Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 2

Paṭhama Isidatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[283]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ sambahulā therā bhikkhu Macchikāsaṇḍe viharanti Ambāṭakavane.|| ||

Atha kho Citto gahapati yena therā bhikkhu ten'upasaṅkami|| ||

Upasaṅkamitvā there bhikkhu abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati||
there bhikkhū etad avoca:|| ||

"Adhivāsentu me bhante therā svātanāya bhattan" ti.|| ||

Adhivāsesuṃ ca kho therā bhikkhu tuṇhī-bhāvena.|| ||

[284] Atha kho Citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāy āsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho therā bhikkhu tassā rattiyā accayena pubbanha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Cittassa gahapatino nivesanaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṃsu.|| ||

Atha kho Citto gahapati yena therā bhakkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā there bhikkhū abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati āyasmantaṃ Theraṃ etad avoca:|| ||

"'Dhātu-nānattaṃ dhātu-nānattan' ti||
bhante therā vuccati.|| ||

Kittāvatā nu kho bhante dhātu-nānattaṃ vuttaṃ Bhagavatā" ti?|| ||

Evaṃ vutte āyasmā thero tuṇhī ahosi.|| ||

■|| ||

Dutiyam pi Citto gahapati āyasmantaṃ Theraṃ etad avoca:|| ||

"'Dhātu-nānattaṃ dhātu-nānattan' ti||
bhante therā vuccati.|| ||

Kittāvatā nu kho bhante dhātu-nānattaṃ vuttaṃ Bhagavatā" ti?|| ||

Dutiyam pi kho āyasmā thero tuṇhī ahosi.|| ||

Tatiyam pi Citto gahapati āyasmantaṃ Theraṃ etad avoca:|| ||

"'Dhātu-nānattaṃ dhātu-nānattan' ti||
bhante therā vuccati.|| ||

Kittāvatā nu kho bhante dhātu-nānattaṃ vuttaṃ Bhagavatā" ti?|| ||

Tatiyam pi kho āyasmā thero tuṇhī ahosi.|| ||

 

§

 

Tena kho pana samayen'āyasmā Isidatto tasmiṃ bhikkhu saṅghe sabbanavako hoti.|| ||

Atha kho āyasmā Isidatto āyasmantaṃ Theraṃ etad avoca:|| ||

"Vyākarom'ahaṃ bhante Thera Cittassa gahapatino etaṃ pañhan" ti?|| ||

"Vyākarohi tvaṃ āvuso Isidatta Cittassa gahapatino etaṃ pañhan" ti.|| ||

"Evaṃ hi tvaṃ gahapati pucchasi:|| ||

'Dhātu-nānattaṃ dhātu-nānattan' ti||
bhante Thera vuccati.|| ||

Kittāvatā nu kho bhante dhātu-nānattaṃ vuttaṃ Bhagavatā' ti?"|| ||

[285] "Evaṃ bhante".|| ||

"Idaṃ kho gahapati dhātu-nānattaṃ vuttaṃ Bhagavatā:|| ||

Cakkhu-dhātu||
rūpa-dhātu cakkhu-viññāṇa-dhātu.|| ||

Sota-dhātu sadda-dhātu sota-viññāṇa-dhātu.|| ||

Ghānadhātu gandha-dhātu ghāna-viññāṇa-dhātu.|| ||

Jivhā-dhātu rasa-dhātu jivhā-viññāṇa-dhātu.|| ||

Kāya-dhātu phoṭṭhabba-dhātu kāya-viññāṇa-dhātu.|| ||

Mano-dhātu dhamma-dhātu mano-viññāṇa-dhātu.|| ||

Ettāvatā nu kho gahapati dhātu-nānattaṃ vuttaṃ Bhagavatā" ti.|| ||

Atha kho Citto gahapati āyasmato Isidattassa bhāsitaṃ abhinan'ditvā||
anumo-ditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi,||
sampavāresi.|| ||

Atha kho therā bhikkhū bhuttāvino onīta-patta-pāṇino uṭṭhāy āsanā pakkamiṃsu.|| ||

Atha kho āyasmā thero āyasmantaṃ Isidattaṃ etad avoca:|| ||

"Sādhu kho tvaṃ āvuso Isidatta eso pañho paṭibhāsi,||
n'eso pañho maṃ paṭibhāsi,||
tena h'āvuso Isidatta yadā aññadā pi||
eva-rūpo pañho āgaccheyya||
taṃyevettha paṭibhāseyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement