Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga
Sutta 188
Dutiya Samudda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"'Samuddo! Samuddo!' ti bhikkhave||
a-s-sutavā puthujjano [158] bhāsati.|| ||
Neso bhikkhave ariyassa vinaye samuddo,||
mahā eso bhikkhave udakarāsi,||
mahā udakaṇṇavo.|| ||
Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||
Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||
■
Santi bhikkhave sota viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||
Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||
■
Santi bhikkhave ghāna viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||
Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||
■
Santi bhikkhave jivhā viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||
Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||
■
Santi bhikkhave kāya viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||
Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||
■
Santi bhikkhave mano viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Ayaṁ vuccati bhikkhave ariyassa vinaye samuddo.|| ||
Etthāyaṁ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
saṁsāraṁ||
nāti-vattanti.|| ||
[ed1] Yassa rāgo ca||
doso ca||
avijjā ca||
virājitā so imaṁ samuddaṁ sagāhaṁ sarakkhasaṁ saūmibhayaṁ duttaraṁ accatari.|| ||
Saṅgātigo maccujaho nirūpadhi||
Pahāya dukkhaṁ apuna-b-bhavāya||
Atthaṅgato so na pamāṇam eti||
Amohayī maccurājanti brūmī" ti.|| ||
[ed1] The PTS Pali and Woodward's translation both include this in the next sutta, but the internal reference is clearly to the ocean of this sutta.