Saṁyutta Nikāya
II. Nidāna Vagga
13. Abhisamaya Saṁyutta
Sutta 8
Dutiya Samudda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave,||
mahā-samuddo parikkhayaṁ pariyādānaṁ gaccheyya,||
ṭhapetvā dve vā tīṇi vā udakaphusitāni.|| ||
Taṁ kim maññatha bhikkhave,||
katamaṁ nu kho bahutaraṁ,||
yaṁ vā mahā-samudde udakaṁ parikkhīṇaṁ pariyādinnaṁ,||
yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti?|| ||
"Etad eva bhante,||
bahutaraṁ mahā-samudde udakaṁ yad idaṁ parikkhīṇaṁ pariyādinnaṁ appamattāni dve vā tiṇi vā udakaphusitāni avasiṭṭhāni.|| ||
N'eva satimaṁ kalaṁ upenti,||
na sahassimaṁ kalaṁ upenti,||
na sata-sahassimaṁ kalaṁ upenti,||
mahā-samudde udakaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī" ti.|| ||
"Evam eva kho bhikkhave,||
ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṁ dukkhaṁ||
yad idaṁ parikkhīṇaṁ pariyādinnaṁ,||
appa-mattakaṁ avasiṭṭhaṁ.|| ||
N'eva satimaṁ kalaṁ upeti,||
na sahassimaṁ kalaṁ upeti,||
na sata-sahassimaṁ kalaṁ upeti,||
purimaṁ dukkha-k-khandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya||
yad idaṁ satta-k-khattūṁ paramatā.|| ||
Evaṁ mahatthiyo kho bhikkhave dhammābhisamayo,||
evaṁ mahatthiyo Dhamma-cakkhu paṭilābho" ti.|| ||