Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga

Sutta 7

Taṇha-k-Khaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[300]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Anuruddho bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū āyasmato Anuruddhassa paccassosuṁ||
āyasmā Anuruddho etad avoca:|| ||

"Cattāro'me āvuso sati-paṭṭhānā||
bhāvitā||
bahulī-katā||
taṇha-k-khayāya saṁvaṭṭanti.|| ||

Katame cattāro?|| ||

Idh'āvuso bhikkhu kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṇ,|| ||

Vedanāsu vedan'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||

Citte citt'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Imesaṁ kho ahaṁ āvuso, catunnaṁ sati-paṭṭhānānaṁ||
bhāvitattā||
bahulī-katattā||
taṇha-k-khayāya saṁvaṭṭantī." ti.|| ||

 


Contact:
E-mail
Copyright Statement