Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga
Sutta 92
Paṭhama Dvaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Dvayaṁ vo bhikkhave desissāmi,||
taṁ suṇātha.|| ||
Kiñ ca bhikkhave dvayaṁ?|| ||
Cakkhuñ ca rūpā ca,||
sotañ ca saddā ca,||
ghānañ ca gandhā ca,||
jivhā ca rasā ca,||
kāyo c'eva phoṭṭhabbā ca,||
mano ca dhammā ca.|| ||
Idaṁ vuccati bhikkhave dvayaṁ.|| ||
Yo bhikkhave evaṁ vadeyya:|| ||
'Aham etaṁ dvayaṁ paccakkhāya||
aññaṁ dvayaṁ paññāpessāmī' ti.|| ||
Tassa vācā-vatthukam evassa,||
puṭṭho ca na sampāyeyya,||
uttariñ ca vighātaṁ āpajjeyya.|| ||
Taṁ kissa hetu?|| ||
Yathā taṁ bhikkhave avisayasmin" ti.|| ||
.