Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
1. Pabbata Vagga

Sutta 8

Upavāṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts][bodh][than] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Upavāno||
āyasmā ca Sāriputto||
Kosambīyaṁ viharanti,||
Ghositārāme.|| ||

Atha kho āyasmā Sāriputto||
sāyanha-samayaṁ paṭisallāṇā vuṭṭhito||
yen'āyasmā Upavāno ten'upasaṅkami.

Upasaṅkamitvā āyasmatā upavānena saddhiṁ sammodi.|| ||

Sammedanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Upavānaṁ etad avoca:|| ||

"Jāneyya nu kho āvuso Upavāna bhikkhu paccattaṁ:|| ||

'Yoniso mana-sikārā evaṁ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṁvaṭṭantī'" ti?|| ||

"Jāneyya kho āvuso Sāriputta bhikkhu paccattaṁ:|| ||

'Yoniso mana-sikārā evaṁ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṁvaṭṭantī' ti.|| ||

Sati-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Viriya-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Pīti-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Passaddhi-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Samādhi-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Upekhā-sambojjh'aṅgaṁ āvuso bhikkhu ārabhamāno va jānāti.|| ||

[77] 'Cittaṁ ca me su-vimuttaṁ||
thīna-middhaṁ ca me susamūhataṁ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṁ,||
āraddhaṁ ca me viriyaṁ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Evaṁ kho āvuso Sāriputta bhikkhu jāneyya paccattaṁ:|| ||

'Yoniso mana-sikārā evaṁ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṁvaṭṭantī'" ti.|| ||

 


Contact:
E-mail
Copyright Statement