Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
1. Cāpāla Vagga

Sutta 7

Bhikkhū Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

[1][olds][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

2. "Ye hi keci, bhikkhave,||
atītam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja vihariṁsu,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharissanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
etarahi bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||

Katamesaṇ catunnaṁ?|| ||

3. Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

4. Ye hi keci, bhikkhave,||
atītam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja vihariṁsu,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharissanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
etarahi bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā" ti.|| ||


Contact:
E-mail
Copyright Statement