Saṁyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṁyutta
Sutta 10
Gilāna-Dassana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Tena kho pana samayena Citto gahapati ābādhiko hoti||
dukkhito bāḷha-gilāno.|| ||
Atha kho sambahulā ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
saṅgamma samāgamma||
Cittaṁ gahapatiṁ etad avocuṁ:|| ||
"Paṇidhehi gahapati:|| ||
'Anāgatam addhānaṁ rājā assaṁ cakka-vattī'" ti.|| ||
Evaṁ vutte Citto gahapati tā ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
etad avoca:|| ||
"Tam pi aniccaṁ,||
tam pi addhuvaṁ||
tam pi pahāya gamanīyan" ti.|| ||
Evaṁ vutte Cittassa gahapatino mitt-ā-maccā ñātisā-lohitā||
[303] Cittaṁ gahapatiṁ etad avocuṁ:|| ||
"Satiṁ ayya-putta upaṭṭhapehi mā vippalapī" ti.|| ||
"Kinn-ā-haṁ vadāmi yaṁ maṁ tumhe evaṁ vadetha:|| ||
'Sati ayya putta upaṭṭhapehi mā vippalapī' ti" ti?|| ||
"Evaṁ kho tvaṁ ayya-putta vadesi:|| ||
'Tam pi aniccaṁ,||
tam pi addhuvaṁ||
tam pi pahāya gamanīyan' ti" ti.|| ||
"Tathā hi pana maṁ ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
evam āhaṁsu:|| ||
'Paṇidhehi gahapati anāgatam addhānaṁ rājā assaṁ catkavattī' ti.|| ||
Tāsāhaṁ evaṁ vadāmi:|| ||
'Tam pi aniccaṁ,||
tam pi addhuvaṁ||
tam pi pahāya gamanīyan' ti" ti.|| ||
"Kinte ayya-putta ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
attha-vasaṁ sampassamānā evam āhaṁsu:|| ||
'Paṇidhehi gahapati anāgatam addhānaṁ rājā assaṁ cakka-vattī' ti" ti?|| ||
"Tāsaṁ kho ārāma-devatānaṁ||
vana-devatānaṁ||
rukkha-devatānaṁ||
osadhī tiṇa vanaspatīsu adhivatthānaṁ devatānaṁ||
evaṁ hoti:|| ||
'Ayaṁ kho Citto gahapati sīlavā kalyāṇa-dhammo,||
sace paṇidahissati:|| ||
"Anāgatam addhānaṁ rājā assaṁ cakka-vattī" ti,|| ||
Ijjhissati sīla-vato ceto-paṇidhi,||
visuddhattā,||
dhammiko dhammikaṁ phalaṁ,||
anusarissatī' ti.|| ||
Imaṁ kho ārāma-devatā||
vana-devatā||
rukkha-devatā||
osadhī tiṇa vanaspatīsu adhivatthā devatā||
attha-vasaṁ sampassamānā evam āhaṁsu:|| ||
"Paṇidhehi gahapati anāgatam addhānaṁ rājā assaṁ cakka-vattī" ti,||
tāsāhaṁ evaṁ vadāmi:|| ||
"Tam pi aniccaṁ,||
tam pi addhuvaṁ||
tam pi pahāya gamanīyan" ti' ti" ti.|| ||
"Tena hi ayya-putta amhe pi ovadehī" ti.|| ||
"Tasmātiha vo evaṁ sikkhitabbaṁ:|| ||
[304] 'Buddhe avecca-p-pasādena samannāgatā bhavissāma:|| ||
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||
Dhamme avecca-p-pasādena samannāgatā bhavissāma:|| ||
"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī" ti.|| ||
Saṅghe avecca-p-pasādena samannāgatā bhavissāma:|| ||
"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā"' ti.|| ||
Yaṁ kho pana kiñci kule deyya-dhammaṁ sabbantaṁ appaṭivibhattaṁ bhavissati sīlavantehi kalyāṇa-dhammehī" ti.|| ||
Evaṁ hi vo sikkhitabban" ti.|| ||
Atha kho Citto gahapati mitt-ā-macce ñātisālohite Buddhe ca dhamme ca saṅghe ca pasāde cāge ca samāda-petvā kālam akāsīti.|| ||
Citta Vagga Paṭhama