Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
6. Upāya Vagga
Sutta 59
Pañca or Anatta-Lakkhana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][wrrn][pts][than][nymo][mend][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||
Tatra kho Bhagavā pañca-vaggiye bhikkhū āmantesi,||
"bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ,||
Bhagavā etad avoca:|| ||
"Rūpaṁ bhikkhave, anattā.|| ||
Rūpañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ rūpaṁ ābādhāya saṁvatteyya||
labbhetha ca rūpe:|| ||
'Evaṁ me rūpaṁ hotu.|| ||
Evaṁ me rūpaṁ mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, rūpaṁ anattā.|| ||
Tasmā rūpaṁ ābādhāya saṁvaṭṭati,||
na ca labbhati rūpe:|| ||
'Evaṁ me rūpaṁ hotu.|| ||
Evaṁ me rūpaṁ mā ahosī' ti.|| ||
■
Vedanā bhikkhave, anattā.|| ||
Vedanañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ vedanā ābādhāya saṁvatteyya||
lab- [67] bhetha ca vedanāya:|| ||
'Evaṁ me vedanā hotu.|| ||
Evaṁ me vedanā mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, vedanā anattā.|| ||
Tasmā vedanā ābādhāya saṁvaṭṭati,||
na ca labbhati vedanāya:|| ||
'Evaṁ me vedanā hotu.|| ||
Evaṁ me vedanā mā ahosī' ti.|| ||
■
Saññā bhikkhave, anattā.|| ||
Saññañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ saññā ābādhāya saṁvatteyya||
labbhetha ca saññā:|| ||
'Evaṁ me saññā hotu.|| ||
Evaṁ me saññā mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, saññaṁ anattā.|| ||
Tasmā saññaṁ ābādhāya saṁvaṭṭati,||
na ca labbhati vedanāya:|| ||
'Evaṁ me saññā hotu.|| ||
Evaṁ me saññā mā ahosī' ti.|| ||
■
"Saṅkhārā bhikkhave, anattā.|| ||
Saṅkhārañ ca h'idaṁ bhikkhave, attā,||
abhavissaṁsu na yidaṁ saṅkhārā ābādhāya saṁvatteyya||
labbhetha ca saṅkhāresu:|| ||
'Evaṁ me saṅkhārā hontu.|| ||
Evaṁ me saṅkhārā mā ahesun' ti.|| ||
Yasmā ca kho bhikkhave, saṅkhārā anattā.|| ||
Tasmā saṅkhārā ābādhāya saṁvaṭṭati,||
na ca labbhati saṅkhāresu:|| ||
'Evaṁ me saṅkhārā hotu.|| ||
Evaṁ me saṅkhārā mā ahosī' ti.|| ||
■
Viññāṇaṁ bhikkhave, anattā.|| ||
Viññāṇañ ca h'idaṁ bhikkhave, attā,||
abhavissa na yidaṁ viññāṇaṁ ābādhāya saṁvatteyya||
labbhetha ca viññāṇe:|| ||
'Evaṁ me viññāṇaṁ hotu.|| ||
Evaṁ me viññāṇaṁ mā ahosī' ti.|| ||
Yasmā ca kho bhikkhave, viññāṇaṁ anattā.|| ||
Tasmā viññāṇaṁ ābādhāya saṁvaṭṭati,||
na ca labbhati viññāṇe:|| ||
'Evaṁ me viññāṇaṁ hotu.|| ||
Evaṁ me viññāṇaṁ mā ahosī' ti.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Rūpaṁ: niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
Vedanā: niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
Saññā: niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
Saṅkhārā: niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
Viññāṇaṁ: niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
[68] "Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ,||
dukkhaṁ,||
vipariṇāma-dhmamaṁ||
kallaṁ nu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmātiha bhikkhave,||
yaṁ kiñci rūpaṁ atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Tasmātiha bhikkhave,||
yaṁ kiñci vedanā atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Tasmātiha bhikkhave,||
yaṁ kiñci saññā atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Tasmātiha bhikkhave,||
yaṁ kiñci saṅkhārā atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Tasmātiha bhikkhave,||
yaṁ kiñci viññāṇaṁ atīt-ā-nāgata-pacc'uppannaṁ,||
ajjhattaṁ vā bahiddhā vā,||
oḷārikaṁ vā sukhumaṁ vā,||
hīnaṁ vā paṇītaṁ vā,||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ,||
'N'etaṁ mama,||
n'eso'ham asmi||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
Evaṁ passaṁ bhikkhave sutvā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati.|| ||
Virāgā vimuccatī.|| ||
Vimuttasmiṁ vimuttam||
iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā ti pajānātī'" ti.|| ||
Idam avoca Bhagavā,||
atta-manā pañca-vaggiyā bhikkhū Bhagavato bhāsitaṁ abhinanduṁ||
imasmiñ ca pana veyyākaraṇasmiṁ bhaññamāne pañca-vaggiyānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsū.|| ||