Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
1. Cāpāla Vagga
Sutta 9
Ñāṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
2. "Cattāro me bhikkhave, iddhi-pādā.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Ime kho bhikkhave, cattāro iddhi-pādā.|| ||
§
3. Imesaṇ kho bhikkhave, catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā||
Tathāgato 'arahaṁ Sammā Sambuddho' ti vuccatī.|| ||
§
4. 'Ayaṁ chanda-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ chanda-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ chanda-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
§
5. 'Ayaṁ viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
§
6. 'Ayaṁ citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
§
7. 'Ayaṁ vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo bhāvetabbo' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi.|| ||
■
'So kho panāyaṁ vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādo bhāvito' ti||
me bhikkhave,||
pubbe ananussutesu dhammesu||
cakkhuṁ udapādi.|| ||
Ñāṇaṁ udapādi.|| ||
Paññā udapādi.|| ||
Vijjā udapādi.|| ||
Āloko udapādi" ti.|| ||