Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṁyutta
3. Tatiya Vagga

Sutta 31

Hetu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave mātu-gāmassa balāni.|| ||

Katamāni pañca?|| ||

Rūpa-balaṁ,||
bhoga-balaṁ,||
ñāti-balaṁ,||
putta-balaṁ,||
sīla-balaṁ.|| ||

 


 

Na bhikkhave mātu-gāmo||
rūpa-bala-hetu vā||
bhoga-bala-hetu vā||
ñāti-bala-hetu vā||
putta-bala-hetu vā||
kāyassa bhedā parammaraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Sīla-bala-hetu kho bhikkhave mātu-gāmo||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Imāni kho bhikkhave pañca mātu-gāmassa balānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement