Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṁyutta
1. Ambapāli Vagga

Sutta 7

Makkaṭa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[148]

[1][pts][bodh][than][olen] Evam me sutaṁ:|| ||

"Atthi bhikkhave, Himavato pabba-tarājassa duggā visamā desā.|| ||

Yattha n'eva makkaṭānaṁ cārī na manussānaṁ.|| ||

Atthi bhikkhave, Himavato pabba-tarājassa duggā visamā desā.|| ||

Yattha makkaṭānaṁ hi kho cārī na manussānaṁ.|| ||

Atthi bhikkhave, Himavato pabba-tarājassa sama bhūmibhāgā ramaṇīyā.|| ||

Yattha makkaṭānaṁ c'eva cārī manussānañ ca.|| ||

Tatra, bhikkhave, luddā makkaṭavīthisu lepaṁ oḍḍenti makkaṭānaṁ bādhanāya.|| ||

Tatra bhikkhave, ye te makkaṭā abālajātikā alola jātikā te taṁ lepaṁ disvā ārakā parivajjenti.|| ||

Yo pana so hoti makkaṭo bālajātiko lolajātiko.|| ||

So taṁ lepaṁ upasaṅkamitvā hatthena gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Hatthaṁ mocessāmī' ti dutiyena hatthena gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Ubho hatthe mocessāmī' ti pādenana gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Ubho hatthe mocessāmī' ti pādaṁ cāti dutiyena pādena gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Ubho hatthe mocessāmi pāde cā' ti tuṇḍena gaṇhāti.|| ||

So tattha bajjhati.|| ||

Evaṁ hi so bhikkhave, makkaṭo pañcuḍḍito thanaṁ seti anayaṁ āpanno vyasanaṁ āpanno yathā-kāma-karaṇīyo [149] luddassa.|| ||

Tam enaṁ bhikkhave, luddo vijjhitvā||
tasmiṁ yeva kaṭṭhakataṅgāre avissajchetvā yena kāmaṁ pakkamati.|| ||

Evaṁ hi taṁ bhikkhave, hoti yo agocaro carati paravisaye.|| ||

Tasmātiha bhikkhave, mā agocare carittha paravisaye.|| ||

Agocare bhikkhave, carataṁ paravisaye lacchati Māro otāraṁ,||
lacchati Māro ārammaṇaṁ.|| ||

Ko ca bhikkhave, bhikkhuno agocaro paravisayo:||
yad idaṁ pañca kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ayaṁ bhikkhave, bhikkhuno agocaro paravisayo.|| ||

Gocare bhikkhave, caratha sake pettike vīsaye.|| ||

Gocare bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ.|| ||

Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo: yad idaṁ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Ayaṁ bhikkhave, bhikkhuno gocaro sako pettiko visayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement