Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
25. Okkantika Saṁyutta

Sutta 1

Cakkhu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Cakkhuṁ bhikkhave, aniccaṁ,||
viparināmim,||
aññathā-bhāvi.|| ||

Sotaṁ aniccaṁ,||
viparināmim,||
aññathā-bhāvi.|| ||

Ghānaṁ aniccaṁ,||
viparināmim,||
aññathā-bhāvi.|| ||

Jivhā aniccā,||
viparināmim,||
aññathā-bhāvi.|| ||

Kāyo anicco,||
viparināmim,||
aññathā-bhāvi.|| ||

Mano anicco,||
viparināmim,||
aññathā-bhāvi.|| ||

 

§

 

Yo bhikkhave, ime dhamme||
evaṁ sadda-hati||
adhivuccati,||
ayaṁ vuccati:|| ||

'Saddh-ā-nusārī okkanto sammatta-niyāmaṁ sappurisa-bhumiṁ||
okkanto vītivatto puthu-j-jana-bhumiṁ,||
abhabbo taṁ kammaṁ||
kātuṁ yaṁ kammaṁ||
katvā Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā upapa-j-jeyya.|| ||

Abhabbo va tāva kālaṁ kātuṁ yāva na sot'āpatti-phalaṁ sacchi-karo' ti.|| ||

Yassa kho bhikkhave, ime dhamme||
evaṁ paññāya mattaso nijjhānaṁ khamanti,||
ayaṁ vuccati:|| ||

'Dhamm-ā-nusāri okkanto sammatta-niyāmaṁ sappurisa-bhumiṁ||
okkanto vītivatto puthu-j-jana-bhumiṁ,||
abhabbo taṁ kammaṁ||
kātuṁ yaṁ kammaṁ||
katvā Nirayaṁ vā||
tiracchāna-yoniṁ vā||
petti-visayaṁ vā upapa-j-jeyya.

Abhabbo va tāva kālaṁ kātuṁ yāva na sot'āpatti-phalaṁ sacchi-karo' ti.|| ||

Yo bhikkhave, ime dhamme||
evaṁ jānāti||
evaṁ passati,||
ayaṁ vuccati:|| ||

'Sotāpanno||
avinipāta-Dhammo||
niyato||
sambodhi-parāyano' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement