Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga

Sutta 1

Paṭhama Raho-Gata Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[294]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho āyasmato Anuruddhassa raho-gatassa patisallīnassa||
evaṁ cetaso parivitakko udapādi:|| ||

"Yesaṇ kesañci cattāro sati-paṭṭhānā viraddhā,||
viraddho tesaṇ ariyo Maggo sammā-dukkha-k-khaya-gāmī.|| ||

Yesaṇ kesañci cattāro sati-paṭṭhānā āraddhā,||
āraddho tesaṇ ariyo Maggo sammā-dukkha-k-khaya-gāmī" ti.|| ||

Atha kho āyasmā Mahā Moggallāno āyasmato Anuruddhassa cetasā ceto-parivitakkam-aññāya||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā||
bāhaṁ pasāreyya pasāritaṁ vā||
bāhaṁ sammiñjeyya,||
evam evaṁ āyasmato Anuruddhassa pamukhe pātur ahosi.|| ||

Atha kho āyasmā Mahā Moggallāno āyasmantaṁ Anuruddhaṁ etad avoca:|| ||

"Kittāvatā nu kho āvuso Anuruddha||
bhikkhuno cattāro sati-paṭṭhānā āraddhā hontī" ti?|| ||

 

§

 

"Idh'āvuso bhikkhu ajjhattaṁ kāye||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ kāye||
samudaya-vaya-dhamm'ānupassī [295] viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā kāye||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

 

§

 

Ajjhattaṁ vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ vedanāsu||
vaya-damm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā vedanāsu||
vaya-dhamm'ānupassi viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā vedanāsu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

 

§

 

Ajjhattaṁ citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

 

§

 

Ajjhattaṁ dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhattaṁ dhammesu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Bahiddhā dhammesu||
samudaya-vaya-dhamm'ānupassī [296] viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Ajjhatta-bhiddhā dhammesu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekkhako vihareyyaṁ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontī" ti.|| ||

 


Contact:
E-mail
Copyright Statement