Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṃyutta
1. Raho-Gata Vagga

Sutta 7

Taṇha-k-Khaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[300]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Anuruddho bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū āyasmato Anuruddhassa paccassosuṃ||
āyasmā Anuruddho etad avoca:|| ||

"Cattāro'me āvuso sati-paṭṭhānā||
bhāvitā||
bahulī-katā||
taṇha-k-khayāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Idh'āvuso bhikkhu kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṅ,|| ||

Vedanāsu vedan'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Citte citt'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho ahaṃ āvuso, catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
taṇha-k-khayāya saṃvaṭṭantī." ti.|| ||

 


Contact:
E-mail
Copyright Statement