Saṁyutta Nikāya
3. Khandha Vagga
22. Khandha Saṁyutta
14. Kukkuḷa Vagga
Sutta 140
Paṭhama Dukkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Yaṁ hi bhikkhave dukkhaṁ,||
tatra vo chando pahātabbo.|| ||
Kiñ ca bhikkhave dukkhaṁ?
Rūpaṁ bhikkhave dukkhaṁ,||
tatra vo chando pahātabbo.|| ||
Vedanā dukkhā,||
tatra vo chando pahātabbo.|| ||
Saññā dukkhā,||
tatra vo chando pahātabbo.|| ||
Saṅkhārā dukkhā,||
tatra vo chando pahātabbo.|| ||
Viññāṇaṁ dukkhaṁ,||
tatra vo chando pahātabbo.|| ||
Yaṁ hi bhikkhave dukkhaṁ,||
tatra vo chando pahātabbo" ti.|| ||