Saṁyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṁyutta
2. Dutiya Vagga
Sutta 25
Amata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
§ I
Kāya-gatā-sati
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Kāya-gatā-sati.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ II
Samatho
[2][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Samatho.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ III
Vipassanā
[3][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Vipassanā.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cha Samādhi
§ IV
Sa-vitakka-Sa-vicāra
[4][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Sa-vitakko sa-vicāro samādhi.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ V
Avitakko Vicāra-matto
[5][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Avitakko vicāra-matto samādhi.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ VI
Avitakka Avicāra
[6][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Avitakko avicāro samādhi.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ VII
Suññata Samādhi
[7][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Suññato samādhi.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ VIII
Animitta Samādhi
[8][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Animitto samādhi.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ IX
Appaṇihita Samādhi
[9][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Appaṇihito samādhi.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cattāro Satipaṭṭhānā
§ X
Kāy'ānupassanā
[10][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XI
Vedan'ānupassanā
[11][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XII
Citt'ānupassanā
[12][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XIII
Dhamm'ānupassanā
[13][bodh] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cattāro Sammappadhānā
§ XIV
Paṭhama Sammappadhāna
[14][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XV
Dutiya Sammappadhāna
[15][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XV
Tatiya Sammappadhāna
[16][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XVII
Catuttha Sammappadhāna
[17][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Cattāro Iddhipādā
§ XVIII
Chand'iddhi-pāda
[18][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XIX
Viriy'iddhi-pāda
[19][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XX
Citt'iddhi-pāda
[20][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXI
Vīmaṁs'iddhi-pāda
[21][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Pañc'indriyāni
§ XXII
Saddh'indriya
[22][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu saddh'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXIII
Viriy'indriya
[23][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriy'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXIV
Sat'indriya
[24][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sat'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXV
Samādh'indriya
[25][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādh'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXVI
Paññ'indriya
[26][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu paññ'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Pañca-Balāni
§ XXVII
Saddhā-Bala
[27][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXVIII
Viriya-Bala
[28][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXIX
Sati-Bala
[29][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sati-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXX
Samādhi-Bala
[30][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādhi-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXI
Paññā-Bala
[31][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu paññā-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Satta Sambojjh'aṅgā
§ XXXII
Sati-sambojjh'aṅga
[32][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXIII
Dhamma-vicaya-sambojjh'aṅga
[33][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXIV
Viriya-sambojjh'aṅga
[34][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXV
Pīti-sambojjh'aṅga
[35][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXVI
Passaddhi-sambojjh'aṅga
[36][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXVII
Samādhi-sambojjh'aṅga
[37][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XXXVIII
Upekkhā-sambojjh'aṅga
[38][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
Aṭṭhaṅgika Maggo
§ XXXIX
Sammā-diṭṭhi
[39][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-diṭṭhiṁ bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XL
Sammā-saṅkappa
[40][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLI
Sammā-vācā
[41][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLII
Sammā-kammamata
[42][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-kammamata bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLIII
Sammā-ājīva
[43][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLIV
Sammā-vāyāma
[44][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLV
Sammā-sati
[45][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||
§ XLVI
Sammā-samādhi
[46][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave amataṁ?|| ||
Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||
Idaṁ vuccati bhikkhave||
amataṁ.|| ||
Katamo ca bhikkhave amatagāmī Maggo?|| ||
Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||
Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||
Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||
Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||