Saṁyutta Nikāya
3. Khandha Vagga
27. Kilesa Saṁyutta
Sutta 9
Dhātu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave, paṭhavi-dhātuyā chanda-rāgo,||
cittassso upakkileso.|| ||
Yo āpo-dhātuyā chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo tejo-dhātuyā chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo vāyo-dhātuyā chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo ākāsa-dhātuyā chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo viññāṇa-dhātuyā chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yato kho bhikkhave,||
bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,||
nekkhammaninnaṁ c'assa cittaṁ hoti,||
nekkhamma-paribhāvitaṁ cittaṁ kammanīyaṁ khāyati abhiññā sacchi-karaṇiyesu dhammesū" ti.|| ||