Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
11. Anta Vagga

Sutta 104

Dukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[158]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Dukkhañ ca vo bhikkhave, desissāmi||
dukkha-samudayañ ca,||
dukkha-nirodhañ ca,||
dukkha-nirodha-gāminiñ ca paṭipadaṃ.|| ||

Taṃ sunātha!|| ||

Katamañ ca bhikkhave, dukkhaṃ?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyaṃ.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ayaṃ vuccati bhikkhave, dukkhaṃ.|| ||

Katamo ca bhikkhave, dukkha-samudayo?|| ||

Yāyaṃ taṇhā pono-bhavikā nandi-rāga-sahagatā tatra-tatr-ā-bhinandinī,||
seyyath'idaṃ:|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Ayaṃ vuccati bhikkhave, dukkha-samudayo.|| ||

Katamo ca bhikkhave, dukkha-nirodho?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||

Ayaṃ vuccati bhikkhave, dukkha-nirodho.|| ||

[159] Katamo ca bhikkhave, dukkha-nirodha-gāmini-paṭipadā?|| ||

Ayame va Ariyo Aṭṭh'aṅgiko Maggo||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṃkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ vuccati bhikkhave, dukkha-nirodha-gāmini-paṭipadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement