Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṃyutta
2. Dutiya Vagga

Sutta 36

Virāga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[371]

§ I

Kāya-gatā-sati

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Kāya-gatā-sati.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ II

Samatho

[2][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Samatho.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ III

Vipassanā

[3][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Vipassanā.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cha Samādhi


 

§ IV

Sa-vitakka-Sa-vicāra

[4][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Sa-vitakko sa-vicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ V

Avitakko Vicāra-matto

[5][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Avitakko vicāra-matto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VI

Avitakka Avicāra

[6][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Avitakko avicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VII

Suññata Samādhi

[7][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Suññato samādhi.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VIII

Animitta Samādhi

[8][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Animitto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ IX

Appaṇihita Samādhi

[9][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Appaṇihito samādhi.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Satipaṭṭhānā


 

§ X

Kāy'ānupassanā

[10][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XI

Vedan'ānupassanā

[11][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XII

Citt'ānupassanā

[12][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIII

Dhamm'ānupassanā

[13][bodh] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Sammappadhānā


 

§ XIV

Paṭhama Sammappadhāna

[14][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Dutiya Sammappadhāna

[15][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Tatiya Sammappadhāna

[16][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XVII

Catuttha Sammappadhāna

[17][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Iddhipādā


 

§ XVIII

Chand'iddhi-pāda

[18][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIX

Viriy'iddhi-pāda

[19][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XX

Citt'iddhi-pāda

[20][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXI

Vīmaṃs'iddhi-pāda

[21][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañc'indriyāni


 

§ XXII

Saddh'indriya

[22][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddh'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIII

Viriy'indriya

[23][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriy'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIV

Sat'indriya

[24][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sat'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXV

Samādh'indriya

[25][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādh'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVI

Paññ'indriya

[26][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññ'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañca-Balāni


 

§ XXVII

Saddhā-Bala

[27][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVIII

Viriya-Bala

[28][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIX

Sati-Bala

[29][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXX

Samādhi-Bala

[30][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXI

Paññā-Bala

[31][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññā-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Satta Sambojjh'aṅgā


 

§ XXXII

Sati-sambojjh'aṅga

[32][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIII

Dhamma-vicaya-sambojjh'aṅga

[33][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIV

Viriya-sambojjh'aṅga

[34][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXV

Pīti-sambojjh'aṅga

[35][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVI

Passaddhi-sambojjh'aṅga

[36][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVII

Samādhi-sambojjh'aṅga

[37][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVIII

Upekkhā-sambojjh'aṅga

[38][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Aṭṭhaṅgika Maggo


 

§ XXXIX

Sammā-diṭṭhi

[39][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-diṭṭhiṃ bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XL

Sammā-saṅkappa

[40][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLI

Sammā-vācā

[41][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLII

Sammā-kammVirāga

[42][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-kammVirāga bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIII

Sammā-ājīva

[43][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIV

Sammā-vāyāma

[44][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLV

Sammā-sati

[45][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLVI

Sammā-samādhi

[46][pts] "Virāgañ ca vo bhikkhave desissāmi||
virāgagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave virāgaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
virāgaṃ.|| ||

Katamo ca bhikkhave virāgagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
virāgagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Virāgaṃ||
desito virāgagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement