Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 4
Paṭhama Kaṇṭakī Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Anuruddho āyasmā ca Sāriputto āyasmā ca Mahā Moggallāno Sākete viharanti Kaṇṭakīvane.|| ||
2. Atha kho āyasmā ca Sāriputto āyasmā ca Mahā Moggallāno sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhitā yen'āyasmā Anuruddho ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmatā Anuruddhena saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
3. Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Anuruddhaṁ etad avoca:|| ||
"Sekhena āvuso, Anuruddha, bhikkhunā||
katame dhammā upasampajja vihātabbā" ti?|| ||
■
"Sekhena āvuso Sāriputta, bhikkhunā||
cattāro sati-paṭṭhānā upasampajja vihātabbā.|| ||
Katame cattāro?|| ||
4. Idh'āvuso bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
[299] Vedanāsu vedan'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Sekhena āvuso Sāriputta, bhikkhunā||
ime cattāro sati-paṭṭhānā upasampajja vihātabbā" ti.|| ||
Sutta 5
Dutiya Kaṇṭakī Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. Sākete nidānam.|| ||
Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Anuruddhaṁ etad avoca:|| ||
3. "Asekhena āvuso, Anuruddha, bhikkhunā||
katame dhammā upasampajja vihātabbā" ti?|| ||
■
"Asekhena āvuso Sāriputta, bhikkhunā||
cattāro sati-paṭṭhānā upasampajja vihātabbā.|| ||
Katame cattāro?|| ||
4. Idh'āvuso bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Asekhena āvuso Sāriputta, bhikkhunā||
ime cattāro sati-paṭṭhānā upasampajja vihātabbā" ti.|| ||
Sutta 6
Tatiya Kaṇṭakī Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. Sākete nidānam.|| ||
Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Anuruddhaṁ etad avoca:|| ||
3. "Katamesaṁ āyasmā Anuruddho dhammānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto" ti?|| ||
■
"Catunnaṁ khv'āhaṁ āvuso, sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto.|| ||
Katamesaṁ catunnaṁ?|| ||
4. Idh'āvuso bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
5. Imesaṁ khv'āhaṁ āvuso catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṁ patto.|| ||
Imesañ ca panāhaṁ āvuso catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
sahassaṁ lokaṁ abhijānāmī" ti.|| ||