Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṁyutta

Sutta 4

Mahaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[288]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ sambahulā therā bhikkhu Macchikāsaṇḍe viharati ambāṭakavane.|| ||

[289] Atha kho Citto gahapati yena therā bhikkhu ten'upasaṅkami|| ||

Upasaṅkamitvā there bhikkhu abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Citto gahapati||
there bhikkhū etad avoca:|| ||

"Adhivāsentu me bhante therā svātanāya bhattan" ti.|| ||

Adhivāsesuṁ ca kho therā bhikkhu tuṇhī-bhāvena.|| ||

Atha kho Citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāy āsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho therā bhikkhu tassā rattiyā accayena pubbanha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Cittassa gahapatino nivesanaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā paññatte āsane nisīdiṁsu.|| ||

Atha kho Citto gahapati there bhikkhū paṇītena sappipāyāsena sahatthā santappesi sampavāresi.|| ||

Atha kho therā bhikkhū bhuttāvino onīta-patta-pāṇino uṭṭhāy āsanā pakkamiṁsu.|| ||

Citto pi kho gahapati sesakaṁ vissajjethā ti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi.|| ||

Tena kho pana samayena uṇhaṁ hoti kuṭṭhitaṁ,||
te ca therā bhikkhu paceliyamānena maññe kāyena gacchanti||
yathā taṁ bhojanaṁ bhuttāvino.|| ||

Tena kho pana samayen'āyasmā Mahako tasmiṁ bhikkhu-saṅghe sabbanavako hoti.|| ||

Atha kho āyasmā Mahako āyasmantaṁ Theraṁ etad avoca:|| ||

"Sādhu khvassa bhante Thera||
yaṁ sītako ca vāto vāyeyya,||
abbhasamvilāpo ca assa,||
devo ca ekam ekaṁ phusāyeyyā" ti.|| ||

"Sādhu khvassa āvuso Mahaka||
yaṁ sītako ca vāto vāyeyya,||
abbhasamvilāpo ca assa||
devo ca ekam ekaṁ phusāyeyyā" ti.|| ||

Atha kho āyasmā Mahako tathā-rūpaṁ iddhābhisaṇ- [290] khāraṁ abhisaṅkhāsi||
yathā sītako ca vāto vāyi||
abbhasamvilāpo ca assa,||
devo ca ekam ekaṁ phusi.|| ||

Atha kho Cittassa gahapatissa etad ahosi:|| ||

"Yo kho imasmiṁ bhikkhu-saṅghe sabbanavako bhikkhu,||
tassa yam eva-rūpo iddhānubhāvo" ti.|| ||

Atha kho āyasmā Mahako ārāmaṁ sampāpuṇitvā āyasmantaṁ Theraṁ etad avoca:|| ||

"Alam ettāvatā bhante therā" ti.|| ||

"Alam ettāvat'āvuso Mahaka,||
katam ettāvat'āvuso Mahaka,||
pujitam ettāvat'āvuso Mahakā" ti.|| ||

Atha kho therā bhikkhū yathāvihāraṁ agamaṁsu.|| ||

Āyasmā pi kho Mahako sakaṁ vihāraṁ agamāsi.|| ||

Atha kho Citto gahapati yen'āyasmā Mahako ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahakaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Citto gahapati āyasmantaṁ Mahakaṁ etad avoca:|| ||

"Sādhu me bhante ayyo Mahako uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetu" ti.|| ||

"Tena hi tvaṁ gahapati āḷinde uttarā-saṅgaṁ paññā-petvā tiṇakalāpaṁ okāsehī" ti.|| ||

"Evaṁ bhante" ti||
kho Citto gahapati āyasmato Mahakassa paṭi-s-sutvā āḷinde uttarā-saṅgaṁ paññā-petvā tiṇakalāpaṁ okāsesi.|| ||

Atha kho āyasmā Mahako vihāraṁ pavisitvā sūcighaṭikaṁ datvā tathā-rūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāri,||
yathā tāḷacchiggaḷena ca aggaḷantarikāya ca acci ni-k-khamitvā tiṇāni jhāpesi,||
uttarā-saṅgaṁ na jhāpesi.|| ||

Atha kho Citto gahapati uttarā-saṅgaṁ papphoṭetvā saṁviggo loma-haṭṭha-jāto eka-m-antaṁ aṭṭhāsi.|| ||

Atha kho āyasmā Mahako vihārā ni-k-khamitvā Cittaṁ gahapatiṁ etad avoca:|| ||

"Alam ettāvatā gahapatī" ti.|| ||

[291] "Alam ettāvatā bhante Mahaka,||
katam ettāvatā bhante Mahaka,||
pūjitam ettāvatā bhante Mahaka,||
abhiramatu bhante ayyo Mahako Macchikāsaṇḍe,||
ramaṇīyaṁ Ambāṭakavanaṁ,||
ahaṁ ayyassa Mahakassa ussukkaṁ kirissāmi cīvara -||
piṇḍa-pāta -||
sen'āsana -||
gilāna-paccaya -||
bhesajja-parikkhārānan" ti.|| ||

"Kalyāṇaṁ vuccati gahapatī" ti.|| ||

Atha kho āyasmā Mahako sen'āsanaṁ saṁsāmetvā patta-cīvaraṁ ādāya Macchikāsaṇḍamhā pakkāmi,||
yaṁ Macchikāsaṇḍamhā pakkāmi||
tathā pakkantova ahosi,||
na puna paccāgañchīti.|| ||

 


Contact:
E-mail
Copyright Statement