Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṁyutta
2. Dutiya Vagga

Sutta 38

Mutti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[372]

§ I

Kāya-gatā-sati

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Kāya-gatā-sati.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ II

Samatho

[2][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Samatho.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ III

Vipassanā

[3][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Vipassanā.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cha Samādhi


 

§ IV

Sa-vitakka-Sa-vicāra

[4][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Sa-vitakko sa-vicāro samādhi.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ V

Avitakko Vicāra-matto

[5][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Avitakko vicāra-matto samādhi.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ VI

Avitakka Avicāra

[6][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Avitakko avicāro samādhi.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ VII

Suññata Samādhi

[7][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Suññato samādhi.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ VIII

Animitta Samādhi

[8][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Animitto samādhi.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ IX

Appaṇihita Samādhi

[9][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Appaṇihito samādhi.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cattāro Satipaṭṭhānā


 

§ X

Kāy'ānupassanā

[10][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XI

Vedan'ānupassanā

[11][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XII

Citt'ānupassanā

[12][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XIII

Dhamm'ānupassanā

[13][bodh] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cattāro Sammappadhānā


 

§ XIV

Paṭhama Sammappadhāna

[14][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XV

Dutiya Sammappadhāna

[15][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XV

Tatiya Sammappadhāna

[16][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XVII

Catuttha Sammappadhāna

[17][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Cattāro Iddhipādā


 

§ XVIII

Chand'iddhi-pāda

[18][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XIX

Viriy'iddhi-pāda

[19][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XX

Citt'iddhi-pāda

[20][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXI

Vīmaṁs'iddhi-pāda

[21][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Pañc'indriyāni


 

§ XXII

Saddh'indriya

[22][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddh'indriyaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXIII

Viriy'indriya

[23][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriy'indriyaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXIV

Sat'indriya

[24][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sat'indriyaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXV

Samādh'indriya

[25][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādh'indriyaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXVI

Paññ'indriya

[26][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññ'indriyaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Pañca-Balāni


 

§ XXVII

Saddhā-Bala

[27][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXVIII

Viriya-Bala

[28][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-balaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXIX

Sati-Bala

[29][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-balaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXX

Samādhi-Bala

[30][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-balaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXI

Paññā-Bala

[31][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññā-balaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Satta Sambojjh'aṅgā


 

§ XXXII

Sati-sambojjh'aṅga

[32][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXIII

Dhamma-vicaya-sambojjh'aṅga

[33][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXIV

Viriya-sambojjh'aṅga

[34][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXV

Pīti-sambojjh'aṅga

[35][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXVI

Passaddhi-sambojjh'aṅga

[36][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXVII

Samādhi-sambojjh'aṅga

[37][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XXXVIII

Upekkhā-sambojjh'aṅga

[38][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Aṭṭhaṅgika Maggo


 

§ XXXIX

Sammā-diṭṭhi

[39][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-diṭṭhiṁ bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XL

Sammā-saṅkappa

[40][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLI

Sammā-vācā

[41][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLII

Sammā-kammMutti

[42][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-kammMutti bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLIII

Sammā-ājīva

[43][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLIV

Sammā-vāyāma

[44][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLV

Sammā-sati

[45][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 

§ XLVI

Sammā-samādhi

[46][pts] "Muttiñ ca vo bhikkhave desissāmi||
muttigāmiñ ca Maggaṁ.|| ||

Taṁ suṇātha.|| ||

Katamañ ca bhikkhave muttiṁ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṁ vuccati bhikkhave||
muttiṁ.|| ||

Katamo ca bhikkhave muttigāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṁ||
mutti-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Ayaṁ vuccati bhikkhave||
muttigāmī Maggo.|| ||

Iti kho bhikkhave desitaṁ vo mayā Muttiṁ||
desito muttigāmī Maggo.|| ||

Yaṁ bhikkhave Satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampa-kena anukampaṁ upādāya,||
kataṁ vo taṁ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṁ kho amhākaṁ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement