Saṁyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṁyutta
Sutta 4
Dutiya Sambhejja-Udaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, yatthimā mahā-nadiyo saṁsandanti samenti, seyyath'īdaṁ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū||
Mahī.|| ||
Taṁ udakaṁ parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇivā udakaphusitāni.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Katamannū kho bahutaraṁ yaṁ vā sambhejja udakaṁ parikkhīṇaṁ pariyādinnaṁ.|| ||
Yāni vā dve vā tīṇi vā udakaphusikāni avasiṭṭhānī" ti?|| ||
"Etad eva bhante,||
bahutaraṁ sambhejja udakaṁ yad idaṁ parikkhīṇaṁ pariyādinnaṁ.|| ||
Appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni.|| ||
N'eva satimaṁ kalaṁ upenti,||
na sahassimaṁ kalaṁ upenti,||
na sata-sahassimaṁ kalaṁ upenti,||
sambhejja udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti.|| ||
"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ.|| ||
N'eva satimaṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khattūṁ paramatā.|| ||
Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaṁ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||