Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
1. Pabbata Vagga
Sutta 8
Upavāṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Upavāno||
āyasmā ca Sāriputto||
Kosambīyaṁ viharanti,||
Ghositārāme.|| ||
Atha kho āyasmā Sāriputto||
sāyanha-samayaṁ paṭisallāṇā vuṭṭhito||
yen'āyasmā Upavāno ten'upasaṅkami.
Upasaṅkamitvā āyasmatā upavānena saddhiṁ sammodi.|| ||
Sammedanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Upavānaṁ etad avoca:|| ||
"Jāneyya nu kho āvuso Upavāna bhikkhu paccattaṁ:|| ||
'Yoniso mana-sikārā evaṁ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṁvaṭṭantī'" ti?|| ||
"Jāneyya kho āvuso Sāriputta bhikkhu paccattaṁ:|| ||
'Yoniso mana-sikārā evaṁ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṁvaṭṭantī' ti.|| ||
Sati-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||
'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||
■
Dhamma-vicaya-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||
'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||
■
Viriya-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||
'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||
■
Pīti-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||
'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||
■
Passaddhi-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||
'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||
■
Samādhi-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||
'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||
■
Upekhā-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||
[77] 'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||
■
Evaṁ kho āvuso Sāriputta bhikkhu jāneyya paccattaṁ:|| ||
'Yoniso mana-sikārā evaṁ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṁvaṭṭantī'" ti.|| ||