Saṁyutta Nikāya
3. Khandha Vagga
27. Kilesa Saṁyutta
Sutta 10
Khandena Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave, rūpasmiṁ chanda-rāgo,||
cittassso upakkileso.|| ||
Yo vedanāya chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo saññāya chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo saṅkhāresu chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yo viññāṇasmiṁ chanda-rāgo,||
cittasse'so upakkileso.|| ||
Yato kho bhikkhave,||
bhikkhuno imesu pañcasu ṭhānesu cetaso upakkileso pahīno hoti,||
nekkhammaninnaṁ c'assa cittaṁ hoti,||
nekkhamma-paribhāvitaṁ cittaṁ kammanīyaṁ khāyati abhiññā sacchi-karaṇiyesu dhammesū" ti.|| ||