ parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇivā udakaphusitāni.|| ||

Taṁ kim maññatha bhikkhave?|| ||

Katamannū kho bahutaraṁ yaṁ vā sambhejja udakaṁ parikkhīṇaṁ pariyādinnaṁ.|| ||

Yāni vā dve vā tīṇi vā udakaphusikāni avasiṭṭhānī" ti?|| ||

"Etad eva bhante,||
bahutaraṁ sambhejja udakaṁ yad idaṁ parikkhīṇaṁ pariyādinnaṁ.|| ||

Appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni.|| ||

N'eva satimaṁ kalaṁ upenti,||
na sahassimaṁ kalaṁ upenti,||
na sata-sahassimaṁ kalaṁ upenti,||
sambhejja udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti.|| ||

"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ.|| ||

N'eva satimaṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khattūṁ paramatā.|| ||

Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaṁ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||


Contact:
E-mail
Copyright Statement