Saṁyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṁyutta
2. Dutiya Vagga
Sutta 24
Santa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
§ I
Kāya-gatā-sati
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Kāya-gatā-sati.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ II
Samatho
[2][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Samatho.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ III
Vipassanā
[3][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Vipassanā.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cha Samādhi
§ IV
Sa-vitakka-Sa-vicāra
[4][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Sa-vitakko sa-vicāro samādhi.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ V
Avitakko Vicāra-matto
[5][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Avitakko vicāra-matto samādhi.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ VI
Avitakka Avicāra
[6][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Avitakko avicāro samādhi.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ VII
Suññata Samādhi
[7][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Suññato samādhi.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ VIII
Animitta Samādhi
[8][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Animitto samādhi.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ IX
Appaṇihita Samādhi
[9][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Appaṇihito samādhi.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cattāro Satipaṭṭhānā
§ X
Kāy'ānupassanā
[10][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XI
Vedan'ānupassanā
[11][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XII
Citt'ānupassanā
[12][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XIII
Dhamm'ānupassanā
[13][bodh] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cattāro Sammappadhānā
§ XIV
Paṭhama Sammappadhāna
[14][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XV
Dutiya Sammappadhāna
[15][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XV
Tatiya Sammappadhāna
[16][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XVII
Catuttha Sammappadhāna
[17][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cattāro Iddhipādā
§ XVIII
Chand'iddhi-pāda
[18][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XIX
Viriy'iddhi-pāda
[19][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XX
Citt'iddhi-pāda
[20][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXI
Vīmaṁs'iddhi-pāda
[21][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Pañc'indriyāni
§ XXII
Saddh'indriya
[22][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu saddh'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXIII
Viriy'indriya
[23][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriy'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXIV
Sat'indriya
[24][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sat'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXV
Samādh'indriya
[25][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādh'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXVI
Paññ'indriya
[26][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu paññ'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Pañca-Balāni
§ XXVII
Saddhā-Bala
[27][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXVIII
Viriya-Bala
[28][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXIX
Sati-Bala
[29][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sati-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXX
Samādhi-Bala
[30][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādhi-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXI
Paññā-Bala
[31][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu paññā-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Satta Sambojjh'aṅgā
§ XXXII
Sati-sambojjh'aṅga
[32][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXIII
Dhamma-vicaya-sambojjh'aṅga
[33][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXIV
Viriya-sambojjh'aṅga
[34][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXV
Pīti-sambojjh'aṅga
[35][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXVI
Passaddhi-sambojjh'aṅga
[36][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXVII
Samādhi-sambojjh'aṅga
[37][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXVIII
Upekkhā-sambojjh'aṅga
[38][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Aṭṭhaṅgika Maggo
§ XXXIX
Sammā-diṭṭhi
[39][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-diṭṭhiṁ bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XL
Sammā-saṅkappa
[40][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLI
Sammā-vācā
[41][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLII
Sammā-kammsanta
[42][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-kammsanta bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLIII
Sammā-ājīva
[43][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLIV
Sammā-vāyāma
[44][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLV
Sammā-sati
[45][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLVI
Sammā-samādhi
[46][pts] "Santañ ca vo bhikkhave desissāmi||
santagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave santaṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
santaṁ.|| ||
Katamo ca bhikkhave santagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
santagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā santaṁ||
desito santagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||