Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga
Sutta 36
Dutiya Sāmañña Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sāmaññañ ca vo bhikkhave, desissāmi||
sāmaññ'atthañ ca.|| ||
Taṁ suṇātha.|| ||
Katamañ ca bhikkhave, sāmaññaṁ?|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
samā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Idaṁ vuccati bhikkhave, sāmaññaṁ.|| ||
§
Katamāni ca bhikkhave, sāmaññattho?|| ||
Rāga-k-khayo,||
dosa-k-khayo,||
moha-k-khayo.|| ||
Imāni vuccanti bhikkhave, sāmaññattho" ti.|| ||