Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
1. Pabbata Vagga

Sutta 2

Kāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[64]

[1][pts][bodh][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ayaṁ kāyo āhāra-ṭ-ṭhiko||
āhāraṁ paṭicca tiṭṭhati,||
an-āhāro no tiṭṭhati.|| ||

Evam eva kho bhikkhave,||
pañca nīvaraṇā āhāra-ṭ-ṭhitikā||
āhāraṁ paṭicca tiṭṭhanti,||
an-āhārā no tiṭṭhanti.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave subha-nimittaṁ.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro||
ayam āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave paṭigha-nimittaṁ.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
thīna-middhassa uppādāya, uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave arati||
tandi||
vijambhikā||
bhatta-sammado||
cetaso līnattaṁ.|| ||

Tattha a-yoniso [65] mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
thīna-middhassa uppādāya uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
uddhacca-kukkucca uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave cetaso avūpasamo.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro ayam āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave āhāro anuppannāya vā||
vicikicchāya uppādāya uppannāya vā||
vicikicchāya bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave vicikicchā-ṭhāniyā dhammā.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro ayam āhāro anuppannāya vā||
vicikicchāya uppādāya uppannāya vā||
vicikicchāya bhiyyo-bhāvāya vepullāya.|| ||

Seyyathā pi bhikkhave, ayaṁ kāyo āhāra-ṭ-ṭhitiko āhāraṁ paṭicca tiṭṭhati||
anāhāro no tiṭṭhati.|| ||

Evam eva kho bhikkhave ime pañca nīvaraṇā āhāra-ṭ-ṭhitikā āhāraṁ paṭicca tiṭṭhanti||
an-āhārā no tiṭṭhanti.|| ||

 

§

 

Seyyathā pi bhikkhave, ayaṁ kāyo āhāra-ṭ-ṭhitiko āhāraṁ paṭicca tiṭṭhati||
an-āhāro no tiṭṭhati.|| ||

Evam eva kho bhikkhave satta bojjh'aṅgā āhāra-ṭ-ṭhitikā āhāraṁ paṭicca tiṭṭhanti||
an-āhārā no tiṭṭhanti.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanāya pāripūriyā?|| ||

Atthi bhikkhave sati-sambojjh'aṅga-ṭ-ṭhānīyā dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanāya pāripuriyā.|| ||

[66] Ko ca bhikkhave āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanāya pāripūriyā?|| ||

Atthi bhikkhave kusal-ā-kusalā dhammā||
sāvajjānavajjā dhammā||
hīna-p-paṇītā dhammā||
kaṇha-sukka-sa-p-paṭibhāgā dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro||
ayam āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanāya pāripūriyā.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanāya pāripūriyā?|| ||

Atthi bhikkhave ārambha-dhātu||
nikkama-dhātu||
parakkama-dhātu.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanāya pāripūriyā.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanāya pāripūriyā?|| ||

Atthi bhikkhave pīti-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya, uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanāya pāripūriyā.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya, uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanāya pāripūriyā?|| ||

Atthi bhikkhave kāya-passaddhi,||
citta-passaddhi.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya,||
uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanāya pāripūriyā.|| ||

Ko ca bhikkhave āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanāya pāripūriyā?|| ||

Atthi bhikkhave samatha-nimittaṁ avyagga-nimittaṁ.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya,||
uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanāya pāripūriyā.|| ||

[67] Ko ca bhikkhave āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanāya pāripūriyā?|| ||

Atthi bhikkhave upekhā-sambojjh'aṅga-ṭ-ṭhānīyā dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya,||
uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanāya pāripūriyā.|| ||

Seyyathā pi bhikkhave, ayaṁ kāyo āhāra-ṭ-ṭhitiko āhāraṁ paṭicca tiṭṭhati||
an-āhāro no tiṭṭhati.|| ||

Evam eva kho bhikkhave ime satta bojjh'aṅgā āhāra-ṭ-ṭhitikā āhāraṁ paṭicca tiṭṭhanti||
an-āhārā no tiṭṭhantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement