Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
13. Ogha Vagga

Suttas 121-130

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[136]

Sutta 121

Ogha Suttaṁ

I. Abhiññā

[121.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, oghā.|| ||

Katame cattāro?|| ||

Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||

Ime kho bhikkhave, cattāro oghā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Cattāro me bhikkhave, oghā.|| ||

Katame cattāro?|| ||

Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||

Ime kho bhikkhave, cattāro oghā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Cattāro me bhikkhave, oghā.|| ||

Katame cattāro?|| ||

Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||

Ime kho bhikkhave, cattāro oghā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Cattāro me bhikkhave, oghā.|| ||

Katame cattāro?|| ||

Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||

Ime kho bhikkhave, cattāro oghā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 122

Yogo Suttaṁ

I. Abhiññā

[122.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, yogā.|| ||

Katame cattāro?|| ||

Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||

Ime kho bhikkhave, cattāro yogā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Cattāro me bhikkhave, yogā.|| ||

Katame cattāro?|| ||

Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||

Ime kho bhikkhave, cattāro yogā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Cattāro me bhikkhave, yogā.|| ||

Katame cattāro?|| ||

Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||

Ime kho bhikkhave, cattāro yogā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Cattāro me bhikkhave, yogā.|| ||

Katame cattāro?|| ||

Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||

Ime kho bhikkhave, cattāro yogā.|| ||

Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 123

Upādāna Suttaṁ

I. Abhiññā

[123.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave, upādānāni.|| ||

Katamāni cattāri?|| ||

Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||

Imāni kho bhikkhave, cattāri upādānāni.|| ||

Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Cattār'imāni bhikkhave, upādānāni.|| ||

Katamāni cattāri?|| ||

Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||

Imāni kho bhikkhave, cattāri upādānāni.|| ||

Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Cattār'imāni bhikkhave, upādānāni.|| ||

Katamāni cattāri?|| ||

Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||

Imāni kho bhikkhave, cattāri upādānāni.|| ||

Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Cattār'imāni bhikkhave, upādānāni.|| ||

Katamāni cattāri?|| ||

Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||

Imāni kho bhikkhave, cattāri upādānāni.|| ||

Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 124

Ganthā Suttaṁ

I. Abhiññā

[124.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, ganthā.|| ||

Katame cattāro?|| ||

Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||

Ime kho bhikkhave, cattāro ganthā.|| ||

Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Cattāro me bhikkhave, ganthā.|| ||

Katame cattāro?|| ||

Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||

Ime kho bhikkhave, cattāro ganthā.|| ||

Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Cattāro me bhikkhave, ganthā.|| ||

Katame cattāro?|| ||

Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||

Ime kho bhikkhave, cattāro ganthā.|| ||

Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Cattāro me bhikkhave, ganthā.|| ||

Katame cattāro?|| ||

Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||

Ime kho bhikkhave, cattāro ganthā.|| ||

Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 125

Anusayā Suttaṁ

I. Abhiññā

[125.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Satt'ime bhikkhave, anusayā.|| ||

Katame satta?|| ||

Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||

Ime kho bhikkhave, satta anusayā.|| ||

Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo. || ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Satt'ime bhikkhave, anusayā.|| ||

Katame satta?|| ||

Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||

Ime kho bhikkhave, satta anusayā.|| ||

Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Satt'ime bhikkhave, anusayā.|| ||

Katame satta?|| ||

Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||

Ime kho bhikkhave, satta anusayā.|| ||

Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Satt'ime bhikkhave, anusayā.|| ||

Katame satta?|| ||

Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||

Ime kho bhikkhave, satta anusayā.|| ||

Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 126

Kāmaguṇa Suttaṁ

I. Abhiññā

[126.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ime kho bhikkhave, pañca kāma-guṇā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Pañc'ime bhikkhave, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ime kho bhikkhave, pañca kāma-guṇā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Pañc'ime bhikkhave, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ime kho bhikkhave, pañca kāma-guṇā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Pañc'ime bhikkhave, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||

Ime kho bhikkhave, pañca kāma-guṇā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 127

Nivaraṇāni Suttaṁ

I. Abhiññā

[127.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||

Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||

Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||

Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||

Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 128

Upādāna-k-khandha Suttaṁ

I. Abhiññā

[128.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 129

Orambhāgiya Suttaṁ

I. Abhiññā

[129.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||

Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||

Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||

Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||

Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 

§

 

Sutta 130

Uddhambhāgiya Suttaṁ

I. Abhiññā

[130.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||

Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

II. Pariññā

"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||

Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

III. Parikkhaya

"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||

Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ parikkhayāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

 


 

IV. Pahāna

"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||

Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya||
satta bojjh'aṅge bhāvetabbo.|| ||

Katamo satta bojjh'aṅge?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

viriya-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

pīti-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

passaddhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

samādhi-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||

upekkhā-sambojjh'aṅgaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||


Contact:
E-mail
Copyright Statement