Saṃyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṃyutta
2. Dutiya Vagga
Sutta 12
Asaṅkhata Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
§ I
Samatho
[1][pts][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Samatho.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ II
Vipassanā
[2][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Vipassanā.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Cha Samādhi
§ III
Sa-vitakka-Sa-vicāra
[3][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Savi-[363] takko sa-vicāro samādhi.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ IV
Avitakko Vicāra-matto
[4][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Avitakko vicāra-matto samādhi.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ V
Avitakka Avicāra
[5][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Avitakko avicāro samādhi.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ VI
Suññata Samādhi
[6][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Suññato samādhi.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ VII
Animitta Samādhi
[7][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Animitto samādhi.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ VIII
Appaṇihita Samādhi
[8][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Appaṇihito samādhi.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Cattāro Satipaṭṭhānā
§ IX
Kāy'ānupassanā
[9][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ X
Vedan'ānupassanā
[10][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XI
Citt'ānupassanā
[11][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XII
Dhamm'ānupassanā
[12][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Cattāro Sammappadhānā
§ XIII
Paṭhama Sammappadhāna
[13][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XIV
Dutiya Sammappadhāna
[14][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XV
Tatiya Sammappadhāna
[15][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XVI
Catuttha Sammappadhāna
[16][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ [365] ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Cattāro Iddhipādā
§ XVII
Chand'iddhi-pāda
[17][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XVIII
Viriy'iddhi-pāda
[18][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XIX
Citt'iddhi-pāda
[19][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XX
Vīmaṃs'iddhi-pāda
[20][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Pañc'indriyāni
§ XXI
Saddh'indriya
[21][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu saddh'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXII
Viriy'indriya
[22][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriy'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXIII
Sat'indriya
[23][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sat'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXIV
Samādh'indriya
[24][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādh'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXV
Paññ'indriya
[25][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu paññ'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Pañca-Balāni
§ XXVI
Saddhā-Bala
[26][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXVII
Viriya-Bala
[27][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXVIII
Sati-Bala
[28][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sati-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXIX
Samādhi-Bala
[29][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādhi-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXX
Paññā-Bala
[30][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu paññā-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Satta Sambojjh'aṅgā
§ XXXI
Sati-sambojjh'aṅga
[31][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXXII
Dhamma-vicaya-sambojjh'aṅga
[32][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXXIII
Viriya-sambojjh'aṅga
[33][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXXIV
Pīti-sambojjh'aṅga
[34][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXXV
Passaddhi-sambojjh'aṅga
[35][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXXVI
Samādhi-sambojjh'aṅga
[36][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXXVII
Upekkhā-sambojjh'aṅga
[37][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
Aṭṭhaṅgika Maggo
§ XXXVIII
Sammā-diṭṭhi
[38][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-diṭṭhiṃ bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XXXIX
Sammā-saṅkappa
[39][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XL
Sammā-vācā
[40][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XLI
Sammā-kammanta
[41][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-kammanta bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XLII
Sammā-ājīva
[42][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XLIII
Sammā-vāyāma
[43][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XLIV
Sammā-sati
[44][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||
§ XLV
Sammā-samādhi
[45][pts][bodh] "Asaṅkhatañ ca vo bhikkhave desissāmi||
asaṅkhata-gāmiñ ca Maggaṃ.|| ||
Taṃ suṇātha.|| ||
Katamañ ca bhikkhave asaṅkhataṃ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṃ vuccati bhikkhave||
asaṅkhataṃ.|| ||
Katamo ca bhikkhave asaṅkhata-gāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||
Ayaṃ vuccati bhikkhave||
asaṅkhata-gāmī Maggo.|| ||
Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ||
desito asaṅkhata-gāmī Maggo.|| ||
Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||