Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṁyutta

Sutta 1

Saṇyojana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ sambahulā therā bhikkhu Macchikāsaṇḍe viharanti Ambāṭakavane.|| ||

Tena kho pana samayena sambahulānaṁ therānaṁ bhikkhūnaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ maṇḍala-māle sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi:|| ||

"'Saṇyojanan' ti vā āvuso||
'saṁyojaniyā dhammā' ti vā||
ime dhammā nānatthā nānā-vyañjanā,||
udāhu ekatthā vyañjanam eva nānan" ti?|| ||

Tatr'ekaccehi therehi bhikkhūhi evaṁ vyākataṁ hoti:|| ||

"'Saṇyojanan' ti vā āvuso||
'saṁyojaniyā dhammā' ti vā||
ime dhammā nānatthā||
c'eva nānā-vyañjanā vā" ti.|| ||

Ekaccehi therehi bhikkhūhi evaṁ vyākataṁ hoti:|| ||

"'Saṇyojanan' ti vā āvuso||
'saṁyojaniyā dhammā' ti vā||
ime dhammā ekatthā vyañjanam eva nānan" ti.|| ||

Atha kho Citto gahapati yena therā bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā there bhikkhū abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Citto gahapati there bhikkhū etad avoca:|| ||

"Sutaṁ metaṁ bhante sambahulānaṁ kira therānaṁ bhikkhūnaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ maṇḍala-māle sanni-sinnānaṁ sanni-patitānaṁ ayam antarā kathā udapādi:|| ||

'"Saṇyojanan" ti vā āvuso||
"saṁyojaniyā dhammā" ti vā||
ime dhammā nānatthā nānā-vyañjanā,||
udāhu ekatthā vyañjanam eva nānan' ti?|| ||

Tatr'ekaccehi therehi bhikkhūhi evaṁ vyākataṁ hoti:|| ||

'"Saṇyojanan" ti vā āvuso||
"saṁyojaniyā dhammā" ti vā||
ime dhammā nānatthā||
c'eva nānā-vyañjanā vā' ti.|| ||

Ekaccehi therehi bhikkhūhi evaṁ vyākataṁ hoti:|| ||

'"Saṇyojanan" ti vā āvuso||
"saṁyojaniyā dhammā" ti vā||
ime dhammā ekatthā vyañjanam eva nānan' ti.|| ||

"Evaṁ gahapatī" ti.|| ||

"'Saṇyojanan' ti vā bhante||
'saññe-janiyā dhammā' ti vā||
ime dhammā nā natthā c'eva||
nānā-vyañjanā ca.|| ||

Tena hi bhante upamaṁ vo karissāmi.|| ||

Upamāya pidh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Seyyathā pi bhante kāḷo ca balivaddo||
odāto ca balivaddo||
ekena dāmena vā||
yottena vā ||
ññuttā asasu,||
yo nu kho evaṁ vadeyya:|| ||

'Kāḷo balivaddo odātassa balivaddassa [283] saṁyojanaṁ,||
odāto ca balivaddo kāḷassa balivaddassa saṁyojanan' ti||
sammā nu kho vadamāno vadeyyā" ti?|| ||

"No h'etaṁ gahapati.|| ||

Na kho gahapati kāḷo balivaddo odātassa balivaddassa saṁyojanaṁ,||
na pi odāto balivaddo kāḷassa balivaddassa saṁyojanaṁ,||
yena ca kho te ekena dāmena vā yottena vā saññuttā taṁ tattha saṁyojanan" ti.|| ||

"Evam eva kho bhante,||
na cakkhu rūpānaṁ saṁyojanaṁ,||
na rūpā cakkhussa saṁyojanaṁ,||
yañ ca tattha tadubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na sotaṁ saddānaṁ saṁyojanaṁ,||
na saddā sotassa saṁyojanaṁ,||
yañ ca tattha tadubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na ghānaṁ gandhānaṁ saṁyojanaṁ,||
na gandhā ghānassa saṁyojanaṁ,||
yañ ca tattha tadubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na jivhā rasānaṁ saṁyojanaṁ,||
na rasā jivhāya saṁyojanaṁ,||
yañ ca tattha tadubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na kāyo phoṭṭhabbānaṁ saṁyojanaṁ,||
na phoṭṭhabbā kāyassa saṁyojanaṁ,||
yañ ca tattha tadubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanaṁ.|| ||

Na mano dhammānaṁ saṁyojanaṁ,||
na dhammā manassa saṁyojanaṁ,||
yañ ca tattha tadubhayaṁ paṭicca uppajjati chanda-rāgo||
taṁ tattha saṁyojanan" ti.|| ||

"Lābhā te gahapati||
su-laddhaṁ te gahapati,||
yassa te gambhīre Buddha-vacane paññā-cakkhu kamatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement