Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga
Sutta 189
Bālisik'Opama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:[ed1]|| ||
"Seyyathā pi, bhikkhave,||
bālisiko āmisa-gataṁ||
bālisaṁ gambhīre udaka-rahade pakkhipeyya,||
tam enaṁ añña-[159] taro āmisacakkhu maccho gileyya;||
evaṁ hi so bhikkhave maccho gilitabaḷiso||
bālisikassa anayaṁ āpanno||
vyasanaṁ āpanno||
yathā-kāma-karaṇīyo bālisikassa.|| ||
Evam eva kho bhikkhave cha yime baḷisā lokasmiṁ anayāya sattāṇaṁ,||
vyābādhāya pāṇinaṁ.|| ||
Katame cha?|| ||
Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṁ āpanno||
vyasanaṁ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave sota viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṁ āpanno||
vyasanaṁ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave ghāna viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṁ āpanno||
vyasanaṁ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave jivhā viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṁ āpanno||
vyasanaṁ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave kāya viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṁ āpanno||
vyasanaṁ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave mano viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
gilitabaḷiso Mārassa||
anayaṁ āpanno||
vyasanaṁ āpanno||
yathā-kāma-karaṇīyo Pāpimato.|| ||
§
Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṁ||
paribhedi baḷisam||
na anayaṁ āpanno,||
na vyasanaṁ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave sota viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṁ||
paribhedi baḷisam||
na anayaṁ āpanno,||
na vyasanaṁ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave ghāna viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṁ||
paribhedi baḷisam||
na anayaṁ āpanno,||
na vyasanaṁ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave jivhā viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṁ||
paribhedi baḷisam||
na anayaṁ āpanno,||
na vyasanaṁ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave kāya viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṁ||
paribhedi baḷisam||
na anayaṁ āpanno,||
na vyasanaṁ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||
■
Santi bhikkhave mano viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṁ-hitā||
rajanīyā.|| ||
Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya tiṭṭhati,||
ayaṁ vuccati bhikkhave bhikkhu||
na gilitabaḷiso Mārassa,||
abhedī baḷisaṁ||
paribhedi baḷisam||
na anayaṁ āpanno,||
na vyasanaṁ āpanno,||
na yathā-kāma-karaṇīyo Pāpimato.|| ||
[ed1] The PTS Pali and Woodward's translation both include the below in this sutta, but the internal reference is clearly to the ocean of the previous sutta.
Yassa rāgo ca||
doso ca||
avijjā ca||
virājitā so imaṁ samuddaṁ sagāhaṁ sarakkhasaṁ saūmibhayaṁ duttaraṁ accatari.|| ||
Saṅgātigo maccujaho nirūpadhi||
Pahāya dukkhaṁ apuna-b-bhavāya||
Atthaṅgato so na pamāṇam eti||
Amohayī maccurājanti brūmī" ti.|| ||