Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 92

Paṭhama Dvaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[67]

[1][pts][olds][bodh]

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Dvayaṁ vo bhikkhave desissāmi,||
taṁ suṇātha.|| ||

Kiñ ca bhikkhave dvayaṁ?|| ||

Cakkhuñ ca rūpā ca,||
sotañ ca saddā ca,||
ghānañ ca gandhā ca,||
jivhā ca rasā ca,||
kāyo c'eva phoṭṭhabbā ca,||
mano ca dhammā ca.|| ||

Idaṁ vuccati bhikkhave dvayaṁ.|| ||

Yo bhikkhave evaṁ vadeyya:|| ||

'Aham etaṁ dvayaṁ paccakkhāya||
aññaṁ dvayaṁ paññāpessāmī' ti.|| ||

Tassa vācā-vatthukam evassa,||
puṭṭho ca na sampāyeyya,||
uttariñ ca vighātaṁ āpajjeyya.|| ||

Taṁ kissa hetu?|| ||

Yathā taṁ bhikkhave avisayasmin" ti.|| ||

.

 


Contact:
E-mail
Copyright Statement