Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga
Sutta 1
Paṭhama Raho-Gata Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Atha kho āyasmato Anuruddhassa raho-gatassa patisallīnassa||
evaṁ cetaso parivitakko udapādi:|| ||
"Yesaṇ kesañci cattāro sati-paṭṭhānā viraddhā,||
viraddho tesaṇ ariyo Maggo sammā-dukkha-k-khaya-gāmī.|| ||
Yesaṇ kesañci cattāro sati-paṭṭhānā āraddhā,||
āraddho tesaṇ ariyo Maggo sammā-dukkha-k-khaya-gāmī" ti.|| ||
■
Atha kho āyasmā Mahā Moggallāno āyasmato Anuruddhassa cetasā ceto-parivitakkam-aññāya||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā||
bāhaṁ pasāreyya pasāritaṁ vā||
bāhaṁ sammiñjeyya,||
evam evaṁ āyasmato Anuruddhassa pamukhe pātur ahosi.|| ||
Atha kho āyasmā Mahā Moggallāno āyasmantaṁ Anuruddhaṁ etad avoca:|| ||
"Kittāvatā nu kho āvuso Anuruddha||
bhikkhuno cattāro sati-paṭṭhānā āraddhā hontī" ti?|| ||
§
"Idh'āvuso bhikkhu ajjhattaṁ kāye||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ kāye||
samudaya-vaya-dhamm'ānupassī [295] viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Bahiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Ajjhatta-bhiddhā kāye||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||
§
Ajjhattaṁ vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ vedanāsu||
vaya-damm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Bahiddhā vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā vedanāsu||
vaya-dhamm'ānupassi viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Ajjhatta-bhiddhā vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā vedanāsu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||
§
Ajjhattaṁ citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Bahiddhā citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Ajjhatta-bhiddhā citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||
§
Ajjhattaṁ dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhattaṁ dhammesu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Bahiddhā dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Bahiddhā dhammesu||
samudaya-vaya-dhamm'ānupassī [296] viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
■
Ajjhatta-bhiddhā dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ajjhatta-bhiddhā dhammesu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.
■
So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||
Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||
Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontī" ti.|| ||