Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṁyutta

Sutta 7

Godatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[295]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Godatto Macchikāsaṇḍe viharati Ambāṭakavane.|| ||

[296] Atha kho Citto gahapati yen'āyasmā Godatto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Godattaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Cittaṁ gahapatiṁ āyasmā Godatto etad avoca:|| ||

"Yā c'āyaṁ gahapati appamāṇā ceto-vimutti,||
yā ca ākiñcaññā ceto-vimutti,||
yā ca suññatā ceto-vimutti||
yā ca animittā ceto-vimutti,||
ime dhammā nānatthā nānā vyañjanā?|| ||

Udāhū ekatthā vyāñjanam eva nānan" ti?|| ||

"Atthi bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca,||
ati pana bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekatthā vyāñjanam eva nānanti.|| ||

Katamo ca pana bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca?|| ||

Idha bhante bhikkhu mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Idha bhante bhikkhu karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Idha bhante bhikkhu muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Idha bhante bhikkhu upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Ayaṁ vuccati bhante appamāṇā ceto-vimutti.|| ||

Katamā ca bhante ākiñcaññā-ceto-vimutti:|| ||

Idha bhante bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati,||
ayaṁ vuccati bhante ākiñcaññā-ceto-vimutti.|| ||

Katamā ca bhante suññatā-ceto-vimutti:|| ||

Idha bhante bhikkhu arañña-gato vā||
rukkha-mūla-gato vā||
suññā-gāra-gato vā||
iti paṭisañcikkhati:|| ||

'Suññam idaṁ attena [297] vā||
attaniyena vā' ti.|| ||

Ayaṁ vuccati bhante suññātā-ceto-vimutti.|| ||

Katamā ca bhante animittā-ceto-vimutti?|| ||

Idha bhante bhikkhu sabba-nimittānaṁ amanasikārā a-nimittaṁ ceto samādhiṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhante animittā-ceto-vimutti.|| ||

Ayaṁ kho bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca.|| ||

 

§

 

Katamo ca bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekatthā vyañjanam'eva nānaṁ?|| ||

Rāgo kho bhante pamāṇa-karaṇo||
doso pamāṇa-karaṇo||
moho pamāṇa-karaṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā||
ucchinna-mūlā||
tālāvatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

Yāvatā kho bhante appamāṇā ceto-vimuttiyo akuppā tāsaṁ ceto-vimutti aggam akkhāyati.|| ||

Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||

Rāgo kho bhante kiñ canaṁ||
doso kiñ canaṁ||
moho kiñ canaṁ,||
te khīṇ'āsavassa bhikkhuno pahīnā||
uccinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

Yāvatā kho bhante ākiñcaññā ceto-vimuttiyo akuppā tāsaṁ ceto-vimutti aggam akkhāyati.|| ||

Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||

Rāgo kho bhante nimitta-karaṇo||
doso nimitta-karaṇo||
moho nimitta-karaṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

Yāvatā kho bhante animittā ceto-vimuttiyo akuppā tāsaṁ ceto-vimutti aggam akkhāyati.|| ||

Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||

Ayaṁ kho bhante pariyāyo||
yaṁ pariyāyaṁ||
āgamma ime dhammā ekatthā vyañjanam'eva nānan" ti.|| ||

"Lābhā te gahapati
su-laddhante gahapati||
yassa te gambhīre Buddha-vacane||
paññā-cakkhu kamatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement