Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
2. Raho-Gata Vagga
Sutta 12
Paṭhama Ākāsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][nypo][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave ākāse vividhā vātā vāyanti:||
purattimā pi vātā vāyanti,||
pacchimā pi vātā vāyanti,||
uttarā pi vātā vāyanti,||
dakkhiṇā pi vātā vāyanti,||
sarajā pi vātā vāyanti,||
arajā pi vātā vāyānti,||
sītā pi vātā vāyanti,||
uṇahā pi vātā vāyanti,||
parittā pi vātā vāyanti,||
adhimattā pi vātā vāyanti.|| ||
Evam eva kho, bhikkhave,||
imasmiṁ kāyasmiṁ vividhā vedanā uppajjanti:||
sukhā pi vedanā uppajjanti,||
dukkhā pi vedanā uppajjanti,||
adukkha-m-asukhā pi vedanā uppajjanti" ti.|| ||
Yathā pi vātā ākāse||
vāyānti vividhā puthu||
Puratthimā pacchimā cāpi||
uttarā atha dakkhiṇā.|| ||
Sarajā arajāvāpi||
sītā uṇhā ca ekadā||
Adhimattā parittā ca||
puthū vāyanti mālutā|| ||
Tath'ev'imasmiṁ pi kāyasmiṁ||
samuppajjati vedanā||
Sukha-dukkha-samuppatti||
adukkha-m-asukhā ca yā|| ||
Yato ca bhikkhū ātāpī||
sampajaññaṁ nirūpadi||
Tato so vedanā sabbā||
parijānāti paṇḍito.|| ||
So vedanā pariññāya||
diṭṭha-dhamme anāsavo||
Kāyassa bhedā dhammaṭṭho||
saṅkhaṁ nopeti vedagūti.|| ||