Saṁyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṁyutta
3. Tatiya Vagga
Sutta 31
Hetu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave mātu-gāmassa balāni.|| ||
Katamāni pañca?|| ||
Rūpa-balaṁ,||
bhoga-balaṁ,||
ñāti-balaṁ,||
putta-balaṁ,||
sīla-balaṁ.|| ||
Na bhikkhave mātu-gāmo||
rūpa-bala-hetu vā||
bhoga-bala-hetu vā||
ñāti-bala-hetu vā||
putta-bala-hetu vā||
kāyassa bhedā parammaraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Sīla-bala-hetu kho bhikkhave mātu-gāmo||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Imāni kho bhikkhave pañca mātu-gāmassa balānī" ti.|| ||