Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṁyutta

Sutta 5

Paṭhavī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

[136] "Seyyathā pi bhikkhave, puriso mahā-paṭhaviyā sattakolaṭṭhi-mattiyo guḷikā upanikkhipeyya.|| ||

Taṁ kim maññatha bhikkhave?|| ||

Katamaṁ nu kho bahutaraṁ yā vā satta-kolaṭṭhi-mattiyo guḷikā upanikkhittā||
yā vā mahā-paṭhavī" ti?|| ||

"Etad eva bhante, bahutaraṁ yad idaṁ mahā-paṭhavi.|| ||

Appamattikā satta-kolaṭṭhi-mattiyo guḷikā upanikkhittā.|| ||

N'eva satiyaṁ kalaṁ upenti,||
na sahassimaṁ kalaṁ upenti,||
na sata-sahassimaṁ kalaṁ upenti,||
mahā-paṭhaviṁ upanidhāya satta-kolaṭṭhi-mattiyo guḷikā upanikkhittā" ti.|| ||

"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ.|| ||

N'eva satimaṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khattūṁ paramatā.|| ||

Evaṁ maha-t-thiyo kho bhikkhave Dhamm-ā-bhisamayo,||
evaṁ maha-t-thiyo Dhamma-cakkhu paṭilābho" ti.|| ||


Contact:
E-mail
Copyright Statement