Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 24

Paṭhama Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhave" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

"Sabba-p-pahānāya vo bhikkhave dhammaṃ desissāmi:||
taṃ suṇātha.|| ||

Katamo ca bhikkhave sabba-p-pahānāya dhammo?|| ||

Cakkhuṃ bhikkhave pahātabbaṃ,||
rūpā pahātabbā,||
cakkhu-viññāṇaṃ pahātabbaṃ,||
cakkhu-samphasso pahātabbo.|| ||

[16] Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Sotaṃ bhikkhave pahātabbaṃ,||
saddā pahātabbā,||
sota-viññāṇaṃ pahātabbaṃ,||
sota-samphasso pahātabbo.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Ghānaṃ bhikkhave pahātabbaṃ,||
ghāndhā pahātabbā,||
ghāna-viññāṇaṃ pahātabbaṃ,||
ghāna-samphasso pahātabbo.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Jivhā pahātabbā,||
rasā pahātabbā,||
jivhā-viññāṇaṃ pahātabbaṃ,||
jivhā-samphasso pahātabbo.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Kāya bhikkhave pahātabbaṃ,||
phoṭṭhabbā pahātabbā,||
kāya-viññāṇaṃ pahātabbaṃ,||
kāya-samphasso pahātabbo.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Mano pahātabbo,||
dhammā pahātabbā,||
mano-viññāṇaṃ pahātabbaṃ,||
mano-samphasso pahātabbo.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Ayaṃ kho bhikkhave sabba-p-pahānāya Dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement