Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga
Sutta 7
Makkaṭa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than][olen] Evam me sutaṁ:|| ||
"Atthi bhikkhave, Himavato pabba-tarājassa duggā visamā desā.|| ||
Yattha n'eva makkaṭānaṁ cārī na manussānaṁ.|| ||
Atthi bhikkhave, Himavato pabba-tarājassa duggā visamā desā.|| ||
Yattha makkaṭānaṁ hi kho cārī na manussānaṁ.|| ||
Atthi bhikkhave, Himavato pabba-tarājassa sama bhūmibhāgā ramaṇīyā.|| ||
Yattha makkaṭānaṁ c'eva cārī manussānañ ca.|| ||
Tatra, bhikkhave, luddā makkaṭavīthisu lepaṁ oḍḍenti makkaṭānaṁ bādhanāya.|| ||
Tatra bhikkhave, ye te makkaṭā abālajātikā alola jātikā te taṁ lepaṁ disvā ārakā parivajjenti.|| ||
Yo pana so hoti makkaṭo bālajātiko lolajātiko.|| ||
So taṁ lepaṁ upasaṅkamitvā hatthena gaṇhāti.|| ||
So tattha bajjhati.|| ||
'Hatthaṁ mocessāmī' ti dutiyena hatthena gaṇhāti.|| ||
So tattha bajjhati.|| ||
'Ubho hatthe mocessāmī' ti pādenana gaṇhāti.|| ||
So tattha bajjhati.|| ||
'Ubho hatthe mocessāmī' ti pādaṁ cāti dutiyena pādena gaṇhāti.|| ||
So tattha bajjhati.|| ||
'Ubho hatthe mocessāmi pāde cā' ti tuṇḍena gaṇhāti.|| ||
So tattha bajjhati.|| ||
Evaṁ hi so bhikkhave, makkaṭo pañcuḍḍito thanaṁ seti anayaṁ āpanno vyasanaṁ āpanno yathā-kāma-karaṇīyo [149] luddassa.|| ||
Tam enaṁ bhikkhave, luddo vijjhitvā||
tasmiṁ yeva kaṭṭhakataṅgāre avissajchetvā yena kāmaṁ pakkamati.|| ||
Evaṁ hi taṁ bhikkhave, hoti yo agocaro carati paravisaye.|| ||
Tasmātiha bhikkhave, mā agocare carittha paravisaye.|| ||
Agocare bhikkhave, carataṁ paravisaye lacchati Māro otāraṁ,||
lacchati Māro ārammaṇaṁ.|| ||
Ko ca bhikkhave, bhikkhuno agocaro paravisayo:||
yad idaṁ pañca kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Ghāna-viññeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Ayaṁ bhikkhave, bhikkhuno agocaro paravisayo.|| ||
Gocare bhikkhave, caratha sake pettike vīsaye.|| ||
Gocare bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ.|| ||
Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo: yad idaṁ cattāro sati-paṭṭhānā.|| ||
Katame cattāro?|| ||
Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ bhikkhave, bhikkhuno gocaro sako pettiko visayo" ti.|| ||