Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga

17. Lābha-Sakkāra Saṃyuttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

I. Dāruṇa Vagga

Sutta 1

Dāruṇa Suttaṃ

 

[1][pts][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

[226] Bhagavā etad avoca:|| ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 2

Balisa Suttaṃ

 

[2][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Seyyathā pi, bhikkhave, bālisiko āmisa-gataṃ bālisaṃ gambhīre udaka-rahade pakkhipeyya.|| ||

Tam enam aññataro āmisacakkhu maccho gileyya,||
evaṃ hi so bhikkhave,||
maccho gila-bāliso bālisikassa anayaṃ āpanno,||
vyasanaṃ āpanno,||
yathā-kāma-kariṇīyo bālisikassa.|| ||

Bālisiko" ti kho bhikkhave,||
Mārassetaṃ pāpimato adhivacanaṃ.|| ||

Bālisanti kho bhikkhave,||
lābha-sakkāra-silokassetaṃ adhivacanaṃ.|| ||

Yo hi koci bhikkhave, bhikkhu uppannaṃ lābha-sakkāra-silokaṃ assādeti nikāmeti,||
ayaṃ vuccati bhikkhave,||
bhikkhu gila-bāliso Mārassa anayaṃ āpanno,||
vyasanaṃ āpanno,||
yathā-kāma-karaṇīyo pāpimato|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 3

Kumma Suttaṃ

 

[3][pts][bodh][olds] Sāvatthiyaṃ — || ||

[227] "Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko kaṭuko||
pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Bhūta-pubbaṃ bhikkhave,||
aññatarasmiṃ udaka-rahade mahākummakulaṃ ciranivāsī ahosi.|| ||

Atha kho bhikkhave, aññataro kummo aññataraṃ kumma etad avoca:|| ||

"Mā kho tvaṃ tāta kumma,||
etaṃ padesaṃ agamāsī" ti.|| ||

Agamāsi kho bhikkhave,||
so kummo taṃ padesaṃ.|| ||

Tam enam luddo papatāya vijjha.|| ||

Atha kho bhikkhave,||
so kummo yena so kummo ten'upasaṅkami.|| ||

Addasā kho bhikkhave so kummo taṃ kummaṃ dūrato'va āga-c-chantaṃ.|| ||

Disvāna taṃ kummaṃ etad avoca:|| ||

"Kacci tvaṃ tāta kumma,||
na taṃ padesaṃ agamāsī" ti?|| ||

Agamāsiṃ kho ahaṃ tāta kumma,||
taṃ padesanti.|| ||

"Kacci panāsi tāta kumma,||
akkhato anupahato" ti?|| ||

Akkhato kho'mhi tāta kumma,||
anupahato.|| ||

Atthi pana me idaṃ suttakaṃ piṭṭhito piṭṭhito,||
anubaddhanti.|| ||

Tagghassasi tāta kumma,||
khato upahato.|| ||

Etena hi te tāta, kumma, suttakena pitaro ca pitāmahā ca anayaṃ āpannā vyasanaṃ āpannā.|| ||

Gaccha dāni tvaṃ tāta kumma,||
na dāni tvaṃ amhākanti.|| ||

Luddo ti kho bhikkhave,||
Mārassetaṃ pāpimato adhivacanaṃ.||
Papatā ti kho bhikkhave,||
lābha-sakkāra-silokassetaṃ adhivacanaṃ.|| ||

Suttakanti kho bhikkhave,||
nandi-rāgassetaṃ adhivacanaṃ.|| ||

Yo hi koci bhikkhave,||
bhikkhu upannaṃ lābha-sakkāra-silokaṃ assādeti,||
nikāmeti||
ayaṃ vuccati bhikkhave,||
bhikkhu giddho papatāya anayaṃ āpanno,||
vyasanaṃ āpanno,||
yathā-kāma-karaṇīyo pāpimato.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

[228] Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 4

Dīgha-Lomi-Eḷaka Suttaṃ

 

[4][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Seyyathā pi, bhikkhave,||
digha-lomikā eḷakā kaṇṭakāgahaṇaṃ paviseyya,||
sā tatra tatra sajjeyya,||
tatra tatra gayheyya,||
tatra tatra bajjheyya,||
tatra tatra anaya-vyasanaṃ āpajjeyya.|| ||

Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya gāmaṃ vā||
nigamaṃ vā piṇḍāya pavisati,||
so tatra tatra sajjati,||
tatra tatra gayhati||
tatra tatra bajjhati,||
tatra tatra anaya-vyasanaṃ āpajjati.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 5

Piḷhika (Mīḷhaka) Suttaṃ

 

[5][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Seyyathā pi, bhikkhave, mīḷhakā gūthādī,||
gūthapurā,||
puṇṇā guthassa,||
purato c'assa mahāgūthapuñjo.|| ||

Sā tena aññā mīḷhakā atimaññeyya:|| ||

Ahaṃ hi gūthādi,||
gūthapūrā,||
puṇṇā gūthassa,||
purato ca myāyaṃ mahāgūthapuñjo" ti.|| ||

[229] Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya gāmaṃ vā||
nigamaṃ vā piṇḍāya pavisati.|| ||

So tattha bhuttāvī ca hoti yāva-dattho,||
nimantito ca svātanāya,||
piṇḍa-pāto c'assa pūro.|| ||

So ārāmaṃ gantvā bhikkhugaṇassa majjhe vikatthati:|| ||

Bhuttāvī c'amhi yāva-dattho,||
nimantitoc'amhi svātanāya,||
piṇḍa-pāto ca myāyaṃ pūro,||
lābhī c'amhi cīvara-piṇḍa-pāta-sen'āsana-gilāna-papaccaya-bhesajja-parikkhārānaṃ.|| ||

Ime pana aññe bhikkhū appapuññā appesakkhā na lābhino cīvara-piṇḍa-pāta-sen'āsana-gilāna-papaccaya-bhesajja-parikkhārānanti.|| ||

So tena lābha-sakkāra-silokena Abhibhuto pariyādinna-citto aññe pesale bhikkhū atimaññati.|| ||

Taṃ hi tassa bhikkhave,||
mogha-purisassa hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 6

Asani-Vicakka Suttaṃ

 

[6][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Kaṃ bhikkhave, asani vicakkaṃ āga-c-chatu?|| ||

Sekhaṃ appattamānasaṃ lābha-sakkāra-siloko anupāpuṇātu.|| ||

"Asani vicakkanti" kho bhikkhave,||
lābha-sakkāra-silokassetaṃ adhivacanaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 7

Diṭṭha-Visalla Suttaṃ

 

[7][pts][bodh][olds] Sāvatthiyaṃ — || ||

[230] "Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Kaṃ bhikkhave, diṭṭha-gatena visallena sallena vijjhanti tam?|| ||

Sekhaṃ appattamānasaṃ lābha-sakkāra-siloko anupāpuṇātu.|| ||

'Sallanti kho bhikkhave,||
lābha-sakkāra-silokassetaṃ adhivacanaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 8

Paṭhama Sigāla Suttaṃ

 

[8][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Assuttha no tumhe bhikkhave,||
rattiyā paccūsa-samayaṃ jarasigālassa vassamānassā" ti?|| ||

"Evaṃ bhante" ti.|| ||

Eso kho bhikkhave,||
jarasigālo ukkaṇṭakena nāma rogajātena phuṭṭho n'eva bilagato ramati.|| ||

Na rukkha-mūla-gato ramati. Na ajjhokāsagato ramati.|| ||

Yena yena gacchati,||
yattha yattha tiṭṭhati,||
yattha yattha nisīdati,||
yattha yattha nipajjati,||
tattha tattha anaya-vyasanaṃ āpajjati.|| ||

Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto n'eva suññ-ā-gāra-gato ramati.|| ||

Na rukkha-mūla-gato ramati.|| ||

Na ajjhokāsagato ramati.|| ||

Yena yena gacchati,||
yattha yattha tiṭṭhati,||
yattha yattha nisīdati,||
yattha yattha nipajjati,||
tattha tattha anaya-vyasanaṃ āpajjati.|| ||

[231] Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 9

Veramba Suttaṃ

 

[9][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Upari bhikkhave,||
ākāse verambā nāma vātā vāyanti.|| ||

Tattha yo pakkhi gacchati,||
tam enaṃ verambā vātā khipanti.|| ||

Tassa verambavātakhittassa aññen'eva pādā gacchanti,||
aññena pakkhā gacchanti,||
aññena sīsaṃ gacchati,||
aññena kāyo gacchati.|| ||

Evam eva kho bhikkhave,||
idh'ekacco bhikkhu lābha-sakkāra-silokena abhibhūto pariyādinna-citto pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati,||
arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṃ dunnivatthaṃ vā duppārutaṃ vā.|| ||

Tassa mātu-gāmaṃ disvā dunnivatthaṃ vā||
duppārutaṃ vā rāgo cittaṃ anuddhaṃseti.|| ||

So rāg'ānuddhaṃ-sitena cittena sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Tassa aññe cīvaraṃ haranti.|| ||

Aññe pattaṃ haranti.|| ||

Aññe nisīdanaṃ haranti.|| ||

Aññe sūcigharaṃ haranti.|| ||

Verambavātabittass'eva sakuṇassa.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 10

Sagātha Suttaṃ

 

[10][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ passāmi [232] lābha-sakkārena abhibhūtaṃ pariyādinna-cittaṃ kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannaṃ.|| ||

Idha panāhaṃ bhikkhave,||
ekaccaṃ puggalaṃ passāmi asakkārena abhibhūtaṃ pariyādinna-cittaṃ kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannaṃ.|| ||

Idha panāhaṃ bhikkhave,||
ekaccaṃ puggalaṃ passāmi sakkārena ca asakkārena ca dvayena abhibhūtaṃ pariyādinna-cittaṃ kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


 

Idavoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Yassa sakkariyamānassa||
asakkārena cūhayaṃ,||
Samādhi na vikampati||
appamāṇavihārino||
Taṃ jhāyinaṃ sātatikaṃ||
sukhumadiṭṭhivipassakaṃ||
Upādānakkhayārāmaṃ||
āhu sappuriso itī" ti.|| ||

 


II. Pāti Vagga Dutiya


 

Sutta 11

Paṭhama Su-Vaṇṇapāti Suttaṃ

 

[11][pts][bodh][olds] [233] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā suvaṇṇapātiyāpi rūpiyacuṇṇa- paripūrāya hetu sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 12

Rūpiyapāti Suttaṃ

 

[12][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi||
"na cāyama āyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 13

Suvaṇṇa-Nikkha Suttaṃ

 

[13][pts][bodh][olds] Sāvatthiyaṃ — || ||

[234] "Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko kaṭuko||
pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā suvaṇṇa-nikkhassā pi hetu||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 14

Suvaṇṇa-Nikkha-Sata Suttaṃ

 

[14][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā suvaṇṇanikkhasatassāpi hetu||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 15

Siṅgīnikkha Suttaṃ

 

[15][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā siṅgīnikkhassapi hetu||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 16

Siṅgīnikkha-Sata Suttaṃ

 

[16][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā siṅgīnikkhasatassāpi hetu||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 17

Paṭhavi Suttaṃ

 

[17][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā paṭhaviyāpi jāta-rūpaparipūrāya hetu||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 18

Kiñcikkha Suttaṃ

 

[18][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā āmisakiñcikkha hetu pi||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 19

Jīvita Suttaṃ

 

[19][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā jīvita hetu pi||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 20

Janapadakaḷyāṇi Suttaṃ

 

[20][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi.|| ||

"Na cāyama āyasmā jana-padakaḷyāṇiyā pi hetu||
sampajāna musā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


III. Mātu-gāmavaggo


 

Sutta 21

Mātu-gāma Suttaṃ

 

[21][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

[235] Na tassa bhikkhave,||
mātu-gāmo eko ekassacittaṃ pariyādāya tiṭṭhati,||
yassa lābha-sakkāra siloko cittaṃ pariyādāya tiṭṭhati.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 22

Janapadakalyāṇi Suttaṃ

 

[22][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Na tassa bhikkhave,||
jana-pada-kalyāṇi ekā ekassacittaṃ pariyādāya tiṭṭhati,||
yassa lābha-sakkāra-siloko cittaṃ pariyādāya tiṭṭhati.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 23

Ekaputta Suttaṃ

 

[23][pts][bodh][olds] Sāvatthiyaṃ -|| ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Saddhā bhikkhave, upāsikā ekaṃ puttaṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya|| ||

"Tādiso tāta, bhavāhi,||
yādiso citto ca gahapati Hatthako ca ā'avako" ti.|| ||

Esā bhikkhave tulā,||
etaṃ pamāṇaṃ,||
mama sāvakānaṃ upāsakānaṃ||
yad idaṃ citto ca gahapati,||
Hatthako ca ā'avako.|| ||

"Sace kho tvaṃ tāta,||
agārasmā anagāriyaṃ pabbajasi,||
"tādiso nāta bhavāhi yādisā Sāriputta-Moggallānā" ti.|| ||

Esā bhikkhave tulā,||
etaṃ pamāṇaṃ,||
sāvakānaṃ bhikkhūnaṃ||
yad idaṃ Sāriputta-Moggallānā.|| ||

"Mā ca kho tvaṃ tāta,||
sekhaṃ appattamānasaṃ lābha-sakkāra-siloko anupāpuṇātu" ti.|| ||

Taṃ ce [236] bhikkhave,||
bhikkhuṃ sekhaṃ appattamānasaṃ lābha-sakkāra-siloko anupāpuṇāti,||
so tassa hoti antarāyāya.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 24

Ekadhītu Suttaṃ

 

[24][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Saddhā bhikkhave, upāsikā ekaṃ ṭhitikaṃ piyaṃ manāpaṃ evaṃ sammā āyācamānā āyāceyya:|| ||

"Tādisā ayye, bhavāhi,||
yādisā khujjuttarā upāsikā Veḷukaṇṭakiyā ca Nandamātā" ti.|| ||

Esā bhikkhave, tulā,||
etaṃ pamāṇaṃ,||
mama sāvikānaṃ upāsikānaṃ||
yad idaṃ Khujjuttarā ca Upāsikā, Veḷukaṇṭakiyā ca Nandamātā.|| ||

"Sa ce kho tvaṃ ayye,||
agārasmā anagāriyaṃ pabbajasi,||
tādisā ayye, bhavāhi,||
yādisā Khemā ca bhikkhunī Uppalavaṇṇā cā" ti.|| ||

Esā bhikkhave, tulā,||
etaṃ pamāṇaṃ,||
mama sāvikānaṃ bhikkhunīnaṃ||
yad idaṃ Khemā ca bhikkhunī Uppalavaṇṇā ca.|| ||

"Mā ca kho tvaṃ ayye,||
sekhaṃ appattamānasaṃ lābha-sakkāra-siloko anupāpuṇātū" ti.|| ||

Taṃ ce bhikkhave,||
bhikkhuniṃ sekhaṃ appattamānasaṃ lābha-sakkāra-siloko anupāpuṇāti,||
so tassā hoti antarāyāya.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 25

Samaṇa-brāhmaṇa Suttaṃ

 

[25][pts][bodh][olds] Sāvatthiyaṃ — || ||

[237] "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaṃ na pajānanti,||
na me te bhikkhave, samaṇā vā||
brāhmaṇā vā||
samaṇesu vā||
samaṇa-sammatā, brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pana te āyasmato sāmaññ'atthaṃ vā||
brahmaññattaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaṃ pajānanti,||
te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Te ca pan'āyasmato sāmaññ'atthañ ca brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

 

§

 

Sutta 26

Dutiyasamaṇa-brāhmaṇa Suttaṃ

 

[26][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaṃ na-p-pajānanti,||
na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pana te āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokassa samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca yathā-bhūtaṃ pajānanti,||
te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā.|| ||

Te ca pan'āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.

 

§

 

Sutta 27

Tatiya Samaṇa-Brāhmaṇa Suttaṃ

 

[27][pts][bodh][olds]Sāvatthiyaṃ — || ||

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokaṃ na-p-pajānanti,||
lābha-sakkāra-silokasamudayaṃ na-p-pajānanti,||
lābha-sakkāra-siloka nirodhaṃ na-p-pajānanti,||
lābha-sakkāra-silokanirodha-gāminī-paṭipadaṃ na-p-pajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pana te āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye hi keci samaṇā vā brāhmaṇā vā||
lābha-sakkāra-silokañ ca||
lābha-sakkāra-silokasamudayañ ca||
lābha-sakkāra-silokanirodhañ ca||
lābha-sakkāranirodha-gāminī-paṭipadañ ca yathā-bhūtaṃ pajānanti.|| ||

Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā.|| ||

Te ca pan'āyasmanto sāmaññ'atthañ ca||
brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.

 

§

 

Sutta 28

Chavi Suttaṃ

 

[28][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave, lābha-sakkāra-siloko.|| ||

[238] Lābha-sakkāra-siloko bhikkhave chaviṃ chindati,||
chaviṃ chetvā maṃsaṃ chindati,||
maṃsaṃ chetvā cammaṃ chindati,||
cammaṃ chetvā nahāruṃ chindati,||
nahāruṃ chetvā aṭṭhiṃ chindati,||
aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 29

Vālarajju Suttaṃ

 

[29][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko.|| ||

Lābha-sakkāra-siloko bhikkhave, chaviṃ chindati,||
chaviṃ chetvā cammaṃ chindati,||
chammaṃ chetvā maṃsaṃ chindati,||
maṃsaṃ chetvā nahāruṃ chindati,||
nahāruṃ chetvā aṭṭhiṃ chindati,||
aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.|| ||

Seyyathā pi, bhikkhave, balavā puriso||
daḷhāya vālarajjuyā jaṅghaṃ veṭhetvā ghaṃseyya,||
sā chaviṃ chindeyya,||
chaviṃ chetvā cammaṃ chindeyya,||
cammaṃ chetvā maṃsaṃ chindeyya,||
maṃsaṃ chetvā nahāruṃ chindeyya,||
nahāruṃ chetvā aṭṭhiṃ chindeyya,||
aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya.|| ||

Evam eva kho bhikkhave,||
lābha-sakkāra-siloko chaviṃ chindati,||
chaviṃ chetvā cammaṃ chindati,||
cammaṃ chetvā maṃsaṃ chindati,||
maṃsaṃ chetvā nahāruṃ chindati,||
nahāruṃ chetvā aṭṭhiṃ chindati,||
aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 30

Khīṇ'āsavabhikkhu Suttaṃ

 

[30][pts][bodh][olds] Sāvatthiyaṃ — || ||

[239] "Yo pi so bhikkhave,||
bhikkhu arahaṃ khīṇ'āsavo,||
tassa pāhaṃ lābha-sakkāra-silokaṃ antarāyāya vadāmī" ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Kissa pana bhante,||
khīṇ'āsavassa bhikkhuno lābha-sakkāra-siloko antarāyāyā" ti?

"Yā hi'ssa sā Ānanda,||
akuppā ceto vimutti,||
n-ā-haṃ tassā lābha-sakkāra silokaṃ antarāyāya vadāmi.|| ||

Ye ca khvassa Ānanda,||
appamattassa ātāpino pahitattassa viharato diṭṭha-dhamma-sukha-vihāraṃ adhigatā,||
tesāhamassa lābha-sakkāra-silokaṃ antarāyāya vadāmi.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


IV. Saṅgha-Bheda Vagga


 

Sutta 31

Saṅgha-Bheda Suttaṃ

 

[31][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

[240] Lābha-sakkāra-silokena abhibhūto pariyādinna-citto bhikkhave,||
Devadatto Saṅghaṃ bhindi.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 32

Kusalamūlasamuccheda Suttaṃ

 

[32][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Lābha-sakkāra-silokana abhibhūtassa pariyādinna-cittassa bhikkhave,||
Devadattassa kusala-mūlaṃ samucchedam agamā.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 33

Kusaladhammasamuccheda Suttaṃ

 

[33][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Lābha-sakkāra-silokana abhibhūtassa pariyādinna-cittassa bhikkhave,||
Devadattassa kusalo dhammo samacchedam agamā.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 34

Sukkadhammasamuccheda Suttaṃ

 

[34][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Lābha-sakkāra-silokana abhibhūtassa pariyādinna-cittassa bhikkhave,||
Devadattassa sukko dhammo samucchedam agamā.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 35

Attavadha Suttaṃ

 

[35][pts][bodh][olds] [241] Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acira-pakkante devadatte.|| ||

Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:|| ||

Attavadhāya bhikkhave,||
Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Parābhavāya lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi, bhikkhave, kadali attavadhāya phalaṃ deti,||
parābhavāya phalaṃ deti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi, bhikkhave, veḷu attavadhāya phalaṃ deti,||
parābhavāya phalaṃ deti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi, bhikkhave, naḷo attavadhāya phalaṃ deti,||
parābhavāya phalaṃ deti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Seyyathā pi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti,||
parābhavāya gabbhaṃ gaṇhāti,||
evam eva kho, bhikkhave, attavadhāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Parābhavāya Devadattassa lābha-sakkāra-siloko udapādi.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


 

Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Phalaṃ ve kadaliṃ hanti||
phalaṃ veḷuṃ phalaṃ na'aṃ,||
Sakkāro kāpurisaṃ hanti||
gabbho assatariṃ yathā" ti.

 

§

 

Sutta 36

Pañcarathasata Suttaṃ

 

[36][pts][bodh][olds] Ekaṃ samayaṃ Bhagavā [242] Rājagahe viharati||
Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayena Devadattassa Ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati.|| ||

Pañca ca thālipākasatāni bhattābhihāro abhiharīyati.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā tenupa-saṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Devadattassa bhante, Ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati.|| ||

Pañca ca thālipākasatāni bhattābhihāro abhiharīyatī" ti.|| ||

Mā bhikkhave, Devadattassa lābha-sakkāra-silokaṃ pihayittha.|| ||

Yāva kīvañ ca bhikkhave,||
Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati,||
pañca ca thālipākasatāni bhattābhihāro abhiharīyissati,||
hāni yeva bhikkhave,||
Devadattassa pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ,||
evaṃ hi so bhikkhave, kukkuro bhiyyoso-mattāya caṇḍataro assa.|| ||

Evam eva kho bhikkhave, yāva kīvañca Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati,||
pañca ca thālipākasatāni bhattābhihāro abhiharīyissati,||
hāni yeva bhikkhave, Devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 37

Mātu Suttaṃ

 

[37][pts][bodh][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

[243] Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

"Na cāyama āyasmā mātu pi hetu sampajānamusā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 38

Pitu Suttaṃ

 

[38][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Na cāyama āyasmā pitu pi hetu sampajānamusā bhāseyyā' ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 39

Bhātu Suttaṃ

 

[39][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:

'Na cāyama āyasmā bhātu pi hetu sampajānamusā bhāseyyā' ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 40

Bhagini Suttaṃ

 

[40][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave, ekaccaṃ puggalaṃ||
evaṃ cetasā ceto paricca pajānāmi:|| ||

"Na cāyama āyasmā bhaginiyā pi hetu sampajānamusā bhāseyyā" ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 41

Putta Suttaṃ

 

[41][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Na cāyama āyasmā puttassa pi hetu sampajānamusā bhāseyyā' ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 42

Dhītu Suttaṃ

 

[42][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Na cāyama āyasmā dhituyā pi hetu sampajānamusā bhāseyyā' ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 

§

 

Sutta 43

Pajāpati Suttaṃ

 

[43][pts][olds] Sāvatthiyaṃ — || ||

"Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Idh'āhaṃ bhikkhave,||
ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi:|| ||

'Na cāyama āyasmā pajāpatiyā pi hetu sampajānamusā bhāseyyā' ti.|| ||

Tam enam passāmi aparena samayena lābha-sakkāra-silokena abhibhūtaṃ pariyādinna-cittaṃ sampajānamusā bhāsantaṃ.|| ||

Evaṃ Dāruṇo bhikkhave,||
lābha-sakkāra-sīloko||
kaṭuko pharuso antarāyiko anuttarassa||
yoga-k-khemassa adhigamāya.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ|| ||

'Uppannaṃ lābha-sakkāra-sīlokaṃ pajahissāma.|| ||

Na ca no uppanno lābha-sakkāra-sīloko cittaṃ pariyādāya ṭhassatī' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

Saṅghabheda Vagga Catuttho

Lābha-sakkāra Saṃyuttaṃ Samattaṃ


Contact:
E-mail
Copyright Statement