Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
1. Cāpāla Vagga

Sutta 9

Ñāṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

2. "Cattāro me bhikkhave, iddhi-pādā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Ime kho bhikkhave, cattāro iddhi-pādā.|| ||

 

§

 

3. Imesaṅ kho bhikkhave, catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā||
Tathāgato 'arahaṃ Sammā Sambuddho' ti vuccatī.|| ||

 

§

 

4. 'Ayaṃ chanda-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ chanda-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ chanda-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

 

§

 

5. 'Ayaṃ viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

 

§

 

6. 'Ayaṃ citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

 

§

 

7. 'Ayaṃ vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi.|| ||

'So kho panāyaṃ vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṃ udapādi.|| ||

Ñāṇaṃ udapādi.|| ||

Paññā udapādi.|| ||

Vijjā udapādi.|| ||

Āloko udapādi" ti.|| ||


Contact:
E-mail
Copyright Statement