Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
6. Upāya Vagga

Sutta 59

Pañca or Anatta-Lakkhana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[66]

[1][wrrn][pts][than][nymo][mend][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||

Tatra kho Bhagavā pañca-vaggiye bhikkhū āmantesi,||
"bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ,||
Bhagavā etad avoca:|| ||

"Rūpaṁ bhikkhave, anattā.|| ||

Rūpañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ rūpaṁ ābādhāya saṁvatteyya||
labbhetha ca rūpe:|| ||

'Evaṁ me rūpaṁ hotu.|| ||

Evaṁ me rūpaṁ mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, rūpaṁ anattā.|| ||

Tasmā rūpaṁ ābādhāya saṁvaṭṭati,||
na ca labbhati rūpe:|| ||

'Evaṁ me rūpaṁ hotu.|| ||

Evaṁ me rūpaṁ mā ahosī' ti.|| ||

Vedanā bhikkhave, anattā.|| ||

Vedanañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ vedanā ābādhāya saṁvatteyya||
lab- [67] bhetha ca vedanāya:|| ||

'Evaṁ me vedanā hotu.|| ||

Evaṁ me vedanā mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, vedanā anattā.|| ||

Tasmā vedanā ābādhāya saṁvaṭṭati,||
na ca labbhati vedanāya:|| ||

'Evaṁ me vedanā hotu.|| ||

Evaṁ me vedanā mā ahosī' ti.|| ||

Saññā bhikkhave, anattā.|| ||

Saññañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ saññā ābādhāya saṁvatteyya||
labbhetha ca saññā:|| ||

'Evaṁ me saññā hotu.|| ||

Evaṁ me saññā mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, saññaṁ anattā.|| ||

Tasmā saññaṁ ābādhāya saṁvaṭṭati,||
na ca labbhati vedanāya:|| ||

'Evaṁ me saññā hotu.|| ||

Evaṁ me saññā mā ahosī' ti.|| ||

"Saṅkhārā bhikkhave, anattā.|| ||

Saṅkhārañ ca h'idaṁ bhikkhave, attā,||
abhavissaṁsu na yidaṁ saṅkhārā ābādhāya saṁvatteyya||
labbhetha ca saṅkhāresu:|| ||

'Evaṁ me saṅkhārā hontu.|| ||

Evaṁ me saṅkhārā mā ahesun' ti.|| ||

Yasmā ca kho bhikkhave, saṅkhārā anattā.|| ||

Tasmā saṅkhārā ābādhāya saṁvaṭṭati,||
na ca labbhati saṅkhāresu:|| ||

'Evaṁ me saṅkhārā hotu.|| ||

Evaṁ me saṅkhārā mā ahosī' ti.|| ||

Viññāṇaṁ bhikkhave, anattā.|| ||

Viññāṇañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ viññāṇaṁ ābādhāya saṁvatteyya||
labbhetha ca viññāṇe:|| ||

'Evaṁ me viññāṇaṁ hotu.|| ||

Evaṁ me viññāṇaṁ mā ahosī' ti.|| ||

Yasmā ca kho bhikkhave, viññāṇaṁ anattā.|| ||

Tasmā viññāṇaṁ ābādhāya saṁvaṭṭati,||
na ca labbhati viññāṇe:|| ||

'Evaṁ me viññāṇaṁ hotu.|| ||

Evaṁ me viññāṇaṁ mā ahosī' ti.|| ||

 


 

Taṁ kim maññatha bhikkhave?|| ||

Rūpaṁ: niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante."|| ||

Vedanā: niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante."|| ||

Saññā: niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante."|| ||

Saṅkhārā: niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante."|| ||

Viññāṇaṁ: niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

[68] "Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante."|| ||

 


 

"Tasmātiha bhikkhave,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Tasmātiha bhikkhave,||
yaṁ kiñci vedanā atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Tasmātiha bhikkhave,||
yaṁ kiñci saññā atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Tasmātiha bhikkhave,||
yaṁ kiñci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Tasmātiha bhikkhave,||
yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

 


 

Evaṁ passaṁ bhikkhave sutvā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati.|| ||

Virāgā vimuccatī.|| ||

Vimuttasmiṁ vimuttam||
iti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī'" ti.|| ||

Idam avoca Bhagavā,||
atta-manā pañca-vaggiyā bhikkhū Bhagavato bhāsitaṁ abhinanduṁ||
imasmiñ ca pana veyyākaraṇasmiṁ bhaññamāne pañca-vaggiyānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsū.|| ||

 


Contact:
E-mail
Copyright Statement