Saṁyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṁyutta
Sutta 6
Dutiya Kamabhu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Kāmabhu Macchikāsaṇḍe viharati ambāṭaka vane.|| ||
Atha kho Citto gahapati yen'āyasmā kāmabhu ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Kāmabhuṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā Kāmabhu etad avoca:|| ||
"Kati nu kho bhante saṅkhārā" ti?|| ||
"Tayo kho gahapati saṅkhārā:||
kāya-saṅkhāro||
vacī-saṅkhāro||
citta-saṅkhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Katamo pana bhante kāya-saṅkhāro?|| ||
Katamo vacī-saṅkhāro?|| ||
Katamo citta-saṅkhāro" ti?|| ||
"Assāsa-passāsā kho gahapati kāya-saṅkhāro||
vitakka-vicārā vacī-saṅkhāro,||
saññā ca vedanā ca citta-saṅkhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Kasmā pana bhante assāsa-passāsā, kāya-saṅkhāro?|| ||
Kasmā vitakka-vicārā vacī-saṅkhāro?|| ||
Kasmā saññā ca vedanā ca citta-saṅkhāro" ti?|| ||
"Assāsa-passāsā kho gahapati kāyikā,||
ete dhammā kāya-paṭibaddhā,||
tasmā assāsa-passāsā kāya-saṅkhāro.|| ||
Pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṁ bhindati,||
tasmā vitakka-vicārā vacī-saṅkhāro.|| ||
Saññā ca vedanā ca cetasikā,||
ete dhammā citta-paṭibaddhā,||
tasmā saññā ca vedanā ca citta-saṅkhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Kathaṁ pana bhante saññā-vedayita-nirodha-samāpatti hotī" ti?|| ||
"Na kho gahapati saññā-vedayita nirodhaṁ samāpajjantassa bhikkhuno evaṁ hoti:|| ||
'Ahaṁ saññā-vedayita-nirodhaṁ samāpajjassan' ti vā||
'Ahaṁ saññā-vedayita-nirodhaṁ samāpajjāmī' ti vā||
'Ahaṁ saññā-vedayita-nirodhaṁ samāpanno' ti [294] vā,||
atha khvassa pubb'eva tathā cittaṁ bhāvitaṁ hoti||
yaṁ taṁ tathattāya upanetī" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Saññā-vedayita-nirodhaṁ samāpajjantassa pana bhante bhikkhuno||
katame dhammā paṭhamaṁ nirujjhanti yadi vā||
kāya-saṅkhāro yadi vā||
vacī-saṅkhāro yadi vā||
citta-saṅkhāro" ti?|| ||
"Saññā-vedayita-nirodhaṁ samāpajjantassa kho gahapati bhikkhuno||
vacī-saṅkhāro paṭhamaṁ nirujjhati,||
tato kāya-saṅkhāro,||
tato citta-saṅkhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Soyaṁ bhante mato kāla-kato,||
yoc'āyaṁ bhikkhu saññā-vedayita-nirodhaṁ samāpanno,||
imesaṁ kiṁ nānā-karaṇan" ti?|| ||
"Yvāyaṁ gahapati mato kāla-kato,||
tassa kāya-saṅkhāro niruddho paṭi-p-passaddho,||
citta-saṅkhāro niruddho paṭi-p-passaddho,||
āyu parikkhīṇaṁ usmā vūpasantā,||
indriyāni viparibhinnāni||
yo ca khvāyaṁ gahapati bhikkhu saññā-vedayita-nirodhaṁ samāpanno,||
tassa pi kāya-saṅkhāro niruddho paṭi-p-passaddho,||
vacī-saṅkhāro niruddho paṭi-p-passaddho,||
citta-saṅkhāro niruddho paṭi-p-passaddho,||
āyu aparikkhīṇaṁ,||
usmā avūpasantā,||
indriyāni vi-p-pasannāni.|| ||
Yvāyaṁ gahapati,||
mato kāla-kato,||
yoc'āyaṁ bhikkhū saññā-vedayita-nirodhaṁ samāpanno,||
idaṁ tesaṁ nānā-karaṇan" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Kathaṁ pana bhante saññā-vedayita-nirodha-samāpattiyā vuṭṭhānaṁ hotī" ti?|| ||
"Na kho gahapati saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa bhikkhuno evaṁ hoti:||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahi'ssan' ti vā||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahāmī' ti vā||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhito vā' ti,||
atha khvassa pubb'eva tathā cittaṁ bhāvitaṁ hoti||
yaṁ taṁ tathattāya upanetī" ti.|| ||
[295] "Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa pana bhante bhikkhuno||
katame dhammā paṭhamaṁ uppajjanti yadi vā||
kāya-saṅkhāro yadi vā||
vacī-saṅkhāro yadi vā||
citta-saṅkhāro" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa kho gahapati bhikkhuno||
citta-saṅkhāro paṭhamaṁ uppajjati,||
tato kāya-saṅkhāro,||
tato vacī-saṅkhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṁ pana bhante bhikkhuṁ||
kati phassā phusantī" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṁ kho gahapati bhikkhuṁ||
tayo phassā phusanti||
suññato phasso||
animitto phasso||
appaṇihito phasso" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa pana bhante bhikkhuno||
kiṁ ninnaṁ cittaṁ hoti||
kiṁ ponaṁ||
kiṁ pabbhāran" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa kho gahapati bhikkhuno||
viveka-ninnaṁ cittaṁ hoti||
viveka ponaṁ||
viveka-pabbhāran" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā pana bhante||
kati dhammā bahu-kārā" ti?|| ||
"Addhā kho tvaṁ gahapati||
yaṁ paṭhamaṁ pucchitabbaṁ||
taṁ pacchā pucchasi,||
api ca tyāhaṁ vyākarissāmi,||
saññā-vedayita-nirodha-samāpattiyā kho gahapati||
dve dhammā bahu-kārā||
samatho ca||
vipassanā cā" ti.|| ||