Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṁyutta

Sutta 6

Dutiya Kamabhu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[293]

[1][bit][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Kāmabhu Macchikāsaṇḍe viharati ambāṭaka vane.|| ||

Atha kho Citto gahapati yen'āyasmā kāmabhu ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Kāmabhuṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā Kāmabhu etad avoca:|| ||

"Kati nu kho bhante saṅkhārā" ti?|| ||

"Tayo kho gahapati saṅkhārā:||
kāya-saṅkhāro||
vacī-saṅkhāro||
citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Katamo pana bhante kāya-saṅkhāro?|| ||

Katamo vacī-saṅkhāro?|| ||

Katamo citta-saṅkhāro" ti?|| ||

"Assāsa-passāsā kho gahapati kāya-saṅkhāro||
vitakka-vicārā vacī-saṅkhāro,||
saññā ca vedanā ca citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Kasmā pana bhante assāsa-passāsā, kāya-saṅkhāro?|| ||

Kasmā vitakka-vicārā vacī-saṅkhāro?|| ||

Kasmā saññā ca vedanā ca citta-saṅkhāro" ti?|| ||

"Assāsa-passāsā kho gahapati kāyikā,||
ete dhammā kāya-paṭibaddhā,||
tasmā assāsa-passāsā kāya-saṅkhāro.|| ||

Pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṁ bhindati,||
tasmā vitakka-vicārā vacī-saṅkhāro.|| ||

Saññā ca vedanā ca cetasikā,||
ete dhammā citta-paṭibaddhā,||
tasmā saññā ca vedanā ca citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Kathaṁ pana bhante saññā-vedayita-nirodha-samāpatti hotī" ti?|| ||

"Na kho gahapati saññā-vedayita nirodhaṁ samāpajjantassa bhikkhuno evaṁ hoti:|| ||

'Ahaṁ saññā-vedayita-nirodhaṁ samāpajjassan' ti vā||
'Ahaṁ saññā-vedayita-nirodhaṁ samāpajjāmī' ti vā||
'Ahaṁ saññā-vedayita-nirodhaṁ samāpanno' ti [294] vā,||
atha khvassa pubb'eva tathā cittaṁ bhāvitaṁ hoti||
yaṁ taṁ tathattāya upanetī" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Saññā-vedayita-nirodhaṁ samāpajjantassa pana bhante bhikkhuno||
katame dhammā paṭhamaṁ nirujjhanti yadi vā||
kāya-saṅkhāro yadi vā||
vacī-saṅkhāro yadi vā||
citta-saṅkhāro" ti?|| ||

"Saññā-vedayita-nirodhaṁ samāpajjantassa kho gahapati bhikkhuno||
vacī-saṅkhāro paṭhamaṁ nirujjhati,||
tato kāya-saṅkhāro,||
tato citta-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Soyaṁ bhante mato kāla-kato,||
yoc'āyaṁ bhikkhu saññā-vedayita-nirodhaṁ samāpanno,||
imesaṁ kiṁ nānā-karaṇan" ti?|| ||

"Yvāyaṁ gahapati mato kāla-kato,||
tassa kāya-saṅkhāro niruddho paṭi-p-passaddho,||
citta-saṅkhāro niruddho paṭi-p-passaddho,||
āyu parikkhīṇaṁ usmā vūpasantā,||
indriyāni viparibhinnāni||
yo ca khvāyaṁ gahapati bhikkhu saññā-vedayita-nirodhaṁ samāpanno,||
tassa pi kāya-saṅkhāro niruddho paṭi-p-passaddho,||
vacī-saṅkhāro niruddho paṭi-p-passaddho,||
citta-saṅkhāro niruddho paṭi-p-passaddho,||
āyu aparikkhīṇaṁ,||
usmā avūpasantā,||
indriyāni vi-p-pasannāni.|| ||

Yvāyaṁ gahapati,||
mato kāla-kato,||
yoc'āyaṁ bhikkhū saññā-vedayita-nirodhaṁ samāpanno,||
idaṁ tesaṁ nānā-karaṇan" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Kathaṁ pana bhante saññā-vedayita-nirodha-samāpattiyā vuṭṭhānaṁ hotī" ti?|| ||

"Na kho gahapati saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa bhikkhuno evaṁ hoti:||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahi'ssan' ti vā||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahāmī' ti vā||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhito vā' ti,||
atha khvassa pubb'eva tathā cittaṁ bhāvitaṁ hoti||
yaṁ taṁ tathattāya upanetī" ti.|| ||

[295] "Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa pana bhante bhikkhuno||
katame dhammā paṭhamaṁ uppajjanti yadi vā||
kāya-saṅkhāro yadi vā||
vacī-saṅkhāro yadi vā||
citta-saṅkhāro" ti?|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa kho gahapati bhikkhuno||
citta-saṅkhāro paṭhamaṁ uppajjati,||
tato kāya-saṅkhāro,||
tato vacī-saṅkhāro" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṁ pana bhante bhikkhuṁ||
kati phassā phusantī" ti?|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṁ kho gahapati bhikkhuṁ||
tayo phassā phusanti||
suññato phasso||
animitto phasso||
appaṇihito phasso" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa pana bhante bhikkhuno||
kiṁ ninnaṁ cittaṁ hoti||
kiṁ ponaṁ||
kiṁ pabbhāran" ti?|| ||

"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa kho gahapati bhikkhuno||
viveka-ninnaṁ cittaṁ hoti||
viveka ponaṁ||
viveka-pabbhāran" ti.|| ||

"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaṁ||
abhinan'ditvā anumo-ditvā||
āyasmantaṁ Kāmabhuṁ uttariṁ pañhaṁ āpucchi:|| ||

"Saññā-vedayita-nirodha-samāpattiyā pana bhante||
kati dhammā bahu-kārā" ti?|| ||

"Addhā kho tvaṁ gahapati||
yaṁ paṭhamaṁ pucchitabbaṁ||
taṁ pacchā pucchasi,||
api ca tyāhaṁ vyākarissāmi,||
saññā-vedayita-nirodha-samāpattiyā kho gahapati||
dve dhammā bahu-kārā||
samatho ca||
vipassanā cā" ti.|| ||

 


Contact:
E-mail
Copyright Statement