Saṁyutta Nikāya
5. Mahā-Vagga
50. Bala Saṁyutta
2. Appamāda Vagga
Suttas 13-22
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 13
Tathāgata Suttaṁ
i. Viveka
[13.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[13.2][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[13.3][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ pañca balāni bhāvessati, pañca balāni bahulī-karissatī ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti,||
pañca balāni bahulī-karissatīti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[13.4][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "pañca balāni bhāvessati, pañca balāni bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti, pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[13.5][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṁ aggam akkhāyati||
arahaṁ||
Sammā Sambuddho.|| ||
Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ "pañca balāni bhāvessati, pañca balāni bahulī-karissatī" ti.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto pañca balāni bhāveti, pañca balāni bahulī-karissatīti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 14
Padam Suttaṁ
i. Viveka
[14.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[14.2][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||
Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[14.3][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||
Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[14.4][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||
Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[14.5][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṁ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṁ gacchati.|| ||
Hatthipadaṁ tesaṁ aggam akkhāyati||
yad idaṁ mahantattena.|| ||
Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 15
Kūṭa Suttaṁ
i. Viveka
[15.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[15.2][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[15.3][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[15.4][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[15.5][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṇ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṁ tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 16
Mūla Suttaṁ
i. Viveka
[16.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[16.2][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[16.3][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[16.4][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[16.5][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 17
Sāra Suttaṁ
i. Viveka
[17.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[17.2][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[17.3][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[17.4][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[17.5][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 18
Vassika Suttaṁ
i. Viveka
[18.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[18.2][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[18.3][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[18.4][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[18.5][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṁ tesaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 19
Rāja Suttaṁ
i. Viveka
[19.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[19.2][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[19.3][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[19.4][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[19.5][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||
Rājā tesaṁ cakka-vatti aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 20
Candima Suttaṁ
i. Viveka
[20.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[20.2][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[20.3][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[20.4][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[20.5][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṁ pabhā||
sabbā tā candimappabhāya kalaṁ nāgghati soḷasiṁ||
canda-p-pabhā tāsaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 21
Suriya Suttaṁ
i. Viveka
[21.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[21.2][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[21.3][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[21.4][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[21.5][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno||
sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
Sutta 22
Vattha Suttaṁ
i. Viveka
[22.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[22.2][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
[22.3][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
iii. Amata
[22.4][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||
§
IV. Nibbāna
[22.5][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṁ||
vatthānaṁ||
kāsikaṁ||
vatthaṁ aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||
Appamādo tesaṁ dhammānaṁ aggam akkhāyati.|| ||
Appamattass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
pañca balāni bhāvessati,||
pañca balāni bahulī-karissatī.|| ||
Kathañ ca Bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamatto||
pañca balāni bhāveti,||
pañca balāni bahulī-karotī" ti.|| ||