Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
9. Thera Vagga
Sutta 89
Khemaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ sambahulā therā bhikkhū Kosambīyaṁ viharanti Ghositārāme.|| ||
Tena kho pana samayen'āyasmā Khemako badarikārāme viharati ābādhiko dukkhito bāḷha-gilāno.|| ||
[127] Atha kho therā bhikkhū sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhitā āyasmantaṁ Dāsakaṁ āmantesuṁ:|| ||
"Ehi tvaṁ āvuso Dāsaka,||
yena Khemako bhikkhu ten'upasaṅkama.|| ||
Upasaṅkamitvā Khemakaṁ bhikkhuṁ evaṁ vadehi:|| ||
'Therā taṁ āvuso Khemaka, evam āhamsa:|| ||
"Kacci te āvuso khamanīyaṁ?|| ||
Kacci yāpanīyaṁ?|| ||
Kacci dukkhā vedanā paṭi-k-kamanti no abhi-k-kamanti?|| ||
Paṭikkamosānaṁ paññāyati no abhi-k-kamo"'" ti?|| ||
■
"Evam āvuso" ti kho āyasmā Dāsako therānaṁ bhikkhūnaṁ paṭi-s-sutvā.|| ||
Yenāyasmā Khemako ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Khemakaṁ etad avoca:|| ||
'Therā taṁ āvuso Khemaka, evam āhaṁsu:|| ||
"Kacci te āvuso khamanīyaṁ?|| ||
Kacci yāpanīyaṁ?|| ||
Kacci dukkhā vedanā paṭi-k-kamanti no abhi-k-kamanti?|| ||
Paṭikkamosānaṁ paññāyati no abhi-k-kamo"'" ti?|| ||
"Na me āvuso khamanīyaṁ.|| ||
Na yāpanīyaṁ.|| ||
Bāḷhā me dukkhā vedanā abhi-k-kamaniti no paṭi-k-kamanti.|| ||
Abhi-k-kam'osānaṁ paññāyati no paṭikkamo" ti.|| ||
■
Atha kho āyasmā Dāsako yena therā bhikkhu ten'upasaṅkami.|| ||
Upasaṅkamitvā there bhikkhū etad avoca:|| ||
"Khemako āvuso, bhikkhū evam āha:|| ||
"Na me āvuso khamanīyaṁ.|| ||
Na yāpanīyaṁ.|| ||
Bāḷhā me dukkhā vedanā abhi-k-kamaniti no paṭi-k-kamanti.|| ||
Abhi-k-kam'osānaṁ paññāyati no paṭikkamo" ti.|| ||
■
Ehi tvaṁ āvuso Dāsaka, yena Khemako bhikkhu ten'upasaṅkama.|| ||
Upasaṅkamitvā Khemakaṁ bhikkhuṁ evaṁ vadehi:|| ||
"Therā taṁ āvuso Khemaka, evam āhaṁsu:|| ||
"Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṁ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
imesu āyasmā Khemako pañcasu upādāna-k-khandhesu||
kiñci attāṇaṁ vā||
attaniyaṁ vā samanupassatī" ti?|| ||
"Evam āvuso" ti kho āyasmā Dāsako therānaṁ bhikkhūnaṁ paṭi-s-sutvā||
yen'āyasmā Khemako ten'upasaṅkami||
upasaṅkamitvā āyasmantaṁ Khemakaṁ etad avoca:|| ||
"Therā taṁ āvuso Khemaka, evam āhaṁsu:|| ||
'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṁ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Imesu āyasmā Khemako pañcasu upādāna-k-khandhesu||
kiñci attāṇaṁ vā||
attaniyaṁ vā samanupassatī' ti?|| ||
[128] "Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
imesu khv'āhaṁ āvuso pañcasu upādāna-k-khandhesu||
na kiñci attāṇaṁ vā||
attanīyaṁ vā samanupassāmī" ti.|| ||
Atha kho āyasmā Dāsako yena therā bhikkhū ten'upasaṅkami.|| ||
Upasaṅkamitvā there bhikkhū etad avoca:|| ||
"Khemako āvuso bhikkhu evam āha:|| ||
'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā,||
seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
imesu khv'āhaṁ āvuso pañcasu upādāna-k-khandhesu na kiñci attāṇaṁ vā attanīyaṁ vā samanupassāmī' ti.|| ||
Ehi tvaṁ āvuso Dāsaka,||
yena Khemako bhikkhu ten'upasaṅkama,||
upasaṅkamitvā Khemakaṁ bhikkhuṁ evaṁ vadehi:|| ||
"Therā taṁ āvuso Khemaka, evam āhaṁsu:|| ||
'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā, seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
No ce kir'āyasmā Khemako imesu pañcasu upādāna-k-khandhesu kiñci attāṇaṁ vā attanīyaṁ||
vā samanupassati,||
tena'hāyasmā Khemako arahaṁ khīṇ'āsavo'" ti.|| ||
Evam āvuso ti kho āyasmā Dāsako therānaṁ bhikkhūnaṁ paṭi-s-sutvā yen'āyasmā Khemako ten'upasaṅkami.|| ||
Upasaṅkamitvā āysamantaṁ Khemakaṁ etad avoca:|| ||
"Therā taṁ āvuso Khemaka, evam āhaṁsu:|| ||
Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā, seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho||
no ce kir'āyasmā Khemako imesu pañcasu upādāna-k-khandhesu kiñci attāṇaṁ vā attanīyaṁ vā samanupassati.|| ||
Tena hāyasmā Khemako arahaṁ khīṇ'āsavo" ti.|| ||
"Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Imesu khohaṁ āvuso pañcasu upādāna-k-khandhesu na kiñci attāṇaṁ vā attanīyaṁ vā samanupassāmi||
na c'amhi arahaṁ khīṇ'āsavo.|| ||
Api ca me āvuso, pañcasu upādāna-k-khandhesu 'asmī' ti adhigataṁ||
'ayam ahamasmī' ti ca na samanupassāmī" ti.|| ||
[129] Atha kho āyasmā Dāsako yena therā bhikkhū ten'upasaṅkami.|| ||
Upasaṅkamitvā there bhikkhū etad avoca:|| ||
"Khemako āvuso, bhikkhu evam āhaṁ:|| ||
'Pañc'ime āvuso upādāna-k-khandhā vuttā Bhagavatā, seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Imesu khv'āhaṁ āvuso pañcasu upādāna-k-khandhesu na kiñci attāṇaṁ vā attanīyaṁ vā samanupassāmi||
na c'amhi arahaṁ khīṇ'āsavo.|| ||
Api ca me āvuso pañcasu upādāna-k-khandhesu "asamī" ti adhigataṁ,||
"ayam ahamasmī" ti ca na samanupassāmī'" ti.|| ||
■
"Ehi tvaṁ āvuso Dāsaka, yena Khemako bhikkhu ten'upasaṅkama,||
upasaṅkamitvā Khemakaṁ bhikkhuṁ evaṁ vadehi:|| ||
'Therā taṁ āvuso Khemaka, evam āhaṁsu:|| ||
"Yam etaṁ āvuso Khemaka, 'asmī' ti vadesi,||
kim etaṁ 'asmī' ti vadesi?|| ||
Rūpaṁ 'asmī' ti vadesi||
aññatra rūpā 'asmī' ti vadesi?|| ||
Vedanaṁ 'asmī' ti vadesi||
aññatra vedanāya 'asmī' ti vadesi?|| ||
Saññaṁ 'asmī' ti vadesi||
aññatra saññāya 'asmī' ti vadesi?|| ||
Saṅkhāre 'asmī' ti vadesi||
aññatra saṅkhārehi 'asmī' ti vadesi?|| ||
Viññāṇaṁ 'asmī' ti vadesi||
aññatra viññāṇā 'asmī' ti vadesi?|| ||
Yam etaṁ āvuso Khemaka, 'asmī' ti vadesi||
kim etaṁ 'asmī' ti vadesī' ti?|| ||
■
"Evam āvuso" ti kho āyasmā Dāsako, therānaṁ bhikkhūnaṁ paṭi-s-sutvā yen'āyasmā Khemako ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Khemakaṁ etad avoca:|| ||
'Therā taṁ āvuso Khemaka, evam āhaṁsu:|| ||
"Yam etaṁ āvuso Khemaka, 'asmī' ti vadesi,||
kim etaṁ 'asmī' ti vadesi?|| ||
Rūpaṁ 'asmī' ti vadesi||
aññatra rūpā 'asmī' ti vadesi?|| ||
Vedanaṁ 'asmī' ti vadesi||
aññatra vedanāya 'asmī' ti vadesi?|| ||
Saññaṁ 'asmī' ti vadesi||
aññatra saññāya 'asmī' ti vadesi?|| ||
Saṅkhāre 'asmī' ti vadesi||
aññatra saṅkhārehi 'asmī' ti vadesi?|| ||
Viññāṇaṁ 'asmī' ti vadesi||
aññatra viññāṇā 'asmī' ti vadesi?|| ||
Yam etaṁ āvuso Khemaka, 'asmī' ti vadesi||
kim etaṁ 'asmī' ti vadesī'" ti?|| ||
"Alaṁ āvuso Dāsaka, kiṁ imāya sandhāvanikāya,||
āharāvuso daṇḍaṁ aham eva yena therā bhikkhū ten'upasaṅkamissāmī" ti?|| ||
Atha kho āyasmā Khemako, daṇḍam olubbha yena therā bhikkhū ten'upasaṅkami,||
upasaṅkamitvā therehi bhikkhūhi saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ visāretvā eka-m-antaṁ nisīdi.|| ||
[130] Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Khemakaṁ therā bhikkhū etad avocuṁ:|| ||
"Yam etaṁ āvuso Khemaka, 'asmī' ti vadesi,||
kim etaṁ 'asmī' ti vadesi?|| ||
Rūpaṁ 'asmī' ti vadesi||
aññatra rūpā 'asmī' ti vadesi?|| ||
Vedanaṁ 'asmī' ti vadesi||
aññatra vedanāya 'asmī' ti vadesi?|| ||
Saññaṁ 'asmī' ti vadesi||
aññatra saññāya 'asmī' ti vadesi?|| ||
Saṅkhāre 'asmī' ti vadesi||
aññatra saṅkhārehi 'asmī' ti vadesi?|| ||
Viññāṇaṁ 'asmī' ti vadesi||
aññatra viññāṇā 'asmī' ti vadesi?|| ||
Yam etaṁ āvuso Khemaka, 'asmī' ti vadesi||
kim etaṁ 'asmī' ti vadesī" ti?|| ||
Na khv'āhaṁ āvuso rūpaṁ 'asmi' ti vadāmi||
aññatra rūpaṁ 'asmi' ti vadāmi.|| ||
Na vedanaṁ 'asmi' ti vadāmi||
na pi aññatra vedanāya 'asmi' ti vadāmi.|| ||
Na saññaṁ 'asmi' ti vadāmi||
na pi aññatra saññāya 'asmi' ti vadāmi.|| ||
Na saṅkhāre 'asmi' ti vadāmi||
na pi aññatra saṅkhārehi 'asmi' ti vadāmi.|| ||
Na viññāṇaṁ 'asmi' ti vadāmi||
na pi aññatra viññāṇā 'asmi' ti vadāmi.|| ||
Api ca me āvuso pañcasu upādāna-k-khandhesu 'asamī' ti||
adhigataṁ 'ayam aham asmi' ti na ca samanupassāmi.|| ||
Seyyathā pi āvuso, uppalassa vā||
padumassa vā||
puṇḍarīkassa vā gandho.|| ||
Yo nu kho evaṁ vadeyya:|| ||
'Pattassa gandho' ti vā||
'vaṇṇassa gandho' ti vā||
'kiñjakkhassa gandho' ti vā||
sammā nu kho so vadamāno vadeyyā" ti?|| ||
"No h'etaṁ āvuso."|| ||
"Yathā katham pan'āvuso,||
sammā vyākaramāno vyākareyyā" ti?|| ||
'Pupphassa gandho' ti kho āvuso,||
sammā vyākaramāno vākareyyāti.|| ||
Evam eva khohaṁ āvuso,||
na rūpaṁ 'asmī' ti vadāmi||
na pi aññatra rūpaṁ 'asmī' ti vadāmi.|| ||
Na vedanaṁ 'asmī' ti vadāmi||
na pi aññatra vedanāya 'asmi' ti vadāmi.|| ||
Na saññaṁ 'asmī' ti vadāmi||
na pi aññatra saññā 'asmī' ti vadāmi.|| ||
Na saṅkhāre 'asmī' ti vadāmi||
na pi aññatra saṅkhārehi 'asmī' ti vadāmi.|| ||
Na viññāṇaṁ 'asmī' ti vadāmi||
na pi aññatra viññāṇā 'asmi' ti vadāmi.|| ||
Api ca me āvuso pañcasu upādāna-k-khandhesu 'asmi' ti||
adhigataṁ 'ayam aham asmī' ti na ca samanupassāmi.|| ||
Kiñcā pi āvuso, ariya-sāvakassa pañc'oram-bhāgiyāni saṁyojanāni pahīnāni bhavanti||
atha khvassa hoti yeva pañcasu upādāna-k-khandhesu aṇusahagato||
'asmi' ti māno||
'asmi' ti chando||
'asmi' ti anusayo asamūhato.|| ||
So aparena samayena pañcasu upādāna-k-khandhesu udaya-b-bay-ā-nupassī viharati:|| ||
"Iti rūpaṁ||
iti rūpassa samudayo,||
iti [131] rūpassa attha-gamo:|| ||
iti vedanā||
iti vedanāya samudayo,||
iti vedanāya attha-gamo,|| ||
iti saññā,||
iti saññāya samudayo,||
iti sa ññāya attha-gamo,|| ||
iti saṅkhārā||
iti saṅkhāre samudayo,||
iti saṅkhāre attha-gamo,|| ||
iti viññāṇaṁ||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo ti.|| ||
Tassa imesu pañcasu upādāna-k-khandhesu udayabbayānupassino viharato yo pissa hoti pañcasu upādāna-k-khandhesu aṇusahagato||
'asmi' ti māno||
'asmī' ti chando||
'asmi' ti anusayo asamūhato,||
so pi samugghātaṁ gacchati.|| ||
Seyyathā pi āvuso, vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ.|| ||
Tam enaṁ sāmikā rajakassa anuppadajjuṁ,||
tam enaṁ rajako ūse vā||
khāre vā||
gomaye vā samam madditvā acche udake vikkhāleti.|| ||
Kiñ cāpi taṁ hoti vatthaṁ parisuddhaṁ pariyodātaṁ||
atha khvassa hoti yo ca aṇusahagato ūsagandho vā||
khāragandho vā||
gomayagandho vā asamūhato,||
tam enaṁ rajako sāmikānaṁ deti||
tam enaṁ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti||
yo pissa hoti aṇusahagato ūsagandho vā||
khāragandho vā||
gomayagandho vā asamuhato||
so pi samugghātaṁ gacchati.|| ||
Evam eva kho āvuso, kiñcā pi ariya-sāvakassa pañc'oram-bhāgiyāni saṁyojanāni pahīnāni bhavanti||
atha khvassa hoti yo ca pañcasu upādāna-k-khandhesu aṇusahagato 'asmī' ti māno||
'asmī' ti chando||
'asmī' ti anusayo asamūhato,||
so aparena samayena pañcasu upādāna-k-khandhesu udayabbayānupassi viharati:|| ||
"Iti rūpaṁ||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,|| ||
iti vedanā||
iti vedanāya samudayo,||
iti vedanāya attha-gamo,|| ||
iti saññā,||
iti saññassa samudayo,||
iti saññassa attha-gamo,|| ||
iti saṅkhārā||
iti saṅkhāre samudayo,||
iti saṅkhāre attha-gamo,|| ||
iti viññāṇaṁ||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamoti.|| ||
Tassa imesu pañcasu upādāna-k-khandhesu udayabbayānupassino viharato yo pissa hoti pañcasu upādāna-k-khandhesu aṇusahagato||
'asmi' ti māno||
'asmī' ti chando||
'asmi' ti anusayo asamūhato,||
so pi samugghātaṁ gacchatī" ti.|| ||
Evaṁ vutte therā bhikkhū āyasmantaṁ Khemakaṁ etad avocuṁ:|| ||
"Na kho mayaṁ āyasmantaṁ Khemakaṁ [132] vihesā apekhā āpucchimhā||
api cāyasmā Khemako pahoti tassa Bhagavato sāsanaṁ vitthārena ācikkhituṁ desetuṁ paññapetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ.|| ||
Tayidaṁ āysamatā Khemakena tassa Bhagavato sāsanaṁ vitthārena ācikkhitaṁ desitaṁ paññapitaṁ paṭṭhapitaṁ vivaṭaṁ vibhattaṁ uttānīkatan" ti.|| ||
Idam avoca āyasmā Khemako,||
atta-manā therā bhikkhū āyasmato Khemakassa bhāsitaṁ abhinanduṁ.|| ||
Imasmiñ ca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattāṇaṁ therānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni mucciṁsu āyasmato Khemakassa cāti.|| ||