Saṁyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṁyutta
Sutta 7
Godatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Godatto Macchikāsaṇḍe viharati Ambāṭakavane.|| ||
[296] Atha kho Citto gahapati yen'āyasmā Godatto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Godattaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Cittaṁ gahapatiṁ āyasmā Godatto etad avoca:|| ||
"Yā c'āyaṁ gahapati appamāṇā ceto-vimutti,||
yā ca ākiñcaññā ceto-vimutti,||
yā ca suññatā ceto-vimutti||
yā ca animittā ceto-vimutti,||
ime dhammā nānatthā nānā vyañjanā?|| ||
Udāhū ekatthā vyāñjanam eva nānan" ti?|| ||
"Atthi bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca,||
ati pana bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekatthā vyāñjanam eva nānanti.|| ||
Katamo ca pana bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca?|| ||
Idha bhante bhikkhu mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
Idha bhante bhikkhu karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
Idha bhante bhikkhu muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
Idha bhante bhikkhu upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ||
sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||
Ayaṁ vuccati bhante appamāṇā ceto-vimutti.|| ||
Katamā ca bhante ākiñcaññā-ceto-vimutti:|| ||
Idha bhante bhikkhu sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati,||
ayaṁ vuccati bhante ākiñcaññā-ceto-vimutti.|| ||
Katamā ca bhante suññatā-ceto-vimutti:|| ||
Idha bhante bhikkhu arañña-gato vā||
rukkha-mūla-gato vā||
suññā-gāra-gato vā||
iti paṭisañcikkhati:|| ||
'Suññam idaṁ attena [297] vā||
attaniyena vā' ti.|| ||
Ayaṁ vuccati bhante suññātā-ceto-vimutti.|| ||
Katamā ca bhante animittā-ceto-vimutti?|| ||
Idha bhante bhikkhu sabba-nimittānaṁ amanasikārā a-nimittaṁ ceto samādhiṁ upasampajja viharati.|| ||
Ayaṁ vuccati bhante animittā-ceto-vimutti.|| ||
Ayaṁ kho bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca.|| ||
§
Katamo ca bhante pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekatthā vyañjanam'eva nānaṁ?|| ||
Rāgo kho bhante pamāṇa-karaṇo||
doso pamāṇa-karaṇo||
moho pamāṇa-karaṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā||
ucchinna-mūlā||
tālāvatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Yāvatā kho bhante appamāṇā ceto-vimuttiyo akuppā tāsaṁ ceto-vimutti aggam akkhāyati.|| ||
Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||
Rāgo kho bhante kiñ canaṁ||
doso kiñ canaṁ||
moho kiñ canaṁ,||
te khīṇ'āsavassa bhikkhuno pahīnā||
uccinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Yāvatā kho bhante ākiñcaññā ceto-vimuttiyo akuppā tāsaṁ ceto-vimutti aggam akkhāyati.|| ||
Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||
Rāgo kho bhante nimitta-karaṇo||
doso nimitta-karaṇo||
moho nimitta-karaṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Yāvatā kho bhante animittā ceto-vimuttiyo akuppā tāsaṁ ceto-vimutti aggam akkhāyati.|| ||
Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||
Ayaṁ kho bhante pariyāyo||
yaṁ pariyāyaṁ||
āgamma ime dhammā ekatthā vyañjanam'eva nānan" ti.|| ||
"Lābhā te gahapati
su-laddhante gahapati||
yassa te gambhīre Buddha-vacane||
paññā-cakkhu kamatī" ti.|| ||