Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga
Sutta 3
Sutanu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati||
Sutanu-tīre.|| ||
Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
[298] Eka-m-antaṁ nisinnā kho te bhikkhu āyasmantaṁ Anuruddhaṁ etad avocuṁ:|| ||
"Katamesaṇ āyasmā Anuruddho dhammānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto" ti?|| ||
■
"Catunnaṁ kho ahaṁ āvuso, sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto.|| ||
Katamesaṇ catunnaṁ?|| ||
Idh'āhaṁ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṇ,|| ||
Vedanāsu vedan'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||
Citte citt'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Imesaṁ kho ahaṁ āvuso, catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto.|| ||
Imesañ ca panāhaṁ āvuso,||
catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
hīnaṁ dhammaṁ||
hīnato abbhaññāsiṁ,||
majjhimaṁ dhammaṁ majjhimato abbhaññāsiṁ,||
paṇītaṁ dhammaṁ paṇītato abbhaññāsin" ti.|| ||