Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
3. Sīla-ṭ-Ṭhiti Vagga

Sutta 25

Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[174]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo na cira-ṭ-ṭhitiko hoti,||
ko pana bho Gotama, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo cira-ṭ-ṭhitiko hotī" ti?|| ||

"Catunnaṃ kho brāhmaṇa sati-paṭṭhānānaṃ abhāvitattā abahulī-katattā||
Tathāgate parinibbute||
Sad'Dhammo na cira-ṭ-ṭhitiko hoti.|| ||

Catunnañ ca kho brāhmaṇā, sati-paṭṭhānānaṃ bhāvitattā bahulī-katattā||
Tathāgate parinibbute||
Sad'Dhammo cira-ṭ-ṭhitiko hoti.|| ||

Katame cattāro?|| ||

Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho brāhmaṇa, catunnaṃ sati-paṭṭhānānaṃ abhāvitattā abahulī-katattā||
Tathāgate parinibbute||
Sad'Dhammo na cira-ṭ-ṭhitiko hoti.|| ||

Imesañ ca kho brāhmaṇa catunnaṃ sati-paṭṭhānānaṃ hāvitattā bahulī-katattā||
Tathāgate parinibbute||
Sad'Dhammo cira-ṭ-ṭhitiko hotī" ti.|| ||

Evaṃ vutte so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement