Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
1. Cāpāla Vagga
Sutta 7
Bhikkhū Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][olds][pts] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapindikassa ārāme.|| ||
2. "Ye hi keci, bhikkhave,||
atītam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja vihariṁsu,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||
Ye hi keci, bhikkhave,||
anāgatam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharissanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||
Ye hi keci, bhikkhave,||
etarahi bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||
Katamesaṇ catunnaṁ?|| ||
3. Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
4. Ye hi keci, bhikkhave,||
atītam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja vihariṁsu,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||
Ye hi keci, bhikkhave,||
anāgatam addhānaṁ bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharissanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā.|| ||
Ye hi keci, bhikkhave,||
etarahi bhikkhū||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharanti,||
sabbe te catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā" ti.|| ||