Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga
Sutta 24
Paṭhama Pahāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhave" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
"Sabba-p-pahānāya vo bhikkhave dhammaṁ desissāmi:||
taṁ suṇātha.|| ||
Katamo ca bhikkhave sabba-p-pahānāya dhammo?|| ||
Cakkhuṁ bhikkhave pahātabbaṁ,||
rūpā pahātabbā,||
cakkhu-viññāṇaṁ pahātabbaṁ,||
cakkhu-samphasso pahātabbo.|| ||
[16] Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||
■
Sotaṁ bhikkhave pahātabbaṁ,||
saddā pahātabbā,||
sota-viññāṇaṁ pahātabbaṁ,||
sota-samphasso pahātabbo.|| ||
Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||
■
Ghānaṁ bhikkhave pahātabbaṁ,||
ghāndhā pahātabbā,||
ghāna-viññāṇaṁ pahātabbaṁ,||
ghāna-samphasso pahātabbo.|| ||
Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||
■
Jivhā pahātabbā,||
rasā pahātabbā,||
jivhā-viññāṇaṁ pahātabbaṁ,||
jivhā-samphasso pahātabbo.|| ||
Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||
■
Kāya bhikkhave pahātabbaṁ,||
phoṭṭhabbā pahātabbā,||
kāya-viññāṇaṁ pahātabbaṁ,||
kāya-samphasso pahātabbo.|| ||
Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||
■
Mano pahātabbo,||
dhammā pahātabbā,||
mano-viññāṇaṁ pahātabbaṁ,||
mano-samphasso pahātabbo.|| ||
Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||
Ayaṁ kho bhikkhave sabba-p-pahānāya Dhammo" ti.|| ||