Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
11. Anta Vagga

Sutta 103

Antā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, antā.|| ||

Katame cattāro?|| ||

[158] Sakkāy-anto||
sakkāya-samuday-anto||
sakkāya-nirodh-anto||
sakkāya-nirodha-gāmini-paṭipad'anto.|| ||

 

§

 

Katamo ca bhikkhave, sakkāy-anto?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyaṃ.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khanadho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ayaṃ vuccati bhikkhave, sakkāy-anto.|| ||

Katamo ca bhikkhave, sakkāya-samuday-anto?|| ||

Yāyaṃ taṇhā pono-bhavikā nandi rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath'īdaṃ:|| ||

kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||

Ayaṃ vuccati bhikkhave, sakkāya-samuday-anto.|| ||

Katamo ca bhikkhave, sakkāya-nirodh-anto?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||

Ayaṃ vuccati bhikkhave, sakkāya-nirodh-anto.|| ||

Katamo ca bhikkhave, sakkāya-nirodha-gāmini-paṭipad'anto?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:|| ||

sammā-diṭṭhi,||
sammā-saṃkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṃ vuccati bhikkhave, sakkāya-nirodha-gāmini-paṭipad'anto.|| ||

Ime kho bhikkhave, cattāro antā" ti.|| ||

 


Contact:
E-mail
Copyright Statement