Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
50. Bala Saṁyutta
2. Appamāda Vagga

Suttas 13-22

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[250]

Sutta 13

Tathāgata Suttaṁ

i. Viveka

[13.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[13.2][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[13.3][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ pañca balāni bhāvessati, pañca balāni bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti,||
pañca balāni bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[13.4][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "pañca balāni bhāvessati, pañca balāni bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti, pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[13.5][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "pañca balāni bhāvessati, pañca balāni bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti, pañca balāni bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 14

Padam Suttaṁ

i. Viveka

[14.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[14.2][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||

Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[14.3][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||

Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[14.4][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||

Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[14.5][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||

Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 15

Kūṭa Suttaṁ

i. Viveka

[15.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[15.2][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[15.3][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[15.4][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[15.5][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 16

Mūla Suttaṁ

i. Viveka

[16.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[16.2][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[16.3][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[16.4][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[16.5][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 17

Sāra Suttaṁ

i. Viveka

[17.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[17.2][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[17.3][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[17.4][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[17.5][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 18

Vassika Suttaṁ

i. Viveka

[18.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[18.2][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[18.3][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[18.4][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[18.5][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 19

Rāja Suttaṁ

i. Viveka

[19.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[19.2][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[19.3][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[19.4][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[19.5][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 20

Candima Suttaṁ

i. Viveka

[20.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[20.2][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[20.3][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[20.4][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[20.5][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 21

Suriya Suttaṁ

i. Viveka

[21.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[21.2][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[21.3][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[21.4][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[21.5][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 


 

Sutta 22

Vattha Suttaṁ

i. Viveka

[22.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[22.2][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[22.3][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[22.4][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[22.5][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||

Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||


Contact:
E-mail
Copyright Statement