Saṁyutta Nikaya
IV. Saḷāyatana Vagga
44. Avyākata Saṁyutta
Sutta 1
Khemā Therī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena Khemā bhikkhunī Kosalesu cārikaṁ caramānā||
antarā ca Sāvatthiṁ antarā ca Sāketaṁ||
Toraṇavatthusmiṁ vāsaṁ upagatā hoti.|| ||
Atha kho rājā Pasenadi-Kosalo Sāketā Sāvatthiṁ gacchanto||
antarā ca Sāketaṁ antarā ca Sāvatthiṁ||
Toraṇavatthusmiṁ ekarattivāsaṁ upagañji.|| ||
Atha kho rājā Pasenadi-Kosalo aññataraṁ purisaṁ āmantesi:|| ||
"Ehi tvaṁ ambho purisa Toraṇavatthusmiṁ||
tathā-rūpaṁ samaṇaṁ vā brahmaṇaṁ vā jāna,||
yam ahaṁ ajja payirupāseyyan" ti.|| ||
"Evaṁ devā" ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā||
kevala-kappaṁ Toraṇavatthuṁ anvāhiṇḍanto||
nāddasa tathā-rūpaṁ samaṇaṁ vā brāhmaṇaṁ vā yaṁ||
rājā Pasenadi kosalo payirupāseyya addasā||
kho so puriso Khemaṁ bhikkhuniṁ Toraṇavatthusmiṁ vāsaṁ upagataṁ,||
disvāna yena Pasenadi-Kosalo ten'upasaṅkami.|| ||
Upasaṅkamitvā rājānaṁ Pasenadi Kosalaṁ etad avoca:|| ||
"N'atthi kho deva, Toraṇavatthusmiṁ tathā-rūpo samaṇo vā brāhmaṇo vā yaṁ devo payirupāseyya.|| ||
Atthi ca kho deva, Khemā nāma bhikkhunī tassa Bhagavato sāvikā||
arahato||
Sammā Sambuddhassa,||
tassā kho panayyāya evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
[375] "Paṇḍitā viyattā||
medhāvinī||
bahu-s-sutā||
cittakathā||
kalyāṇapaṭibhānā" ti.|| ||
Taṁ devo payirupāsatu" ti.|| ||
Atha kho rājā Pasenadi-Kosalo yena Khemā bhikkhunī ten'upasaṅkami.|| ||
Upasaṅkamitvā Khemaṁ bhikkhuniṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho rājā Pasenadi-Kosalo Khemaṁ bhikkhuniṁ etad avoca:|| ||
"Kin nu kho ayye:|| ||
Hoti Tathāgato param maraṇā" ti?|| ||
"Avyākataṁ etaṁ mahārāja Bhagavatā:|| ||
'Hoti Tathāgato param maraṇā'" ti.|| ||
-◦-
"Kim panayyo:|| ||
Na hoti Tathāgato param maraṇā" ti?|| ||
"Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||
'Na hoti Tathāgato param maraṇā'" ti.|| ||
-◦-
"Kin nu kho ayye:|| ||
Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||
"Avyākataṁ kho etaṁ mahārāja Bhagavatā:|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||
-◦-
"Kim panayye:|| ||
N'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||
"Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||
■
"Kin nu kho ayye?|| ||
'Hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||
'Avyākataṁ kho etaṁ mahārāja Bhagavatā:|| ||
"Hoti Tathāgato param maraṇā" ti vadesi.|| ||
-◦-
Kim panayye:|| ||
'Na hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||
'Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||
"Na hoti Tathāgato param maraṇā" ti vadesi.|| ||
-◦-
Kin nu kho ayye:|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||
'Avyākataṁ kho etaṁ mahārāja Bhagavatā:|| ||
"Hoti ca na ca hoti Tathāgato param maraṇā" ti vadesi.|| ||
-◦-
Kim panayye:|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||
'Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||
"N'eva hoti na na hoti Tathāgato param maraṇā" ti vadesi.|| ||
Ko nu [376] kho ayye,||
hetu ko paccayo yena taṁ||
avyākataṁ Bhagavatā" ti?|| ||
§
"Tena hi mahārāja taṁ yeva ettha paṭipucchissāmi.|| ||
Yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
Taṁ kim maññasi mahārāja?|| ||
Atthi te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti Gaṅgāya vālikaṁ gaṇetuṁ:|| ||
'Ettakā vālikā iti vā||
ettakāni vālikāsatāni iti vā||
ettakāni vālikāsata-sahassāni iti vā'" ti?|| ||
"No h'etaṁ ayye".|| ||
"Atthi pana te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti mahā-samudde udakaṁ miṇituṁ:|| ||
'Ettakāni udakā'hakānīti vā||
ettakāni udak'āḷhaka satānīti vā||
entakāni udak'āḷhaka sahassānīti vā||
ettakāni udak'āḷhaka sata-sahassānīti vā'" ti?|| ||
"No h'etaṁ ayye".|| ||
"Taṁ kissa hetu"?|| ||
Mahayye Samuddo gambhīro||
appameyyo||
appariyo gāho" ti.|| ||
"Evam eva kho mahārāja,||
yena rūpena Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Rūpa-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
■
Yāya saññāya Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Saññāya-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
■
Ye hi saṅkhārehi Tathāgataṁ||
paññā-payamāno paññā-peyya,||
te saṅkhārā Tathāgatassa pahīnā||
ucchinna-mūlā tālā-vatthu-katā||
anabhāva-katā||
āyatiṁ anuppāda-dhammā.|| ||
Saṅkhāra-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
duppariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
■
Yena viññāṇena Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ viññāṇaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Viññāṇa-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
§
Atha kho rājā Pasenadi-Kosalo Khemāya bhikkhuniyā bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Khemaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
Atha kho rājā Pasenadi-Kosalo aparena samayena yena Bhagavā ten'upasaṅkami.
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho rājā Pasenadi-Kosalo Bhagavantaṁ etad avoca:|| ||
"Kin nu kho bhante:|| ||
Hoti Tathāgato param maraṇā" ti?|| ||
[378] "Avyākataṁ kho etaṁ mahārāja mayā:|| ||
'Hoti Tathāgato param maraṇā'" ti.|| ||
-◦-
"Kim pana bhante:|| ||
Na hoti Tathāgato param maraṇā" ti?|| ||
"Etam pi kho mahārāja avyākataṁ mayā:|| ||
'Na hoti Tathāgato param maraṇā' ti.|| ||
-◦-
"Kin nu kho bhante:|| ||
Hoti ca na ca hoti Tathāgato parammaraṇo" ti?|| ||
"Avyākataṁ kho etaṁ mahārāja mayā:|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||
-◦-
"Kin nu kho bhante:|| ||
N'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||
Etam pi kho mahārāja avyākataṁ mayā:|| ||
'N'eva hota na na hoti Tathāgato param maraṇā'" ti.|| ||
■
"Kin nu kho bhante:|| ||
'Hoti Tathāgato param maraṇā' ti||
iti puṭṭho samāno;|| ||
'Avyākataṁ kho etaṁ mahārāja mayā:|| ||
"Hoti Tathāgato param maraṇā"' ti vadesi.|| ||
-◦-
Kim pana bhante:|| ||
'N'eva hoti na hoti Tathāgato param maraṇā' ti||
iti puṭṭho samāno;|| ||
'Tam pi kho mahārāja avyākataṁ mayā:|| ||
"N'eva hoti na na hoti Tathāgato param maraṇā"' ti vadesi.|| ||
-◦-
Ko nu kho bhante hetu||
ko paccayo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||
"Tena hi mahārāja taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
"Tena hi mahārāja taṁ yeva ettha paṭipucchissāmi.|| ||
Yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||
Taṁ kim maññasi mahārāja?|| ||
Atthi te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti Gaṅgāya vālikaṁ gaṇetuṁ:|| ||
'Ettakā vālikā iti vā||
ettakāni vālikāsatāni iti vā||
ettakāni vālikāsata-sahassāni iti vā'" ti?|| ||
"No h'etaṁ ayye".|| ||
"Atthi pana te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti mahā-samudde udakaṁ miṇituṁ:|| ||
'Ettakāni udakā'hakānīti vā||
ettakāni udak'āḷhaka satānīti vā||
entakāni udak'āḷhaka sahassānīti vā||
ettakāni udak'āḷhaka sata-sahassānīti vā'" ti?|| ||
"No h'etaṁ ayye".|| ||
"Taṁ kissa hetu"?|| ||
Mahayye Samuddo gambhīro||
appameyyo||
appariyo gāho" ti.|| ||
"Evam eva kho mahārāja,||
yena rūpena [379] Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Rūpa-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
■
Yāya saññāya Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Saññāya-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
■
Ye hi saṅkhārehi Tathāgataṁ||
paññā-payamāno paññā-peyya,||
te saṅkhārā Tathāgatassa pahīnā||
ucchinna-mūlā tālā-vatthu-katā||
anabhāva-katā||
āyatiṁ anuppāda-dhammā.|| ||
Saṅkhāra-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
duppariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
■
Yena viññāṇena Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ viññāṇaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Viññāṇa-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||
'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti" ti.|| ||
§
"Acchariyaṁ bhante, abbhutaṁ bhante,||
yatra hi nāma Satthu.|| ||
Ceva sāvikāya ca atthena attho vyañjanena vyañjanaṁ saṁsandissati samessati na vihāyissati.|| ||
Yad idaṁ aggapadasmiṁ.|| ||
Ekam idā'haṁ bhante samayaṁ Khemaṁ bhikkhuniṁ upasaṅkamitvā ekam-atthaṁ āpucchiṁ.|| ||
Sā pi me ayyā etehi padehi etehi vyañjanehi etam atthaṁ vyākāsi seyyathā pi Bhagavā.|| ||
Acchariyaṁ bhante abbhutaṁ bhante,||
yatra hi nāma Satthu c'eva sāvikāya ca atthena attho vyagñjanena vyañjanaṁ saṁsandis-sati sames-sati na vihāyis-sati yad idaṁ aggapadasmiṁ.|| ||
Handa ca dāni mayaṁ bhante gacchāma,||
bahu-kiccā mayaṁ bahu-karaṇīyā" ti.|| ||
"Yassa dāni tvaṁ mahārāja kālaṁ maññasī" ti.|| ||
Atha kho rājā Pasenadi kosalo Bhagavato bhāsitaṁ [380] abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.|| ||