Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga

Sutta 3

Sutanu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[297]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati||
Sutanu-tīre.|| ||

Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

[298] Eka-m-antaṁ nisinnā kho te bhikkhu āyasmantaṁ Anuruddhaṁ etad avocuṁ:|| ||

"Katamesaṇ āyasmā Anuruddho dhammānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto" ti?|| ||

"Catunnaṁ kho ahaṁ āvuso, sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto.|| ||

Katamesaṇ catunnaṁ?|| ||

Idh'āhaṁ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṇ,|| ||

Vedanāsu vedan'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||

Citte citt'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Imesaṁ kho ahaṁ āvuso, catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto.|| ||

Imesañ ca panāhaṁ āvuso,||
catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
hīnaṁ dhammaṁ||
hīnato abbhaññāsiṁ,||
majjhimaṁ dhammaṁ majjhimato abbhaññāsiṁ,||
paṇītaṁ dhammaṁ paṇītato abbhaññāsin" ti.|| ||

 


Contact:
E-mail
Copyright Statement