Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 24

Paṭhama Pahāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhave" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

"Sabba-p-pahānāya vo bhikkhave dhammaṁ desissāmi:||
taṁ suṇātha.|| ||

Katamo ca bhikkhave sabba-p-pahānāya dhammo?|| ||

Cakkhuṁ bhikkhave pahātabbaṁ,||
rūpā pahātabbā,||
cakkhu-viññāṇaṁ pahātabbaṁ,||
cakkhu-samphasso pahātabbo.|| ||

[16] Yam pidaṁ cakkhu-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Sotaṁ bhikkhave pahātabbaṁ,||
saddā pahātabbā,||
sota-viññāṇaṁ pahātabbaṁ,||
sota-samphasso pahātabbo.|| ||

Yam pidaṁ sota-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Ghānaṁ bhikkhave pahātabbaṁ,||
ghāndhā pahātabbā,||
ghāna-viññāṇaṁ pahātabbaṁ,||
ghāna-samphasso pahātabbo.|| ||

Yam pidaṁ ghāna-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Jivhā pahātabbā,||
rasā pahātabbā,||
jivhā-viññāṇaṁ pahātabbaṁ,||
jivhā-samphasso pahātabbo.|| ||

Yam pidaṁ jivhā-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Kāya bhikkhave pahātabbaṁ,||
phoṭṭhabbā pahātabbā,||
kāya-viññāṇaṁ pahātabbaṁ,||
kāya-samphasso pahātabbo.|| ||

Yam pidaṁ kāya-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Mano pahātabbo,||
dhammā pahātabbā,||
mano-viññāṇaṁ pahātabbaṁ,||
mano-samphasso pahātabbo.|| ||

Yam pidaṁ mano-samphassa-paccayā uppajjati vedayitaṁ||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
tam pi pahātabbaṁ.|| ||

Ayaṁ kho bhikkhave sabba-p-pahānāya Dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement