Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikaya
IV. Saḷāyatana Vagga
44. Avyākata Saṁyutta

Sutta 1

Khemā Therī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[374]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Khemā bhikkhunī Kosalesu cārikaṁ caramānā||
antarā ca Sāvatthiṁ antarā ca Sāketaṁ||
Toraṇavatthusmiṁ vāsaṁ upagatā hoti.|| ||

Atha kho rājā Pasenadi-Kosalo Sāketā Sāvatthiṁ gacchanto||
antarā ca Sāketaṁ antarā ca Sāvatthiṁ||
Toraṇavatthusmiṁ ekarattivāsaṁ upagañji.|| ||

Atha kho rājā Pasenadi-Kosalo aññataraṁ purisaṁ āmantesi:|| ||

"Ehi tvaṁ ambho purisa Toraṇavatthusmiṁ||
tathā-rūpaṁ samaṇaṁ vā brahmaṇaṁ vā jāna,||
yam ahaṁ ajja payirupāseyyan" ti.|| ||

"Evaṁ devā" ti kho so puriso rañño Pasenadissa Kosalassa paṭi-s-sutvā||
kevala-kappaṁ Toraṇavatthuṁ anvāhiṇḍanto||
nāddasa tathā-rūpaṁ samaṇaṁ vā brāhmaṇaṁ vā yaṁ||
rājā Pasenadi kosalo payirupāseyya addasā||
kho so puriso Khemaṁ bhikkhuniṁ Toraṇavatthusmiṁ vāsaṁ upagataṁ,||
disvāna yena Pasenadi-Kosalo ten'upasaṅkami.|| ||

Upasaṅkamitvā rājānaṁ Pasenadi Kosalaṁ etad avoca:|| ||

"N'atthi kho deva, Toraṇavatthusmiṁ tathā-rūpo samaṇo vā brāhmaṇo vā yaṁ devo payirupāseyya.|| ||

Atthi ca kho deva, Khemā nāma bhikkhunī tassa Bhagavato sāvikā||
arahato||
Sammā Sambuddhassa,||
tassā kho panayyāya evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

[375] "Paṇḍitā viyattā||
medhāvinī||
bahu-s-sutā||
cittakathā||
kalyāṇapaṭibhānā" ti.|| ||

Taṁ devo payirupāsatu" ti.|| ||

Atha kho rājā Pasenadi-Kosalo yena Khemā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Khemaṁ bhikkhuniṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho rājā Pasenadi-Kosalo Khemaṁ bhikkhuniṁ etad avoca:|| ||

"Kin nu kho ayye:|| ||

Hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṁ etaṁ mahārāja Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kim panayyo:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kin nu kho ayye:|| ||

Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṁ kho etaṁ mahārāja Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kim panayye:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho ayye?|| ||

'Hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Avyākataṁ kho etaṁ mahārāja Bhagavatā:|| ||

"Hoti Tathāgato param maraṇā" ti vadesi.|| ||

-◦-

Kim panayye:|| ||

'Na hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||

"Na hoti Tathāgato param maraṇā" ti vadesi.|| ||

-◦-

Kin nu kho ayye:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Avyākataṁ kho etaṁ mahārāja Bhagavatā:|| ||

"Hoti ca na ca hoti Tathāgato param maraṇā" ti vadesi.|| ||

-◦-

Kim panayye:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
iti puṭṭhā samānā.|| ||

'Etam pi kho mahārāja avyākataṁ Bhagavatā:|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti vadesi.|| ||

Ko nu [376] kho ayye,||
hetu ko paccayo yena taṁ||
avyākataṁ Bhagavatā" ti?|| ||

 

§

 

"Tena hi mahārāja taṁ yeva ettha paṭipucchissāmi.|| ||

Yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||

Taṁ kim maññasi mahārāja?|| ||

Atthi te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti Gaṅgāya vālikaṁ gaṇetuṁ:|| ||

'Ettakā vālikā iti vā||
ettakāni vālikāsatāni iti vā||
ettakāni vālikāsata-sahassāni iti vā'" ti?|| ||

"No h'etaṁ ayye".|| ||

"Atthi pana te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti mahā-samudde udakaṁ miṇituṁ:|| ||

'Ettakāni udakā'hakānīti vā||
ettakāni udak'āḷhaka satānīti vā||
entakāni udak'āḷhaka sahassānīti vā||
ettakāni udak'āḷhaka sata-sahassānīti vā'" ti?|| ||

"No h'etaṁ ayye".|| ||

"Taṁ kissa hetu"?|| ||

Mahayye Samuddo gambhīro||
appameyyo||
appariyo gāho" ti.|| ||

"Evam eva kho mahārāja,||
yena rūpena Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Rūpa-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yāya saññāya Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Saññāya-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Ye hi saṅkhārehi Tathāgataṁ||
paññā-payamāno paññā-peyya,||
te saṅkhārā Tathāgatassa pahīnā||
ucchinna-mūlā tālā-vatthu-katā||
anabhāva-katā||
āyatiṁ anuppāda-dhammā.|| ||

Saṅkhāra-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
duppariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yena viññāṇena Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ viññāṇaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Viññāṇa-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

 

§

 

Atha kho rājā Pasenadi-Kosalo Khemāya bhikkhuniyā bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Khemaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho rājā Pasenadi-Kosalo aparena samayena yena Bhagavā ten'upasaṅkami.

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho rājā Pasenadi-Kosalo Bhagavantaṁ etad avoca:|| ||

"Kin nu kho bhante:|| ||

Hoti Tathāgato param maraṇā" ti?|| ||

[378] "Avyākataṁ kho etaṁ mahārāja mayā:|| ||

'Hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kim pana bhante:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho mahārāja avyākataṁ mayā:|| ||

'Na hoti Tathāgato param maraṇā' ti.|| ||

-◦-

"Kin nu kho bhante:|| ||

Hoti ca na ca hoti Tathāgato parammaraṇo" ti?|| ||

"Avyākataṁ kho etaṁ mahārāja mayā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

-◦-

"Kin nu kho bhante:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

Etam pi kho mahārāja avyākataṁ mayā:|| ||

'N'eva hota na na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho bhante:|| ||

'Hoti Tathāgato param maraṇā' ti||
iti puṭṭho samāno;|| ||

'Avyākataṁ kho etaṁ mahārāja mayā:|| ||

"Hoti Tathāgato param maraṇā"' ti vadesi.|| ||

-◦-

Kim pana bhante:|| ||

'N'eva hoti na hoti Tathāgato param maraṇā' ti||
iti puṭṭho samāno;|| ||

'Tam pi kho mahārāja avyākataṁ mayā:|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā"' ti vadesi.|| ||

-◦-

Ko nu kho bhante hetu||
ko paccayo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||

"Tena hi mahārāja taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||

"Tena hi mahārāja taṁ yeva ettha paṭipucchissāmi.|| ||

Yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||

Taṁ kim maññasi mahārāja?|| ||

Atthi te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti Gaṅgāya vālikaṁ gaṇetuṁ:|| ||

'Ettakā vālikā iti vā||
ettakāni vālikāsatāni iti vā||
ettakāni vālikāsata-sahassāni iti vā'" ti?|| ||

"No h'etaṁ ayye".|| ||

"Atthi pana te koci gaṇako vā||
muddiko vā||
saṅkhāyako vā||
yo pahoti mahā-samudde udakaṁ miṇituṁ:|| ||

'Ettakāni udakā'hakānīti vā||
ettakāni udak'āḷhaka satānīti vā||
entakāni udak'āḷhaka sahassānīti vā||
ettakāni udak'āḷhaka sata-sahassānīti vā'" ti?|| ||

"No h'etaṁ ayye".|| ||

"Taṁ kissa hetu"?|| ||

Mahayye Samuddo gambhīro||
appameyyo||
appariyo gāho" ti.|| ||

"Evam eva kho mahārāja,||
yena rūpena [379] Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Rūpa-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yāya saññāya Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ rūpaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Saññāya-saṅkhaya vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Ye hi saṅkhārehi Tathāgataṁ||
paññā-payamāno paññā-peyya,||
te saṅkhārā Tathāgatassa pahīnā||
ucchinna-mūlā tālā-vatthu-katā||
anabhāva-katā||
āyatiṁ anuppāda-dhammā.|| ||

Saṅkhāra-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
duppariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

Yena viññāṇena Tathāgataṁ paññā-payamāno paññāpeyya,||
taṁ viññāṇaṁ Tathāgatassa pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Viññāṇa-saṅkhaya-vimutto kho mahārāja Tathāgato||
gambhīro||
appameyyo||
appariyogāho,||
seyyathā pi mahā-samuddo.|| ||

'Hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Na hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti||
pi na upeti.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti||
pi na upeti" ti.|| ||

 

§

 

"Acchariyaṁ bhante, abbhutaṁ bhante,||
yatra hi nāma Satthu.|| ||

Ceva sāvikāya ca atthena attho vyañjanena vyañjanaṁ saṁsandissati samessati na vihāyissati.|| ||

Yad idaṁ aggapadasmiṁ.|| ||

Ekam idā'haṁ bhante samayaṁ Khemaṁ bhikkhuniṁ upasaṅkamitvā ekam-atthaṁ āpucchiṁ.|| ||

Sā pi me ayyā etehi padehi etehi vyañjanehi etam atthaṁ vyākāsi seyyathā pi Bhagavā.|| ||

Acchariyaṁ bhante abbhutaṁ bhante,||
yatra hi nāma Satthu c'eva sāvikāya ca atthena attho vyagñjanena vyañjanaṁ saṁsandis-sati sames-sati na vihāyis-sati yad idaṁ aggapadasmiṁ.|| ||

Handa ca dāni mayaṁ bhante gacchāma,||
bahu-kiccā mayaṁ bahu-karaṇīyā" ti.|| ||

"Yassa dāni tvaṁ mahārāja kālaṁ maññasī" ti.|| ||

Atha kho rājā Pasenadi kosalo Bhagavato bhāsitaṁ [380] abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.|| ||

 


Contact:
E-mail
Copyright Statement