Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 188

Dutiya Samudda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"'Samuddo! Samuddo!' ti bhikkhave||
a-s-sutavā puthujjano [158] bhāsati.|| ||

Neso bhikkhave ariyassa vinaye samuddo,||
mahā eso bhikkhave udakarāsi,||
mahā udakaṇṇavo.|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||

Santi bhikkhave sota viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||

Santi bhikkhave ghāna viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||

Santi bhikkhave jivhā viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||

Santi bhikkhave kāya viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||

Santi bhikkhave mano viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||

Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||

[ed1] Yassa rāgo ca||
doso ca||
avijjā ca||
virājitā so imaṁ samuddaṁ sagāhaṁ sarakkhasaṁ saūmibhayaṁ duttaraṁ accatari.|| ||

Saṅgātigo maccujaho nirūpadhi||
Pahāya dukkhaṁ apuna-b-bhavāya||
Atthaṅgato so na pamāṇam eti||
Amohayī maccurājanti brūmī" ti.|| ||

 


[ed1] The PTS Pali and Woodward's translation both include this in the next sutta, but the internal reference is clearly to the ocean of this sutta.

 


Contact:
E-mail
Copyright Statement