Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
3. Khandha Vagga
27. Kilesa Saṁyutta

Sutta 10

Khandena Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[234]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave, rūpasmiṁ chanda-rāgo,||
cittassso upakkileso.|| ||

Yo vedanāya chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yo saññāya chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yo saṅkhāresu chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yo viññāṇasmiṁ chanda-rāgo,||
cittasse'so upakkileso.|| ||

Yato kho bhikkhave,||
bhikkhuno imesu pañcasu ṭhānesu cetaso upakkileso pahīno hoti,||
nekkhammaninnaṁ c'assa cittaṁ hoti,||
nekkhamma-paribhāvitaṁ cittaṁ kammanīyaṁ khāyati abhiññā sacchi-karaṇiyesu dhammesū" ti.|| ||

 


Contact:
E-mail
Copyright Statement