Saṃyutta Nikāya
3. Khandha Vagga
27. Kilesa Saṃyutta
Sutta 1
Cakkhu Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave, cakkhusmiṃ chanda-rāgo,||
cittass'so upakkileso.|| ||
Yo sotasmiṃ chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo ghānasmiṃ chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo jivhāya chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo kāyasmiṃ chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo manasmiṃ chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yato kho bhikkhave,||
bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,||
nekkhammaninnaṃ c'assa cittaṃ hoti,||
nekkhamma-paribhāvitaṃ cittaṃ kammanīyaṃ khāyati abhiññā sacchi-karaṇiyesu dhammesū" ti.|| ||