Saṁyutta Nikāya
5. Mahā-Vagga
50. Bala Saṁyutta
5. Ogha Vagga
Suttas 45-54
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 45
Ogha Suttaṁ
I. Abhiññā
[45.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro me bhikkhave, oghā.|| ||
Katame cattāro?|| ||
Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||
Ime kho bhikkhave, cattāro oghā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Cattāro me bhikkhave, oghā.|| ||
Katame cattāro?|| ||
Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||
Ime kho bhikkhave, cattāro oghā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Cattāro me bhikkhave, oghā.|| ||
Katame cattāro?|| ||
Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||
Ime kho bhikkhave, cattāro oghā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Cattāro me bhikkhave, oghā.|| ||
Katame cattāro?|| ||
Kām'ogho bhav'ogho diṭṭh'ogho avijj'ogho.|| ||
Ime kho bhikkhave, cattāro oghā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ oghānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 46
Yogo Suttaṁ
I. Abhiññā
[46.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro me bhikkhave, yogā.|| ||
Katame cattāro?|| ||
Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||
Ime kho bhikkhave, cattāro yogā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Cattāro me bhikkhave, yogā.|| ||
Katame cattāro?|| ||
Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||
Ime kho bhikkhave, cattāro yogā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Cattāro me bhikkhave, yogā.|| ||
Katame cattāro?|| ||
Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||
Ime kho bhikkhave, cattāro yogā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Cattāro me bhikkhave, yogā.|| ||
Katame cattāro?|| ||
Kāma-yogo||
bhava-yogo||
diṭṭhi-yogo||
avijjā-yogo.|| ||
Ime kho bhikkhave, cattāro yogā.|| ||
Imāsaṇ kho bhikkhave, catunnaṁ yogānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 47
Upādāna Suttaṁ
I. Abhiññā
[47.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattār'imāni bhikkhave, upādānāni.|| ||
Katamāni cattāri?|| ||
Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||
Imāni kho bhikkhave, cattāri upādānāni.|| ||
Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Cattār'imāni bhikkhave, upādānāni.|| ||
Katamāni cattāri?|| ||
Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||
Imāni kho bhikkhave, cattāri upādānāni.|| ||
Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Cattār'imāni bhikkhave, upādānāni.|| ||
Katamāni cattāri?|| ||
Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||
Imāni kho bhikkhave, cattāri upādānāni.|| ||
Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Cattār'imāni bhikkhave, upādānāni.|| ||
Katamāni cattāri?|| ||
Kām'ūpādānaṁ diṭṭh'ūpādānaṁ sīla-b-bat'ūpādānaṁ atta-vād'ūpādānaṁ.|| ||
Imāni kho bhikkhave, cattāri upādānāni.|| ||
Imesaṁ kho Bhikkhave, catunnaṁ upādānānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 48
Ganthā Suttaṁ
I. Abhiññā
[48.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro me bhikkhave, ganthā.|| ||
Katame cattāro?|| ||
Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||
Ime kho bhikkhave, cattāro ganthā.|| ||
Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Cattāro me bhikkhave, ganthā.|| ||
Katame cattāro?|| ||
Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||
Ime kho bhikkhave, cattāro ganthā.|| ||
Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Cattāro me bhikkhave, ganthā.|| ||
Katame cattāro?|| ||
Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||
Ime kho bhikkhave, cattāro ganthā.|| ||
Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Cattāro me bhikkhave, ganthā.|| ||
Katame cattāro?|| ||
Abhijjhā kāya-gantho||
vyāpādo kāya-gantho||
sīla-b-bata-parāmāso kāya-gantho||
idaṁ saccābhiniveso kāya-gantho.|| ||
Ime kho bhikkhave, cattāro ganthā.|| ||
Imesaṇ kho bhikkhave, catunnaṁ ganthānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 49
Anusayā Suttaṁ
I. Abhiññā
[49.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Satt'ime bhikkhave, anusayā.|| ||
Katame satta?|| ||
Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||
Ime kho bhikkhave, satta anusayā.|| ||
Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ abhiññāya||
pañca balāni bhāvetabbo. || ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Satt'ime bhikkhave, anusayā.|| ||
Katame satta?|| ||
Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||
Ime kho bhikkhave, satta anusayā.|| ||
Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Satt'ime bhikkhave, anusayā.|| ||
Katame satta?|| ||
Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||
Ime kho bhikkhave, satta anusayā.|| ||
Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Satt'ime bhikkhave, anusayā.|| ||
Katame satta?|| ||
Kāma-rāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
vicikicch-ā-nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||
Ime kho bhikkhave, satta anusayā.|| ||
Imesaṁ kho bhikkhave, sattannaṁ anusayānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 50
Kāmaguṇa Suttaṁ
I. Abhiññā
[50.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave, kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ime kho bhikkhave, pañca kāma-guṇā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Pañc'ime bhikkhave, kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ime kho bhikkhave, pañca kāma-guṇā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Pañc'ime bhikkhave, kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ime kho bhikkhave, pañca kāma-guṇā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Pañc'ime bhikkhave, kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṇhitā||
rajanīyā.|| ||
Ime kho bhikkhave, pañca kāma-guṇā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ kāma-guṇānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 51
Nivaraṇāni Suttaṁ
I. Abhiññā
[51.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||
Katamāni pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||
Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||
Katamāni pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||
Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||
Katamāni pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||
Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Pañc'imāni bhikkhave, nīvaraṇāni.|| ||
Katamāni pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ||
vyāpāda-nīvaraṇaṁ||
thīna-middha-nīvaraṇaṁ||
uddhacca-kukkucca-nīvaraṇaṁ||
vicikicchā-nīvaraṇaṁ.|| ||
Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ nīvaraṇānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 52
Upādāna-k-khandha Suttaṁ
I. Abhiññā
[52.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ upādāna-k-khandhānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 53
Orambhāgiya Suttaṁ
I. Abhiññā
[53.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||
Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||
Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||
Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Pañc'imāni bhikkhave, oram-bhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||
Imāni kho bhikkhave, pañc'oram-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
§
Sutta 54
Uddhambhāgiya Suttaṁ
I. Abhiññā
[54.1][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||
Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
II. Pariññā
"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||
Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pariññāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
III. Parikkhaya
"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||
Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ parikkhayāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||
IV. Pahāna
"Pañc'imāni bhikkhave, uddhambhāgiyāni saṁyojanāni.|| ||
Katamāni pañca?|| ||
Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṁ||
avijjā.|| ||
Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṁyojanāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ pahānāya||
pañca balāni bhāvetabbo.|| ||
Katamo pañca balāni?|| ||
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
viriya-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sati-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
samādhi-balaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
pañca balāni bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
■
Idha bhikkhave, bhikkhu saddhā-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu viriya-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu sati-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu samādhi-balaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Idha bhikkhave, bhikkhu pañca balāni bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||