Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṁyutta
2. Dutiya Vagga

Sutta 25

Amata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[370]

§ I

Kāya-gatā-sati

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Kāya-gatā-sati.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ II

Samatho

[2][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Samatho.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ III

Vipassanā

[3][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Vipassanā.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cha Samādhi


 

§ IV

Sa-vitakka-Sa-vicāra

[4][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Sa-vitakko sa-vicāro samādhi.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ V

Avitakko Vicāra-matto

[5][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Avitakko vicāra-matto samādhi.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ VI

Avitakka Avicāra

[6][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Avitakko avicāro samādhi.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ VII

Suññata Samādhi

[7][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Suññato samādhi.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ VIII

Animitta Samādhi

[8][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Animitto samādhi.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ IX

Appaṇihita Samādhi

[9][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Appaṇihito samādhi.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cattāro Satipaṭṭhānā


 

§ X

Kāy'ānupassanā

[10][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XI

Vedan'ānupassanā

[11][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XII

Citt'ānupassanā

[12][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XIII

Dhamm'ānupassanā

[13][bodh] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cattāro Sammappadhānā


 

§ XIV

Paṭhama Sammappadhāna

[14][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XV

Dutiya Sammappadhāna

[15][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XV

Tatiya Sammappadhāna

[16][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XVII

Catuttha Sammappadhāna

[17][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cattāro Iddhipādā


 

§ XVIII

Chand'iddhi-pāda

[18][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XIX

Viriy'iddhi-pāda

[19][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XX

Citt'iddhi-pāda

[20][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXI

Vīmaṁs'iddhi-pāda

[21][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Pañc'indriyāni


 

§ XXII

Saddh'indriya

[22][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddh'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXIII

Viriy'indriya

[23][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriy'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXIV

Sat'indriya

[24][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sat'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXV

Samādh'indriya

[25][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādh'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXVI

Paññ'indriya

[26][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññ'indriyaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Pañca-Balāni


 

§ XXVII

Saddhā-Bala

[27][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXVIII

Viriya-Bala

[28][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXIX

Sati-Bala

[29][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXX

Samādhi-Bala

[30][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXI

Paññā-Bala

[31][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññā-balaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Satta Sambojjh'aṅgā


 

§ XXXII

Sati-sambojjh'aṅga

[32][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXIII

Dhamma-vicaya-sambojjh'aṅga

[33][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXIV

Viriya-sambojjh'aṅga

[34][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXV

Pīti-sambojjh'aṅga

[35][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXVI

Passaddhi-sambojjh'aṅga

[36][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXVII

Samādhi-sambojjh'aṅga

[37][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXVIII

Upekkhā-sambojjh'aṅga

[38][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Aṭṭhaṅgika Maggo


 

§ XXXIX

Sammā-diṭṭhi

[39][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-diṭṭhiṁ bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XL

Sammā-saṅkappa

[40][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLI

Sammā-vācā

[41][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLII

Sammā-kammamata

[42][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-kammamata bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLIII

Sammā-ājīva

[43][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLIV

Sammā-vāyāma

[44][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLV

Sammā-sati

[45][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLVI

Sammā-samādhi

[46][pts] "Amatañ ca vo bhikkhave desissāmi||
amatagāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave amataṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
amataṁ.|| ||

Katamo ca bhikkhave amatagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
amatagāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā amataṁ||
desito amatagāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement