Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga
Sutta 7
Taṇha-k-Khaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho āyasmā Anuruddho bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū āyasmato Anuruddhassa paccassosuṁ||
āyasmā Anuruddho etad avoca:|| ||
"Cattāro'me āvuso sati-paṭṭhānā||
bhāvitā||
bahulī-katā||
taṇha-k-khayāya saṁvaṭṭanti.|| ||
Katame cattāro?|| ||
Idh'āvuso bhikkhu kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṇ,|| ||
Vedanāsu vedan'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||
Citte citt'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Imesaṁ kho ahaṁ āvuso, catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
taṇha-k-khayāya saṁvaṭṭantī." ti.|| ||