Saṁyutta Nikāya
5. Mahā-Vagga
49. Samma-p-Padhāna Saṁyutta
3. Bala-Karaṇīya Vagga
Suttas 23-34
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 23
Bala Suttaṁ
[23.1][pts Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāveti,||
cattāro samma-p-padhānā bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāveti,||
cattāro samma-p-padhānā bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāveti,||
cattāro samma-p-padhānā bahulī-karotī" ti.|| ||
Sutta 24
Bīja Suttaṁ
[24.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||
Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāveti,||
cattāro samma-p-padhānā bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
Sutta 25
Nāga Suttaṁ
[25.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||
Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||
Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya cattāro samma-p-padhānā bhāveti,||
cattāro samma-p-padhānā bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
Sutta 26
Rukkha Suttaṁ
[26.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||
Sutta 27
Kumbha Suttaṁ
[27.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī" ti.|| ||
Sutta 28
Sūka Suttaṁ
[28.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||
Sutta 29
Ākāsa Suttaṁ
[29.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||
Sutta 30
Paṭhama Megha Suttaṁ
[30.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||
Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
Sutta 31
Dutiya Megha Suttaṁ
[31.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
Sutta 32
Nāvā Suttaṁ
[32.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
Sutta 33
Āgantuka Suttaṁ
[33.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ
Maggaṁ bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhuno cattāro samma-p-padhānā bhāvayato||
cattāro samma-p-padhānā bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||
Sutta 34
Nadī Suttaṁ
[34.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṁ cattāro samma-p-padhānā bhāventaṁ||
cattāro samma-p-padhānā bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||
Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||
Kiṁ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu cattāro samma-p-padhānā bhāvento||
cattāro samma-p-padhānā bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||
Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu cattāro samma-p-padhānā bhāveti||
cattāro samma-p-padhānā bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Evaṁ kho bhikkhave, bhikkhu cattāro samma-p-padhānā bhāveti||
cattāro samma-p-padhānā bahulī-karoti" ti.|| ||