Saṁyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṁyutta
Sutta 5
Paṭhavī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
[136] "Seyyathā pi bhikkhave, puriso mahā-paṭhaviyā sattakolaṭṭhi-mattiyo guḷikā upanikkhipeyya.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Katamaṁ nu kho bahutaraṁ yā vā satta-kolaṭṭhi-mattiyo guḷikā upanikkhittā||
yā vā mahā-paṭhavī" ti?|| ||
"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavi.|| ||
Appamattikā satta-kolaṭṭhi-mattiyo guḷikā upanikkhittā.|| ||
N'eva satiyaṁ kalaṁ upenti,||
na sahassimaṁ kalaṁ upenti,||
na sata-sahassimaṁ kalaṁ upenti,||
mahā-paṭhaviṁ upanidhāya satta-kolaṭṭhi-mattiyo guḷikā upanikkhittā" ti.|| ||
"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ.|| ||
N'eva satimaṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khattūṁ paramatā.|| ||
Evaṁ maha-t-thiyo kho bhikkhave Dhamm-ā-bhisamayo,||
evaṁ maha-t-thiyo Dhamma-cakkhu paṭilābho" ti.|| ||